Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasaratnasamuccaya
Rasādhyāya
Ānandakanda
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Mahābhārata
MBh, 12, 326, 72.1 sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām /
MBh, 13, 78, 22.1 vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām /
Kūrmapurāṇa
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā //
Liṅgapurāṇa
LiPur, 1, 55, 82.2 saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi //
Matsyapurāṇa
MPur, 62, 19.1 madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm /
MPur, 131, 8.1 svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva /
MPur, 150, 70.2 nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām //
Rasaratnasamuccaya
RRS, 9, 41.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
Rasādhyāya
RAdhy, 1, 264.1 pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /
RAdhy, 1, 265.1 śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /
Ānandakanda
ĀK, 1, 26, 131.1 vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /
Haribhaktivilāsa
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
Rasakāmadhenu
RKDh, 1, 1, 43.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /
RKDh, 1, 1, 44.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RKDh, 1, 2, 39.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
Rasataraṅgiṇī
RTar, 4, 21.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /