Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 6, 2.2 jālapādaṃ ca śarabham ahorātreṇa śudhyati //
ParDhSmṛti, 6, 8.2 pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam //
ParDhSmṛti, 6, 10.2 vṛntākaphalabhakṣī cāpyahorātreṇa śudhyati //
ParDhSmṛti, 6, 12.2 prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 14.2 aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ //
ParDhSmṛti, 6, 15.2 ahorātroṣitas tiṣṭhej japed vai jātavedasam //
ParDhSmṛti, 6, 21.2 ahorātroṣitaḥ snātvā pañcagavyena śudhyati //
ParDhSmṛti, 6, 25.2 ajñānāccaikabhaktena tv ahorātreṇa śudhyati //
ParDhSmṛti, 10, 15.2 mahiṣyuṣṭrīkharīgāmī tvahorātreṇa śudhyati //
ParDhSmṛti, 10, 18.2 tatra sthitvā nirāhārā tvahorātreṇa niṣkramet //
ParDhSmṛti, 10, 34.1 teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati /
ParDhSmṛti, 10, 39.2 itareṣām ahorātraṃ pañcagavyaṃ ca śodhanam //
ParDhSmṛti, 11, 11.2 jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati //
ParDhSmṛti, 11, 27.2 brahmakūrcam ahorātraṃ śvapākam api śodhayet //
ParDhSmṛti, 11, 53.2 avagūrya tv ahorātraṃ trirātraṃ kṣitipātane //
ParDhSmṛti, 12, 61.2 bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ //