Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 24.0 ahaṃkāravyāpāraś cābhimananam ihānukto 'pi buddhivyāpāreṇaiva sūcito jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 52.2, 1.0 ātmasadbhāve hetvantaramāha ahaṅkāra ityādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 5.0 ahaṅkāraḥ buddhivikāraḥ sa ca trividhaḥ bhūtādiḥ taijasaḥ vaikārikaśca //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 4.0 vacanaṃ hi prakṛter mahāṃstato 'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 6.1 yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt /
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 17.0 ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 17.0 ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //