Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka

Aitareyabrāhmaṇa
AB, 8, 22, 1.0 etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 1.0 etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 7.0 daśa nāgasahasrāṇi dattvātreyo 'vacatnuke śrāntaḥ pārikuṭān praipsad dānenāṅgasya brāhmaṇaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 22, 14.1 gandhāribhyo mūjavadbhyo 'ṅgebhyo magadhebhyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 13.1 avantayo 'ṅgamagadhāḥ surāṣṭrā dakṣiṇāpathāḥ /
Gopathabrāhmaṇa
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
Arthaśāstra
ArthaŚ, 2, 2, 15.1 kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ /
Lalitavistara
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 98, 32.1 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata /
MBh, 1, 98, 32.2 aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ /
MBh, 1, 98, 32.4 aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ /
MBh, 1, 98, 32.4 aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ /
MBh, 1, 126, 35.2 tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate /
MBh, 1, 126, 35.6 arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ //
MBh, 1, 126, 36.4 abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ /
MBh, 1, 126, 39.3 aṅgarājasya yuktāṃśca dattvā rājaparicchadān /
MBh, 1, 127, 4.2 aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ //
MBh, 1, 127, 7.1 aṅgarājyaṃ ca nārhastvam upabhoktuṃ narādhama /
MBh, 1, 127, 16.1 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ /
MBh, 1, 127, 22.2 putram aṅgeśvaraṃ snehācchannā prītir avardhata //
MBh, 1, 207, 9.1 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit /
MBh, 2, 4, 22.2 tathāṅgavaṅgau saha puṇḍrakeṇa pāṇḍyoḍrarājau saha cāndhrakeṇa /
MBh, 2, 4, 22.6 aṅgo vaṅgaḥ sumitraśca śaibyaścāmitrakarśanaḥ //
MBh, 2, 8, 14.2 aṅgo 'riṣṭaśca venaśca duḥṣantaḥ saṃjayo jayaḥ //
MBh, 2, 19, 7.1 aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ /
MBh, 2, 41, 9.1 vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale /
MBh, 2, 48, 15.2 aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā //
MBh, 3, 48, 18.2 savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān //
MBh, 3, 110, 19.2 lomapāda iti khyāto 'ṅgānāmīśvaro 'bhavat //
MBh, 3, 110, 28.1 tato 'ṅgapatir āhūya sacivān mantrakovidān /
MBh, 3, 113, 8.2 pralobhayantyo vividhair upāyair ājagmur aṅgādhipateḥ samīpam //
MBh, 3, 113, 15.2 jagāma campāṃ pradidhakṣamāṇas tam aṅgarājaṃ viṣayaṃ ca tasya //
MBh, 3, 113, 18.2 praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham //
MBh, 3, 293, 14.1 sa jyeṣṭhaputraḥ sūtasya vavṛdhe 'ṅgeṣu vīryavān /
MBh, 5, 49, 28.1 yaḥ kāśīn aṅgamagadhān kaliṅgāṃśca yudhājayat /
MBh, 6, 10, 44.2 aṅgā vaṅgāḥ kaliṅgāśca yakṛllomāna eva ca //
MBh, 6, 10, 48.2 bahirgiryāṅgamaladā māgadhā mānavarjakāḥ //
MBh, 6, 17, 28.1 tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā /
MBh, 7, 10, 15.1 aṅgān vaṅgān kaliṅgāṃśca māgadhān kāśikosalān /
MBh, 7, 25, 14.2 cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ //
MBh, 7, 68, 31.1 aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan /
MBh, 8, 5, 19.2 suhmān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅgakīcakān //
MBh, 8, 12, 59.2 kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavam abhyadhāvan //
MBh, 8, 17, 2.2 aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ //
MBh, 8, 17, 14.2 taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt //
MBh, 8, 17, 15.1 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat /
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 17, 18.2 aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ //
MBh, 8, 30, 60.2 kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā //
MBh, 8, 30, 83.3 aṅgeṣu vartate karṇa yeṣām adhipatir bhavān //
MBh, 8, 49, 79.1 kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān nīlabalāhakopamān /
MBh, 12, 29, 28.1 aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 31.1 aṅgasya yajamānasya tadā viṣṇupade girau /
MBh, 12, 29, 33.2 yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu //
MBh, 12, 29, 81.2 aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat //
MBh, 12, 49, 72.2 aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ //
MBh, 12, 121, 44.1 aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ /
MBh, 12, 122, 1.3 aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ //
MBh, 12, 201, 9.1 aṅgaścaivaurasaḥ śrīmān rājā bhaumaśca vīryavān /
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 42, 9.2 āmantritā tato 'gacchad rucir aṅgapater gṛhān //
MBh, 13, 42, 10.1 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā /
MBh, 13, 138, 2.1 tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha /
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
Rāmāyaṇa
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 8, 21.1 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ /
Rām, Bā, 10, 3.1 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati /
Rām, Bā, 10, 4.1 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ /
Rām, Bā, 12, 22.1 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam /
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Agnipurāṇa
AgniPur, 18, 10.2 aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ gayam //
AgniPur, 18, 11.1 aṅgāt sunīthāpatyaṃ vai veṇamekaṃ vyajāyata /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 36.2 aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī //
BKŚS, 17, 165.2 sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti //
BKŚS, 19, 25.1 rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām /
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 2, 65.1 asyāmeva tāvad vasāṅgapuryāṃ campāyām iti //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 247.1 tadanuyogāyāṅgarājena samāhūyase //
DKCar, 2, 2, 259.1 aṅgapuraprasiddhaṃ ca tasya kīnāśasyāsmābhiḥ saṃgatam //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
Harivaṃśa
HV, 2, 18.2 aṅgaṃ sumanasaṃ svātiṃ kratum āṅgirasaṃ śivam //
HV, 2, 19.1 aṅgāt sunīthāpatyaṃ vai venam ekaṃ vyajāyata /
HV, 5, 1.3 atrivaṃśasamutpannas tv aṅgo nāma prajāpatiḥ //
HV, 23, 29.1 aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca /
HV, 23, 32.1 teṣāṃ janapadāḥ pañca vaṅgāṅgāḥ suhmakās tathā /
HV, 23, 32.2 kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya me śṛṇu //
HV, 23, 33.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ /
HV, 23, 40.2 tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam //
HV, 23, 41.1 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā /
Kāmasūtra
KāSū, 5, 6, 16.11 tena prasaṅgena vyatikaro bhavati vaṅgāṅgakaliṅgakānām /
Kūrmapurāṇa
KūPur, 1, 13, 9.2 aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam //
KūPur, 1, 13, 10.1 aṅgād veno 'bhavat paścād vainyo venādajāyata /
Matsyapurāṇa
MPur, 10, 3.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ /
MPur, 48, 25.1 aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca /
MPur, 48, 29.1 teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā /
MPur, 48, 29.2 puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata //
MPur, 48, 77.3 aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca //
MPur, 48, 91.2 tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ //
MPur, 48, 102.2 dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ //
MPur, 48, 103.2 ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā /
MPur, 48, 104.2 kathaṃ sūtātmajaḥ karṇaḥ kathamaṅgasya cātmajaḥ /
MPur, 114, 44.1 aṅgā vaṅgā madgurakā antargiribahirgirī /
Viṣṇupurāṇa
ViPur, 1, 13, 6.2 aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim //
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 13, 11.3 aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata //
ViPur, 4, 18, 13.1 yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata //
ViPur, 4, 18, 15.1 aṅgād anapānas tato divirathas tasmād dharmarathaḥ //
ViPur, 4, 18, 28.1 yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa //
ViPur, 4, 18, 29.1 karṇād vṛṣasenaḥ ityetadantā aṅgavaṃśyāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 17.2 aṅgaṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
BhāgPur, 4, 13, 18.1 sunīthāṅgasya yā patnī suṣuve venamulbaṇam /
BhāgPur, 4, 13, 25.2 aṅgo 'śvamedhaṃ rājarṣirājahāra mahākratum /
BhāgPur, 4, 13, 29.2 aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ /
BhāgPur, 4, 14, 42.1 nāṅgasya vaṃśo rājarṣereṣa saṃsthātumarhati /
BhāgPur, 4, 21, 28.2 priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ //
Bhāratamañjarī
BhāMañj, 1, 466.2 vallabhāyāṃ sudoṣṇāyām aṅgākhyo janito nṛpaḥ //
BhāMañj, 1, 677.1 ayaṃ mayāṅgaviṣaye kṛtaḥ karṇo mahīpatiḥ /
BhāMañj, 1, 1042.1 ayamaṅgapatiḥ śrīmānarthisārthasudhārṇavaḥ /
BhāMañj, 1, 1252.2 atītyāṅgāṃśca vaṅgāṃśca prayayau jaladhestaṭīm //
BhāMañj, 5, 228.2 bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ //
BhāMañj, 5, 672.1 karṇāṭāśvakarūṣikādhipatayo matsyāṅgavaṅgādhipāḥ śailāḥ saindhavasālvamālavaśakaprāgjyotiṣakṣmādharāḥ /
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 7, 302.1 aṅgānvaṅgānkaliṅgāṃśca dākṣiṇātyāṃśca pāṇḍavaḥ /
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 8, 191.1 visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
BhāMañj, 8, 203.2 jagrāha samaye tasmin aṅgarājasya saṃgare //
BhāMañj, 8, 210.1 āgneyamarjunotsṛṣṭaṃ vāruṇenāṅgabhūpatiḥ /
BhāMañj, 8, 217.1 duryodhano 'rjunaśarairaṅgarāje nipātite /
BhāMañj, 13, 30.2 yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ //
BhāMañj, 13, 455.1 vasuhomo 'ṅganṛpatir himavacchikhare purā /
BhāMañj, 13, 462.1 ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 1478.1 atrāntare svasurbhartrā ruciraṅgamahībhujā /
BhāMañj, 19, 9.1 kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ /
Garuḍapurāṇa
GarPur, 1, 6, 4.2 rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ //
GarPur, 1, 6, 5.1 aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ /
GarPur, 1, 55, 14.1 kaliṅgavaṅgapuṇḍrāṅgā vaidarbhā mūlakāstathā /
GarPur, 1, 139, 72.1 baliḥ sutapaso jajñe hyaṅgavaṅgakaliṅgakāḥ /
GarPur, 1, 139, 72.2 andhaḥ pauṇḍraśca bāleyā hyanapānas tathāṅgataḥ //
Tantrāloka
TĀ, 8, 86.1 aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago 'gastya /