Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 4.2 ahorātrā yaṃ pariyanto nāpus tenaudanenāti tarāṇi mṛtyum //
AVŚ, 10, 7, 6.1 kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne /
AVŚ, 10, 8, 23.2 ahorātre pra jāyete anyonyasya rūpayoḥ //
AVŚ, 11, 5, 20.1 oṣadhayo bhūtabhavyam ahorātre vanaspatiḥ /
AVŚ, 11, 6, 5.1 ahorātre idaṃ brūmaḥ sūryācandramasāv ubhā /
AVŚ, 11, 6, 7.1 muñcantu mā śapathyād ahorātre atho uṣāḥ /
AVŚ, 11, 7, 14.2 ā sūryo bhāty ucchiṣṭe 'horātre api tan mayi //
AVŚ, 12, 1, 9.1 yasyām āpaḥ paricarāḥ samānīr ahorātre apramādaṃ kṣaranti /
AVŚ, 12, 1, 36.2 ṛtavas te vihitā hāyanīr ahorātre pṛthivi no duhātām //
AVŚ, 12, 1, 52.1 yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi /
AVŚ, 12, 2, 49.1 ahorātre anveṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ /
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 2, 32.2 ahorātre pari sūryaṃ vasāne prāsya viśvā tirato vīryāṇi //
AVŚ, 13, 2, 43.1 abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ /
AVŚ, 13, 3, 8.1 ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte /
AVŚ, 14, 2, 40.1 ā vāṃ prajāṃ janayatu prajāpatir ahorātrābhyāṃ samanaktv aryamā /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 18, 4.0 ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ //
AVŚ, 16, 8, 21.3 so 'horātrayoḥ pāśān mā moci //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
Gautamadharmasūtra
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
Gopathabrāhmaṇa
GB, 1, 4, 9, 1.0 ahorātrābhyāṃ vai devāḥ prāyaṇīyam atirātraṃ niramimata //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 2.0 ahorātrau devau devate bhavanti //
GB, 1, 4, 10, 3.0 ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 5, 5, 5.1 dve ahorātre saṃvatsarasya //
GB, 1, 5, 5, 31.1 trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti //
GB, 1, 5, 5, 58.3 ahorātrābhyāṃ puruṣaḥ kṣaṇena kati kṛtvaḥ prāṇiti cāpāniti ca /
GB, 1, 5, 5, 58.4 śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpāniti ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 5.1 atha yau dvau stobhāv ahorātre eva te //
JUB, 1, 46, 5.3 tato māsān ardhamāsān ahorātrāṇy uṣaso 'sṛjata /
JUB, 1, 46, 5.4 tad asya māsā ardhamāsā ahorātrāṇy uṣaso 'nūpatiṣṭhante //
JUB, 3, 14, 2.3 tasya hāhorātre lokam āpnutaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 11, 7.0 atha yad arvācīnam ādityād ahorātre tad upamathnīto yathā reṣmopamathnīyād evam //
JB, 1, 18, 8.1 tasya hāhorātre lokam āpnutaḥ /
JB, 1, 46, 6.0 tasya haitasya devasyāhorātre ardhamāsā māsā ṛtavaḥ saṃvatsaro goptā ya eṣa tapati //
JB, 1, 46, 7.0 ahorātre pracare //
Kauśikasūtra
KauśS, 9, 4, 8.1 anaḍvāham ahorātre iti talpam ālambhayati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 17.0 samudro ha vā eṣa sarvaṃharo yad ahorātre //
KauṣB, 2, 8, 21.0 atho devasenā ha vā eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 6, 10, 5.0 ahorātrāṇy asthimajjāni //
KauṣB, 10, 5, 10.0 ahorātre vā agnīṣomau //
KauṣB, 10, 5, 15.0 sā eṣāhorātrayor atimuktiḥ //
KauṣB, 10, 5, 16.0 atyahorātre yajñena mucyete //
KauṣB, 10, 6, 1.0 tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti //
Kauṣītakyupaniṣad
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
Kāṭhakasaṃhitā
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 18, 1.4 ahorātre gaccha svāhā /
MS, 1, 5, 12, 18.0 tasmād āhur ahorātrāṇi vāvāghaṃ marṣayantīti //
MS, 1, 5, 13, 2.0 teṣāṃ vā ahorātrāṇy eveṣṭakā upadhīyante //
MS, 1, 8, 6, 21.0 ahorātrāṇi murmurāḥ //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 5, 7, 40.0 ahorātre vai mitrāvaruṇau //
MS, 2, 5, 7, 41.0 ahorātre anu paśavaḥ prajāyante //
MS, 2, 5, 7, 91.0 ahorātre vai mitrāvaruṇau //
MS, 2, 5, 7, 92.0 ahorātre anuvarṣati //
MS, 3, 1, 8, 19.0 ahorātre vai varūtrī devī viśvadevyavatī //
MS, 3, 1, 8, 20.0 ahorātrābhyām evaināṃ pacati //
MS, 4, 4, 3, 20.0 ahorātre vai mitrāvaruṇau //
MS, 4, 4, 3, 21.0 ahorātrābhyām evainam āvedayati //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 21.5 ahorātre gaccha svāhā /
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.3 saṃvatsaro 'dhipatiḥ prāṇado no 'horātre kṛṇutāṃ dīrgham āyuḥ svāhā /
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
ŚāṅkhĀ, 7, 1, 10.0 anenādhītenāhorātrān saṃvasāmi //
ŚāṅkhĀ, 7, 21, 2.0 tasyām etasyāṃ saṃhitāyāṃ dhvaṃsayo nimeṣāḥ kāṣṭhāḥ kalāḥ kṣaṇā muhūrtā ahorātrā ardhamāsā māsā ṛtavaḥ saṃvatsarāś ca saṃdhīyante //
ŚāṅkhĀ, 8, 1, 6.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
ŚāṅkhĀ, 8, 1, 7.0 tat saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 8, 2, 7.0 yān saṃdhīn avocāmāhorātrāṇāṃ te saṃdhayaḥ //
ŚāṅkhĀ, 10, 5, 6.0 ardhamāsās tṛptā ahorātre tarpayanti //
ŚāṅkhĀ, 10, 5, 7.0 ahorātre tṛpte ṛtūṃs tarpayataḥ //
Ṛgveda
ṚV, 10, 190, 2.2 ahorātrāṇi vidadhad viśvasya miṣato vaśī //
Ṛgvedakhilāni
ṚVKh, 4, 5, 28.2 ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me //
Arthaśāstra
ArthaŚ, 1, 5, 14.1 śeṣam ahorātrabhāgam apūrvagrahaṇaṃ gṛhītaparicayaṃ ca kuryāt agṛhītānām ābhīkṣṇyaśravaṇaṃ ca //
ArthaŚ, 2, 7, 6.1 triśataṃ catuḥpañcāśaccāhorātrāṇāṃ karmasaṃvatsaraḥ //
ArthaŚ, 4, 3, 42.1 caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 45.0 ktena ahorātrāvayavāḥ //
Aṣṭādhyāyī, 3, 3, 137.0 kālavibhāge ca anahorātrāṇām //
Carakasaṃhitā
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Mahābhārata
MBh, 1, 158, 2.1 te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam /
MBh, 1, 212, 1.192 catustriṃśadahorātraṃ subhadrārtipraśāntaye /
MBh, 1, 212, 1.199 catustriṃśadahorātraṃ babhūva paramotsavaḥ /
MBh, 1, 212, 1.224 catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ /
MBh, 1, 213, 57.2 caturviṃśadahorātraṃ ramamāṇo mahābalaḥ /
MBh, 2, 11, 28.1 saṃvatsarāḥ pañcayugam ahorātrāścaturvidhāḥ /
MBh, 3, 12, 3.2 jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam //
MBh, 3, 49, 21.2 ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi //
MBh, 3, 61, 57.1 sā gatvā trīn ahorātrān dadarśa paramāṅganā /
MBh, 3, 61, 84.1 yadi kaiścid ahorātrair na drakṣyāmi nalaṃ nṛpam /
MBh, 3, 81, 157.2 ahorātropavāsena śakraloke mahīyate //
MBh, 5, 29, 8.2 ahorātre vidadhat karmaṇaiva atandrito nityam udeti sūryaḥ //
MBh, 5, 59, 21.1 ityevaṃ cintayan kṛtsnam ahorātrāṇi bhārata /
MBh, 6, 2, 22.2 ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati //
MBh, 12, 220, 97.1 ahorātrāṃśca māsāṃśca kṣaṇān kāṣṭhāḥ kalā lavān /
MBh, 12, 237, 23.2 ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 287, 27.1 ahorātramaye loke jarārūpeṇa saṃcaran /
MBh, 13, 17, 110.1 bhūtālayo bhūtapatir ahorātram aninditaḥ /
MBh, 13, 26, 48.2 ahorātreṇa caikena siddhiṃ samadhigacchati //
MBh, 13, 43, 4.2 yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat /
MBh, 13, 143, 30.1 saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ so 'horātraḥ sa kalā vai sa kāṣṭhāḥ /
Manusmṛti
ManuS, 1, 64.2 triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //
ManuS, 1, 65.1 ahorātre vibhajate sūryo mānuṣadaivike /
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 4, 119.2 aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu //
ManuS, 11, 184.2 ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha //
Rāmāyaṇa
Rām, Bā, 12, 29.1 tataḥ kaiścid ahorātrair upayātā mahīkṣitaḥ /
Rām, Bā, 29, 5.2 anidrau ṣaḍahorātraṃ tapovanam arakṣatām //
Rām, Bā, 62, 11.1 ahorātrāpadeśena gatāḥ saṃvatsarā daśa /
Rām, Ki, 28, 4.2 viharantam ahorātraṃ kṛtārthaṃ vigatajvalam //
Rām, Su, 33, 53.2 bhṛśaṃ śokaparītānām ahorātragaṇā gatāḥ //
Rām, Utt, 98, 2.1 tatastribhir ahorātraiḥ samprāpya madhurām atha /
Amarakośa
AKośa, 1, 137.2 te tu triṃśadahorātraḥ pakṣaste daśapañca ca //
AKośa, 1, 147.2 māsena syādahorātraḥ paitro varṣeṇa daivataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 19.1 jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām /
AHS, Śār., 3, 65.2 kecid āhur ahorātrāt ṣaḍahād apare pare //
AHS, Śār., 3, 67.2 prāyaḥ karoty ahorātrāt karmānyad api bheṣajam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
BKŚS, 27, 60.1 ahorātre tv atikrānte sa gomukham apaśyataḥ /
BKŚS, 28, 22.1 iti tasminn ahorātre gate kumudikādikāḥ /
Divyāvadāna
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Kūrmapurāṇa
KūPur, 1, 5, 5.1 tāvatsaṃkhyairahorātraṃ muhūrtairmānuṣaṃ smṛtam /
KūPur, 1, 5, 5.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
KūPur, 2, 14, 73.2 aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu //
KūPur, 2, 33, 41.1 snānārhe yadi bhuñjīta ahorātreṇa śudhyati /
KūPur, 2, 33, 46.2 ahorātreṇa śudhyeta śmaśrukarma ca maithunam //
KūPur, 2, 33, 60.2 ahorātroṣitaḥ snātaḥ pañcagavyena śudhyati //
KūPur, 2, 33, 70.2 spṛṣṭvābhyaktas tvasaṃspṛśyam ahorātreṇa śudhyati //
KūPur, 2, 39, 21.2 ahorātropavāsena trirātraphalamāpnuyāt //
KūPur, 2, 39, 52.3 ahorātropavāsena brahmahatyāṃ vyapohati //
KūPur, 2, 39, 71.3 ahorātropavāsena śuklatīrthe vyapohati //
Liṅgapurāṇa
LiPur, 1, 4, 2.2 aupacārikamasyaitadahorātraṃ na vidyate //
LiPur, 1, 4, 15.1 etaddivyamahorātramiti laiṅge 'tra paṭhyate /
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 21, 13.1 ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ /
LiPur, 1, 40, 74.1 ahorātrāttadā tāsāṃ yugaṃ tu parivartate /
LiPur, 1, 54, 27.1 triṃśanmuhūrtair evāhur ahorātraṃ purāvidaḥ /
LiPur, 1, 55, 82.1 ahorātraṃ rathenāsāvekacakreṇa tu bhraman /
LiPur, 1, 59, 20.2 udayāstamane nityamahorātraṃ viśaty apaḥ //
LiPur, 1, 61, 54.1 ahorātravibhāgānāmahaścādiḥ prakīrtitaḥ /
LiPur, 1, 65, 71.1 ahorātraṃ ca naktaṃ ca tigmamanyuḥ suvarcasaḥ /
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 83, 5.2 ahorātreṇa caikena trirātraphalamaśnute //
LiPur, 1, 90, 10.2 ahorātropavāsaś ca prāṇāyāmaśataṃ tathā //
Matsyapurāṇa
MPur, 1, 19.1 ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ /
MPur, 77, 7.1 ahorātre gate paścādaṣṭamyāṃ kṛtanaityakaḥ /
MPur, 78, 6.1 ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān /
MPur, 124, 47.1 ahorātrātpataṃgasya gatireṣā vidhīyate /
MPur, 124, 76.1 muhūrtaistriṃśatā tāvadahorātraṃ bhuvo bhraman /
MPur, 126, 42.1 ahorātraṃ rathenāsāvekacakreṇa vai bhraman /
MPur, 128, 16.1 udayāstamaye hyatra ahorātraṃ viśaty apaḥ /
MPur, 142, 5.1 ahorātre vibhajate sūryo mānuṣalaukike /
MPur, 142, 9.2 etaddivyamahorātramityeṣā vaidikī śrutiḥ //
MPur, 142, 48.3 ṛṣayastapasā vedānahorātramadhīyate //
MPur, 176, 4.2 parivartasyahorātraṃ kālaṃ jagati yojayan //
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Sūryasiddhānta
SūrSiddh, 1, 12.1 nāḍīṣaṣṭyā tu nākṣatram ahorātraṃ prakīrtitam /
SūrSiddh, 1, 14.1 surāsurāṇām anyonyam ahorātraṃ viparyayāt /
SūrSiddh, 1, 21.1 paramāyuḥ śataṃ tasya tayāhorātrasaṃkhyayā /
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 3, 9.1 tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam /
ViPur, 1, 3, 9.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
ViPur, 1, 20, 37.1 ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ /
ViPur, 2, 8, 24.2 ahorātraṃ viśatyambhastamaḥprākāśyaśīlavat //
ViPur, 2, 8, 29.2 prayāti savitā kurvannahorātraṃ tataḥ samam //
ViPur, 2, 8, 43.2 ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
ViPur, 2, 8, 69.1 triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yanmayā /
ViPur, 2, 8, 75.1 tadā tulyamahorātraṃ karoti timirāpahaḥ /
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 2, 11, 21.2 parivartatyahorātrakāraṇaṃ savitā dvija //
ViPur, 2, 12, 9.1 apsu tasminn ahorātre pūrvaṃ viśati candramāḥ /
ViPur, 5, 21, 21.2 ahorātraiścatuḥṣaṣṭyā tadadbhutamabhūddvija //
ViPur, 6, 1, 4.1 ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām /
ViPur, 6, 2, 15.2 dvāpare tacca māsena ahorātreṇa tat kalau //
ViPur, 6, 3, 9.2 ahorātraṃ muhūrtās tu triṃśan māso dinais tathā //
ViPur, 6, 3, 10.1 māsair dvādaśabhir varṣam ahorātraṃ tu tad divi /
Viṣṇusmṛti
ViSmṛ, 20, 3.1 saṃvatsaro 'horātraḥ //
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 20, 19.1 paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti //
ViSmṛ, 22, 25.1 māsatulyair ahorātrair garbhasrāve //
ViSmṛ, 22, 29.1 dantajāte tvakṛtacūḍe tvahorātreṇa //
ViSmṛ, 30, 4.1 nādhīyītāhorātraṃ caturdaśyaṣṭamīṣu ca //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.2 kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 6.1 ahorātraṃ ca sampūrṇaṃ candranakṣatrayojitam /
Abhidhānacintāmaṇi
AbhCint, 2, 52.1 triṃśatā tairahorātrastatrāhardivaso dinam /
AbhCint, 2, 61.1 pañcadaśāhorātraḥ syātpakṣaḥ sa bahulo 'sitaḥ /
AbhCint, 2, 73.2 bhavetpaitraṃ tvahorātraṃ māsenābdena daivatam //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 33.1 evaṃvidhair ahorātraiḥ kālagatyopalakṣitaiḥ /
BhāgPur, 11, 20, 16.1 ahorātraiś chidyamānaṃ buddhvāyur bhayavepathuḥ /
Bhāratamañjarī
BhāMañj, 6, 115.1 vairañce 'smin ahorātre bhavanti na bhavanti ca /
BhāMañj, 13, 712.2 ahorātragaṇaireva sravatyetad alakṣitam //
Garuḍapurāṇa
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 107, 38.1 mayūrameṣaghātī ca ahorātreṇa śudhyati /
GarPur, 1, 107, 38.2 pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati //
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
GarPur, 1, 108, 26.2 kuru puṇyamahorātraṃ smara nityamanityatām //
GarPur, 1, 115, 29.1 ahorātramayo loke jarārūpeṇa saṃcaret /
Rasamañjarī
RMañj, 3, 24.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
Rasaratnasamuccaya
RRS, 4, 68.1 ahorātratrayaṃ yāvat svedayet tīvravahninā /
RRS, 9, 30.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
Rasaratnākara
RRĀ, R.kh., 5, 29.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
RRĀ, Ras.kh., 3, 125.1 ruddhvātha bhūdhare pacyādahorātrātsamuddharet /
RRĀ, Ras.kh., 3, 166.1 karīṣāgnau puṭe pacyādahorātrātsamuddharet /
RRĀ, Ras.kh., 3, 172.2 ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam //
RRĀ, Ras.kh., 8, 110.1 tatastatra japaṃ kuryādahorātramupoṣitaḥ /
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
RRĀ, V.kh., 2, 20.1 ahorātrātsamuddhṛtya hayamūtrairniṣecayet /
RRĀ, V.kh., 3, 50.2 ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //
RRĀ, V.kh., 6, 121.2 ūrdhvādhaḥ parivartena ahorātrātsamuddharet //
RRĀ, V.kh., 8, 52.2 ruddhvātha bhūdhare pacyādahorātrātsamuddharet //
RRĀ, V.kh., 9, 63.2 kārīṣavahninā pacyāt ahorātrātsamuddharet //
RRĀ, V.kh., 16, 111.1 ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /
RRĀ, V.kh., 17, 25.2 ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //
Rasendracūḍāmaṇi
RCūM, 12, 62.1 ahorātratrayaṃ yāvatsvedayettīvravahninā /
Rasendrasārasaṃgraha
RSS, 1, 128.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
Rasādhyāya
RAdhy, 1, 362.1 ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /
RAdhy, 1, 369.1 ahorātraṃ mṛduvahnimekaviṃśativāsarān /
RAdhy, 1, 370.1 śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /
RAdhy, 1, 428.1 kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /
RAdhy, 1, 432.2 ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //
RAdhy, 1, 449.1 ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 2.0 tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
Rasārṇava
RArṇ, 7, 144.2 ahorātreṇa tānyāśu dravanti salilaṃ yathā //
RArṇ, 11, 116.1 ahorātreṇa tadbījaṃ sūtako grasati priye /
RArṇ, 12, 193.3 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
RArṇ, 12, 240.2 jāyate haritaṃ snigdhamahorātreṇa niścitam /
RArṇ, 12, 378.1 abhrapattradrave kvāthamahorātraṃ śilodake /
RArṇ, 15, 15.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
RArṇ, 15, 156.1 ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /
RArṇ, 15, 170.2 ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //
RArṇ, 15, 188.2 ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 197.1 ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /
RArṇ, 16, 98.1 ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /
RArṇ, 16, 106.1 ahorātraṃ trirātraṃ vā citradharmā bhavanti te /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Sattvādivarga, 33.1 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
RājNigh, Sattvādivarga, 38.0 ahorātradivārātrāhardivāharniśāni ca //
Tantrāloka
TĀ, 1, 292.2 cāramānamahorātrasaṃkrāntyādivikalpanam //
TĀ, 6, 23.2 yato 'horātramadhye 'syāścaturviṃśatidhā gatiḥ //
TĀ, 6, 65.1 śvāsapraśvāsayornālī proktāhorātra ucyate /
TĀ, 6, 75.2 ahorātraḥ prāṇacāre kathito māsa ucyate //
TĀ, 6, 77.2 sapāde dvyaṅgule tithyā ahorātro vibhajyate //
TĀ, 6, 87.2 yathā deheṣvahorātranyūnādhikyādi no samam //
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 6, 127.2 vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate //
TĀ, 6, 131.1 abdaṃ pitryastvahorātra udagdakṣiṇato 'yanāt /
TĀ, 6, 133.1 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /
TĀ, 6, 135.1 devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ /
TĀ, 6, 136.2 pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ //
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 6, 200.1 tāvadvahannahorātraṃ caturviṃśatidhā caret /
TĀ, 7, 59.2 asmiṃstattvodaye tasmādahorātrastriśastriśaḥ //
Ānandakanda
ĀK, 1, 23, 419.2 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
ĀK, 1, 23, 452.1 jāyate haritaṃ snigdhamahorātreṇa niścitam /
ĀK, 1, 23, 578.1 abhrapatrabhavāt kvāthād ahorātraṃ śilodake /
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
ĀK, 1, 24, 147.1 ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ /
ĀK, 1, 24, 160.2 ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ //
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 26, 106.1 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /
ĀK, 2, 8, 58.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
ĀK, 2, 8, 66.1 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
ĀK, 2, 8, 118.2 ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Vim., 1, 22.10, 1.0 nityaga iti ahorātrādirūpaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 23.2 ahorātratrayeṇa syādrase dhātucaraṃ mukham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 20.0 kecit tu dolāyantre svedanam ahorātreṇaiva bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.3 ahorātrāt samuddhṛtya hayamūtreṇa bhāvayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
Abhinavacintāmaṇi
ACint, 1, 72.2 ahorātraṃ sthitaṃ vāpi svaraso dvividho mataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 21.1 tasyās tv ahorātram etan nṛṇāṃ saṃvatsaraṃ nṛpa /
Gorakṣaśataka
GorŚ, 1, 42.1 ṣaṭśatāni tv ahorātre sahasrāṇy ekaviṃśatiḥ /
Haribhaktivilāsa
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
Kokilasaṃdeśa
KokSam, 2, 50.2 dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 6, 2.2 jālapādaṃ ca śarabham ahorātreṇa śudhyati //
ParDhSmṛti, 6, 8.2 pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam //
ParDhSmṛti, 6, 10.2 vṛntākaphalabhakṣī cāpyahorātreṇa śudhyati //
ParDhSmṛti, 6, 12.2 prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 14.2 aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ //
ParDhSmṛti, 6, 15.2 ahorātroṣitas tiṣṭhej japed vai jātavedasam //
ParDhSmṛti, 6, 21.2 ahorātroṣitaḥ snātvā pañcagavyena śudhyati //
ParDhSmṛti, 6, 25.2 ajñānāccaikabhaktena tv ahorātreṇa śudhyati //
ParDhSmṛti, 10, 15.2 mahiṣyuṣṭrīkharīgāmī tvahorātreṇa śudhyati //
ParDhSmṛti, 10, 18.2 tatra sthitvā nirāhārā tvahorātreṇa niṣkramet //
ParDhSmṛti, 10, 34.1 teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati /
ParDhSmṛti, 10, 39.2 itareṣām ahorātraṃ pañcagavyaṃ ca śodhanam //
ParDhSmṛti, 11, 11.2 jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati //
ParDhSmṛti, 11, 27.2 brahmakūrcam ahorātraṃ śvapākam api śodhayet //
ParDhSmṛti, 11, 53.2 avagūrya tv ahorātraṃ trirātraṃ kṣitipātane //
ParDhSmṛti, 12, 61.2 bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 9.2 yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
Rasārṇavakalpa
RAK, 1, 483.2 marditaṃ golakaṃ svedyamahorātraṃ maheśvari //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 90, 104.1 ahorātropavāsena vidhivattāṃ visarjayet /
SkPur (Rkh), Revākhaṇḍa, 118, 5.2 ahorātramaviśrāntā jagāma bhuvanatrayam //
SkPur (Rkh), Revākhaṇḍa, 159, 100.2 ahorātroṣito bhūtvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 184, 19.2 ahorātreṇa caikena ṛgyajuḥsāmasaṃjñakam //