Occurrences

Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 5, 14.1 śeṣam ahorātrabhāgam apūrvagrahaṇaṃ gṛhītaparicayaṃ ca kuryāt agṛhītānām ābhīkṣṇyaśravaṇaṃ ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 45.0 ktena ahorātrāvayavāḥ //
Carakasaṃhitā
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Mahābhārata
MBh, 3, 81, 157.2 ahorātropavāsena śakraloke mahīyate //
MBh, 12, 287, 27.1 ahorātramaye loke jarārūpeṇa saṃcaran /
Manusmṛti
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
Rāmāyaṇa
Rām, Bā, 62, 11.1 ahorātrāpadeśena gatāḥ saṃvatsarā daśa /
Rām, Su, 33, 53.2 bhṛśaṃ śokaparītānām ahorātragaṇā gatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
Kūrmapurāṇa
KūPur, 2, 33, 60.2 ahorātroṣitaḥ snātaḥ pañcagavyena śudhyati //
KūPur, 2, 39, 21.2 ahorātropavāsena trirātraphalamāpnuyāt //
KūPur, 2, 39, 52.3 ahorātropavāsena brahmahatyāṃ vyapohati //
KūPur, 2, 39, 71.3 ahorātropavāsena śuklatīrthe vyapohati //
Liṅgapurāṇa
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 21, 13.1 ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ /
LiPur, 1, 61, 54.1 ahorātravibhāgānāmahaścādiḥ prakīrtitaḥ /
LiPur, 1, 90, 10.2 ahorātropavāsaś ca prāṇāyāmaśataṃ tathā //
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Sūryasiddhānta
SūrSiddh, 1, 21.1 paramāyuḥ śataṃ tasya tayāhorātrasaṃkhyayā /
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
Viṣṇupurāṇa
ViPur, 1, 20, 37.1 ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ /
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 2, 11, 21.2 parivartatyahorātrakāraṇaṃ savitā dvija //
Bhāratamañjarī
BhāMañj, 13, 712.2 ahorātragaṇaireva sravatyetad alakṣitam //
Garuḍapurāṇa
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
GarPur, 1, 115, 29.1 ahorātramayo loke jarārūpeṇa saṃcaret /
Rasaratnasamuccaya
RRS, 4, 68.1 ahorātratrayaṃ yāvat svedayet tīvravahninā /
Rasaratnākara
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
Rasendracūḍāmaṇi
RCūM, 12, 62.1 ahorātratrayaṃ yāvatsvedayettīvravahninā /
Rasārṇava
RArṇ, 12, 193.3 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
RArṇ, 15, 170.2 ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 38.0 ahorātradivārātrāhardivāharniśāni ca //
Tantrāloka
TĀ, 1, 292.2 cāramānamahorātrasaṃkrāntyādivikalpanam //
TĀ, 6, 23.2 yato 'horātramadhye 'syāścaturviṃśatidhā gatiḥ //
TĀ, 6, 87.2 yathā deheṣvahorātranyūnādhikyādi no samam //
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 6, 133.1 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /
Ānandakanda
ĀK, 1, 23, 419.2 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Vim., 1, 22.10, 1.0 nityaga iti ahorātrādirūpaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 23.2 ahorātratrayeṇa syādrase dhātucaraṃ mukham //
Haribhaktivilāsa
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 15.2 ahorātroṣitas tiṣṭhej japed vai jātavedasam //
ParDhSmṛti, 6, 21.2 ahorātroṣitaḥ snātvā pañcagavyena śudhyati //
ParDhSmṛti, 12, 61.2 bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 9.2 yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 90, 104.1 ahorātropavāsena vidhivattāṃ visarjayet /
SkPur (Rkh), Revākhaṇḍa, 159, 100.2 ahorātroṣito bhūtvā pūjayitvā maheśvaram /