Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Caurapañcaśikā
Haṃsadūta
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 6, 17.1 āliṅgyāgurudigdhāṅgīṃ supyāt samadamanmathaḥ /
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Ca, Śār., 8, 29.4 vyapagatavibandhāṃ caināṃ sukhasalilapariṣiktāṅgīṃ sthairyakaram avidāhinam āhāraṃ bhuktavatīṃ sāyaṃ madhurakasiddhena tailenānuvāsayet /
Mahābhārata
MBh, 1, 65, 7.2 dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ /
MBh, 1, 68, 8.4 pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 139, 24.2 kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām //
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 163, 5.1 tataḥ sarvānavadyāṅgīṃ tapatīṃ tapanaḥ svayam /
MBh, 1, 165, 14.3 supuṣṭāṅgīṃ suyonikām /
MBh, 1, 203, 17.6 tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām /
MBh, 1, 212, 7.4 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ //
MBh, 1, 213, 18.7 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani /
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 65, 12.2 malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam //
MBh, 3, 65, 15.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
MBh, 3, 123, 2.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva /
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 3, 265, 29.1 ityuktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ /
MBh, 3, 275, 9.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām /
MBh, 3, 275, 9.2 malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam //
MBh, 4, 22, 4.2 adūrād anavadyāṅgīṃ stambham āliṅgya tiṣṭhatīm //
MBh, 4, 67, 31.2 saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā //
MBh, 7, 57, 31.1 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm /
MBh, 12, 139, 89.1 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ /
MBh, 13, 38, 4.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ /
MBh, 13, 40, 55.2 upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat //
MBh, 13, 144, 24.1 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat /
MBh, 14, 93, 46.2 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai /
MBh, 15, 23, 10.2 strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām //
Manusmṛti
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
ManuS, 3, 10.1 avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
ManuS, 3, 10.2 tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam //
Rāmāyaṇa
Rām, Bā, 48, 14.2 dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva //
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Ay, 17, 18.2 pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā //
Rām, Ay, 109, 18.2 satataṃ vepamānāṅgīṃ pravāte kadalī yathā //
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Su, 15, 6.1 atikāyottamāṅgīṃ ca tanudīrghaśirodharām /
Rām, Su, 15, 30.2 tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm //
Rām, Su, 17, 5.3 malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām //
Rām, Su, 17, 16.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
Rām, Utt, 31, 21.1 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 78.2 ābhugnasakthim uttānām abhyaktāṅgīṃ punaḥ punaḥ //
AHS, Śār., 2, 38.2 pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 143.2 tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat //
BKŚS, 18, 259.2 śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān //
BKŚS, 20, 217.2 anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām //
BKŚS, 22, 120.2 aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat //
Daśakumāracarita
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 1, 5, 21.8 tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
Kūrmapurāṇa
KūPur, 1, 22, 30.2 dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ //
Liṅgapurāṇa
LiPur, 2, 5, 85.1 karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
Matsyapurāṇa
MPur, 23, 29.2 bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm //
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 158, 23.1 sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm /
Suśrutasaṃhitā
Su, Cik., 24, 115.2 hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitām //
Su, Cik., 24, 124.1 hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ vandhyāmasaṃvṛte /
Viṣṇupurāṇa
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
Viṣṇusmṛti
ViSmṛ, 24, 13.1 nādhikāṅgīm //
ViSmṛ, 24, 14.1 na hīnāṅgīm //
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 11.2 yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.2 avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.3 tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Rasārṇava
RArṇ, 18, 133.0 kṛṣṇāgaurātivṛddhāṅgīṃ kuśīlāṃ na bhajet kvacit //
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
Āryāsaptaśatī
Āsapt, 2, 631.1 saṃkucitāṅgīṃ dviguṇāṃśukāṃ manomātravisphuranmadanām /
Caurapañcaśikā
CauP, 1, 1.2 suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
CauP, 1, 4.1 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim /
CauP, 1, 7.1 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
CauP, 1, 19.1 adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
CauP, 1, 47.1 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām /
Haṃsadūta
Haṃsadūta, 1, 5.1 tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinīpalāśaiḥ kālindīsalilaśiśirairvījitatanum /
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Rasakāmadhenu
RKDh, 1, 1, 89.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
Rasataraṅgiṇī
RTar, 4, 29.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //
SkPur (Rkh), Revākhaṇḍa, 10, 30.1 rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 19, 3.2 nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām //
SkPur (Rkh), Revākhaṇḍa, 19, 56.2 diśo vibhāgānavalokayān ṛte punastāṃ kathamīśvarāṅgīm //
SkPur (Rkh), Revākhaṇḍa, 19, 57.2 vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca //