Occurrences

Mahābhārata
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Rājamārtaṇḍa
Tantrāloka
Āyurvedadīpikā

Mahābhārata
MBh, 12, 205, 19.2 trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam //
MBh, 12, 304, 15.1 manastathaivāhaṃkāre pratiṣṭhāpya narādhipa /
Liṅgapurāṇa
LiPur, 1, 70, 58.1 bhīmaścāvanimadhyastho hyahaṅkāre maheśvaraḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 25.2, 1.1 sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ /
SKBh zu SāṃKār, 25.2, 1.7 tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.25 buddhyā hi kārye 'haṃkāre janayitavye prakṛtyāpūropekṣyate /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
Tantrāloka
TĀ, 8, 445.1 mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre /
TĀ, 16, 213.2 tato jalādahaṅkāre pañcāṣṭakasamāśrayāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //