Occurrences

Manusmṛti
Vṛddhayamasmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Rasādhyāya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Manusmṛti
ManuS, 1, 74.1 tasya so 'harniśasyānte prasuptaḥ pratibudhyate /
ManuS, 4, 97.2 viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam //
ManuS, 4, 126.2 antarāgamane vidyād anadhyāyam aharniśam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 68.1 tataś cārabhya divasād aharniśam avantipaḥ /
BKŚS, 9, 106.1 abravīc ca dinād asmāt pareṇāham aharniśam /
BKŚS, 14, 13.2 nītavantau ciraṃ kālam ekāharniśasaṃmitam //
Daśakumāracarita
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 29.1 mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam /
Liṅgapurāṇa
LiPur, 1, 57, 34.1 nityamṛkṣeṣu yujyante gacchanto'harniśaṃ kramāt /
LiPur, 2, 12, 28.1 yajamānāhvayā mūrtiḥ śaivī havyairaharniśam /
Matsyapurāṇa
MPur, 119, 6.1 tathāpi divasākāraṃ prakāśaṃ tadaharniśam /
MPur, 126, 35.2 dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam //
MPur, 154, 254.1 jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.2 iṣṭaṃ dravyaṃ yathā naṣṭaṃ kaściddhyāyatyaharniśam /
Viṣṇupurāṇa
ViPur, 1, 7, 43.2 vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā //
ViPur, 1, 12, 34.2 tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
ViPur, 1, 15, 23.1 tayā ca ramatas tasya paramarṣer aharniśam /
ViPur, 1, 17, 78.2 pāpakṣayaś ca bhavati smaratāṃ tam aharniśam //
ViPur, 2, 2, 46.2 krīḍanti tāsu ramyāsu śailadroṇīṣvaharniśam //
ViPur, 2, 6, 45.1 tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune /
ViPur, 2, 8, 109.2 viṣṇorbibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ //
ViPur, 3, 18, 39.1 nityānāṃ karmaṇāṃ vipra yasya hāniraharniśam /
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 5, 1, 21.1 tathāpyanekarūpasya tasya rūpāṇyaharniśam /
ViPur, 5, 1, 22.2 martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ //
ViPur, 5, 2, 6.2 bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvustāmaharniśam //
Śatakatraya
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 11.1 tayoḥ samuccayo māsaḥ pitṝṇāṃ tad aharniśam /
BhāgPur, 3, 27, 23.1 prakṛtiḥ puruṣasyeha dahyamānā tv aharniśam /
Bhāratamañjarī
BhāMañj, 13, 736.2 vipralabdho janaḥ sarvo yayā śocatyaharniśam //
Garuḍapurāṇa
GarPur, 1, 107, 17.1 ā nāmakaraṇāt sadya ā cūḍāntād aharniśam /
Hitopadeśa
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 3, 102.21 etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate /
Kathāsaritsāgara
KSS, 1, 7, 99.2 māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam //
KSS, 4, 3, 37.1 prasādyamānāpy āhārapānavastrair aharniśam /
Kṛṣiparāśara
KṛṣiPar, 1, 47.1 mūlasyādau yamasyānte caitre vāyuraharniśam /
KṛṣiPar, 1, 232.1 mantraśāsanavṛddhiśca dhanavṛddhiraharniśam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 51.1 he citta cintayasveha vāsudevam aharniśam /
Rasaratnākara
RRĀ, R.kh., 9, 36.2 ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet //
RRĀ, Ras.kh., 7, 57.2 piṣṭvā vimardayettena liṅgaṃ māsamaharniśam //
Rasādhyāya
RAdhy, 1, 119.2 palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //
RAdhy, 1, 476.2 aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 38.0 ahorātradivārātrāhardivāharniśāni ca //
Tantrasāra
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Tantrāloka
TĀ, 6, 163.1 etāvacchaktitattve tu vijñeyaṃ khalvaharniśam /
TĀ, 6, 199.1 indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam /
TĀ, 6, 245.1 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Ānandakanda
ĀK, 2, 5, 38.2 ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet //
Śyainikaśāstra
Śyainikaśāstra, 1, 18.1 pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā /
Bhāvaprakāśa
BhPr, 7, 3, 187.2 aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 5.1 tat spṛṣṭvā sarvabhūtāni svargaṃ gacchanty aharniśam /
Haribhaktivilāsa
HBhVil, 5, 217.2 anyair api ca saṃyuktaṃ kṛṣṇaṃ dhyāyed aharniśam //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.2 śrūyamāṇe tathā śabde janairukte tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, 15, 41.2 jāgadvaraṃ sarvajanasya kāraṇaṃ haraṃ smarārātim aharniśaṃ te //
SkPur (Rkh), Revākhaṇḍa, 56, 52.2 tato 'vagāhya tattīrthamaharniśamatandritā //
SkPur (Rkh), Revākhaṇḍa, 56, 54.1 na tyajāmīdṛśaṃ sthānaṃ yāvajjīvamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 56, 57.1 aharniśaṃ dahed dhūpaṃ candanaṃ ca sadīpakam /
SkPur (Rkh), Revākhaṇḍa, 67, 4.2 adhomukho 'pi saṃsthitvāpibaddhūmam aharniśam //
SkPur (Rkh), Revākhaṇḍa, 111, 27.1 ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 122, 17.2 yathā jātena satataṃ vartitavyamaharniśam //