Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 10.0 atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan //
Aitareyabrāhmaṇa
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
Atharvaveda (Paippalāda)
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
AVP, 1, 111, 3.1 ahīnām ahikānāṃ saṃ hi śīrṣāṇy agrabham /
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
AVP, 4, 39, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
AVP, 12, 12, 2.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 12, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
AVP, 12, 12, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
AVP, 12, 12, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 15, 1.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
AVP, 12, 17, 3.1 śaṃ no aja ekapād devo astu śam ahir budhnyaḥ śaṃ samudraḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 5.2 ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām //
AVŚ, 2, 5, 6.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 3, 13, 1.1 yad adaḥ saṃprayatīr ahāv anadatā hate /
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 9, 8.1 trayo dāsā āñjanasya takmā balāsa ād ahiḥ /
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 5, 13, 4.2 ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam //
AVŚ, 6, 12, 1.1 pari dyām iva sūryo 'hīnāṃ janimāgamam /
AVŚ, 6, 56, 1.1 mā no devā ahir vadhīt satokānt sahapuruṣān /
AVŚ, 6, 56, 3.2 saṃ te jihvayā jihvāṃ sam v āsnāha āsyam //
AVŚ, 6, 67, 2.1 mūḍhā amitrāś caratāśīrṣāṇa ivāhayaḥ /
AVŚ, 6, 139, 5.1 yathā nakulo vicchidya saṃdadhāty ahiṃ punaḥ /
AVŚ, 7, 88, 1.2 ahim evābhyapehi taṃ jahi //
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 10, 4, 1.2 ahīnām apamā ratha sthāṇum ārad athārṣat //
AVŚ, 10, 4, 3.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 4.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 6.2 ahīn vy asyatāt patho yena smā vayam emasi //
AVŚ, 10, 4, 7.2 imāny arvataḥ padāhighnyo vājinīvataḥ //
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 10, 4, 9.1 arasāsa ihāhayo ye anti ye ca dūrake /
AVŚ, 10, 4, 9.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam //
AVŚ, 10, 4, 10.2 indro me 'him aghāyantam ahiṃ paidvo arandhayat //
AVŚ, 10, 4, 10.2 indro me 'him aghāyantam ahiṃ paidvo arandhayat //
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 10, 4, 17.1 indro me 'him arandhayat pṛdākuṃ ca pṛdākvam /
AVŚ, 10, 4, 18.1 indro jaghāna prathamaṃ janitāram ahe tava /
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
AVŚ, 10, 4, 20.1 ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ /
AVŚ, 10, 4, 21.2 nayāmy arvatīr ivāhe niraitu viṣam //
AVŚ, 10, 4, 23.1 ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ /
AVŚ, 10, 4, 26.2 agnir viṣam aher nir adhāt somo nir aṇayīt /
AVŚ, 10, 4, 26.3 daṃṣṭāram anv agād viṣam ahir amṛta //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 10.3 na vai śvetasyādhyācāre 'hir dadaṃśa kāṃcana /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 7.4 tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta /
Gopathabrāhmaṇa
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 8.4 na vai śvetasyābhyācareṇāhir jaghāna kaṃcana /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 7.6 etad anv ahir bhogān paryāhṛtya śaye //
Jaiminīyabrāhmaṇa
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 3, 122, 20.0 sa hovācāhe paridhāva sakhāyaṃ jīvahāyinam iti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 22.0 ahir asi budhnya iti prājahitam //
Kauśikasūtra
KauśS, 4, 5, 6.0 caturthyā dakṣiṇam iti daṃśma tṛṇaiḥ prakarṣyāhim abhinirasyati //
KauśS, 4, 8, 22.0 ahibhaye sicyavagūhayati //
KauśS, 4, 8, 24.0 daṃśmottamayā nitāpyāhim abhinirasyati //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 26.0 vapāśrapaṇībhyāṃ niyojanīṃ cātvāle prāsyati māhir bhūr iti //
KātyŚS, 10, 8, 13.0 kṛṣṇaviṣāṇāmekhale cātvāle prāsyati māhir bhūr iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 15, 7, 78.0 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anvīyamānāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.17 ahir asi budhnyaḥ /
MS, 1, 11, 2, 3.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
MS, 2, 6, 11, 1.17 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ /
MS, 2, 9, 2, 5.2 ahīṃś ca sarvān jambhayant sarvāś ca yātudhānyaḥ /
MS, 2, 13, 1, 7.1 yad adaḥ saṃprayatīr ahā anadatā hate /
MS, 2, 13, 20, 54.0 ahir budhnyo devatā //
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 2, 7, 1.7 na vai śvetasyābhyācāre ahir jaghāna kiṃcana /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 11.0 ahir asi budhnyaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 5.1 na vai śvetasyādhyācāre 'hir dadarśa kaṃcana /
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.6 ahe budhniya mantraṃ me gopāyeti /
TB, 1, 1, 10, 5.4 ahe budhniya mantraṃ me gopāyety āha /
TB, 1, 2, 1, 26.7 ahe budhniya mantraṃ me gopāya /
TB, 3, 1, 5, 11.1 ahir vai budhniyo 'kāmayata /
TB, 3, 1, 5, 11.3 sa etam ahaye budhniyāya proṣṭhapadebhyaḥ puroḍāśaṃ bhūmikapālaṃ niravapat /
TB, 3, 1, 5, 11.9 ahaye budhniyāya svāhā proṣṭhapadebhyaḥ svāhā /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.16 ahir asi budhniyaḥ /
TS, 4, 5, 1, 7.2 ahīṃś ca sarvāñjambhayant sarvāś ca yātudhānyaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 6.0 dhūpayet piṇḍītakenāhikṛttyā vā yonim //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.3 ahir asi budhnyaḥ /
VSM, 6, 12.1 māhir bhūr mā pṛdākuḥ /
VSM, 8, 23.1 māhir bhūr mā pṛdākuḥ /
VSM, 9, 16.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
VSM, 10, 19.2 tā āvavṛtrann adharāg udaktā ahiṃ budhnyam anurīyamāṇāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 37.1 ahir iveti talaṃ baddhvā japati //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.3 na vai śvetaś cābhyāgāre 'hir jaghāna kiṃcana /
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 13.2 sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante /
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 32, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
ṚV, 1, 32, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
ṚV, 1, 32, 11.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 51, 4.2 vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe //
ṚV, 1, 52, 10.1 dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te /
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 64, 8.2 kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ //
ṚV, 1, 64, 9.1 rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ /
ṚV, 1, 79, 1.1 hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān /
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 117, 9.2 sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram //
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 172, 1.2 maruto ahibhānavaḥ //
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 2, 11, 2.1 sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 11.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
ṚV, 2, 13, 5.1 adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ /
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 19, 2.1 asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat /
ṚV, 2, 19, 3.1 sa māhina indro arṇo apām prairayad ahihācchā samudram /
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 33, 7.1 pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat /
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 4, 55, 6.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ /
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 30, 6.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ //
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 32, 2.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ //
ṚV, 5, 33, 5.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ //
ṚV, 5, 41, 16.2 mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 17, 10.2 nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin //
ṚV, 6, 18, 14.1 anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 20, 7.1 vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ /
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //
ṚV, 6, 49, 14.1 tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt /
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 6, 52, 15.1 ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe /
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 7, 34, 17.1 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 35, 13.1 śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ /
ṚV, 7, 38, 5.2 ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu //
ṚV, 7, 38, 7.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 93, 2.2 ahiṃ ca vṛtrahāvadhīt //
ṚV, 8, 93, 14.1 vi yad aher adha tviṣo viśve devāso akramuḥ /
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 9, 86, 44.2 ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ //
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi /
ṚV, 10, 63, 4.2 jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃ vasate svastaye //
ṚV, 10, 64, 4.2 aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani //
ṚV, 10, 66, 11.2 ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama //
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 92, 12.1 uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani /
ṚV, 10, 93, 5.2 sacā yat sādy eṣām ahir budhneṣu budhnyaḥ //
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 111, 9.1 sṛjaḥ sindhūṃr ahinā jagrasānāṁ ād id etāḥ pra vivijre javena /
ṚV, 10, 113, 3.1 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide /
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
ṚV, 10, 133, 2.1 tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim /
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
Ṛgvedakhilāni
ṚVKh, 2, 1, 1.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam /
ṚVKh, 3, 21, 2.1 andhā amitrā bhavatāśīrṣāṇo 'haya iva /
Arthaśāstra
ArthaŚ, 14, 3, 15.1 brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam //
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
ArthaŚ, 14, 3, 67.1 udakāhibhastrām ucchvāsamṛttikayā striyāḥ puruṣasya vā pūrayennāsikābandhanaṃ mukhagrahaśca //
ArthaŚ, 14, 3, 78.2 vṛścikālyahikṛttiśca pade yasya nikhanyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 56.0 dṛtikukṣikalaśivastyastyaher ḍhañ //
Carakasaṃhitā
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Mahābhārata
MBh, 1, 10, 3.3 ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi //
MBh, 1, 48, 11.2 ahayaḥ prāpataṃstatra ghorāḥ prāṇibhayāvahāḥ //
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 1, 158, 22.3 mumoca sāyakān dīptān ahīn āśīviṣān iva //
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 2, 57, 9.1 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ /
MBh, 2, 66, 10.1 ahīn āśīviṣān kruddhān daṃśāya samupasthitān /
MBh, 4, 2, 20.11 dṛṣṭīviṣa ivāhīnām agnistejasvinām iva /
MBh, 6, 45, 60.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 55, 19.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 7, 2, 23.2 śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān //
MBh, 7, 73, 4.1 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan /
MBh, 8, 14, 7.1 tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ /
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 61, 12.2 daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani //
MBh, 8, 65, 39.2 dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ //
MBh, 8, 66, 41.1 bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān /
MBh, 11, 6, 7.2 yastatra vasate 'dhastānmahāhiḥ kāla eva saḥ /
MBh, 12, 102, 17.2 piṇḍaśīrṣāhivaktrāśca vṛṣadaṃśamukhā iva //
MBh, 12, 130, 19.2 aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum //
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 237, 13.1 aher iva gaṇād bhītaḥ sauhityānnarakād iva /
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
Manusmṛti
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 3, 9.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
ManuS, 11, 68.2 saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca //
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 11, 241.1 kīṭāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca /
ManuS, 12, 57.1 lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām /
Rāmāyaṇa
Rām, Ay, 38, 3.2 trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani //
Rām, Su, 8, 19.2 mandarasyāntare suptau mahāhī ruṣitāviva //
Rām, Su, 40, 9.2 ahir eva aheḥ pādān vijānāti na saṃśayaḥ //
Rām, Su, 40, 9.2 ahir eva aheḥ pādān vijānāti na saṃśayaḥ //
Rām, Su, 54, 23.2 nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ //
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 47, 36.2 mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ //
Saundarānanda
SaundĀ, 10, 55.2 ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak //
SaundĀ, 10, 56.1 anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 15, 56.2 parasparaviruddhānāmahīnāmiva bhājanam //
Agnipurāṇa
AgniPur, 2, 13.2 upasthitasya me śṛṅge nibadhnīhi mahāhinā //
AgniPur, 18, 42.2 ajaikapād ahir bradhnas tvaṣṭā rudrāś ca sattama //
Amarakośa
AKośa, 1, 249.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
AKośa, 1, 252.2 aheḥ śarīraṃ bhogaḥ syād āśīr apy ahidaṃṣṭrikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 47.2 pratudā bhekagodhāhiśvāvidādyā bileśayāḥ //
AHS, Sū., 25, 31.1 vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau /
AHS, Sū., 26, 35.2 duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ //
AHS, Sū., 28, 22.2 dṛśyaṃ siṃhāhimakaravarmikarkaṭakānanaiḥ //
AHS, Śār., 1, 83.1 dhūpayed garbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ /
AHS, Śār., 6, 19.1 pathaśchedo 'himārjāragodhāsaraṭavānaraiḥ /
AHS, Śār., 6, 26.1 praśastāḥ kīrtane kolagodhāhiśaśajāhakāḥ /
AHS, Nidānasthāna, 5, 11.2 pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ //
AHS, Cikitsitasthāna, 1, 19.1 āmābhibhūtakoṣṭhasya kṣīraṃ viṣam aheriva /
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 8, 16.1 tailenāhibiḍāloṣṭravarāhavasayāthavā /
AHS, Utt., 3, 48.1 dvīpivyāghrāhisiṃharkṣacarmabhir ghṛtamiśritaiḥ /
AHS, Utt., 3, 56.1 gośṛṅgacarmavālāhinirmokaṃ vṛṣadaṃśaviṭ /
AHS, Utt., 5, 18.1 kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ /
AHS, Utt., 7, 33.1 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ /
AHS, Utt., 13, 56.2 gṛdhrāhikukkuṭotthā vā madhukenānvitā pṛthak //
Daśakumāracarita
DKCar, 1, 5, 24.4 gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
Kirātārjunīya
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kir, 7, 29.1 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām /
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kir, 13, 71.1 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm /
Kir, 18, 32.1 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 66.2 kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam //
Kāvyālaṃkāra
KāvyAl, 3, 7.2 dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ //
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
Kūrmapurāṇa
KūPur, 1, 15, 229.2 kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ //
KūPur, 1, 42, 23.1 vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam /
KūPur, 1, 47, 62.3 śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ //
Liṅgapurāṇa
LiPur, 1, 70, 231.1 vyālātmānaḥ smṛtā vālā hīnatvādahayaḥ smṛtāḥ /
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 74, 23.1 siddhavidyādharāhīndrairyakṣadānavakinnaraiḥ /
LiPur, 1, 96, 125.2 coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca //
LiPur, 2, 52, 12.2 bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param //
Matsyapurāṇa
MPur, 150, 211.1 vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 111.2 sarvaśāstrācikitsyena jagad daṣṭaṃ bhagāhinā //
Suśrutasaṃhitā
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Su, Cik., 18, 28.1 cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṃ masīṃ tu /
Su, Ka., 3, 33.1 vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ /
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Ka., 8, 135.1 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api /
Su, Utt., 34, 6.1 gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ /
Su, Utt., 61, 23.3 śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam //
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Tantrākhyāyikā
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 584.1 athāpaśyam ahim atikāyam āyāntam //
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
Viṣṇupurāṇa
ViPur, 1, 5, 45.1 sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ /
ViPur, 3, 2, 51.2 brahmarūpadharaḥ śete śeṣāhāvambusaṃplave //
ViPur, 6, 3, 24.2 śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 39.1 nirmokam iva śeṣāher vistīrṇāntam atīva hi /
ViSmṛ, 1, 41.1 śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam /
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 1, 153.1 viprāhikṣatriyātmāno nāvajñeyāḥ kadācana /
Śatakatraya
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Ṭikanikayātrā, 9, 22.1 kīrtanam iṣṭaṃ cāṣakaśaśagodhāhisūkarajātīnām /
Abhidhānacintāmaṇi
AbhCint, 2, 111.1 mṛḍo 'ṭṭahāsī ghanavāhano 'hirbudhno virūpākṣaviṣāntakau ca /
AbhCint, 2, 113.2 pinākaśūlakhaṭvāṅgagaṅgāhīndukapālabhṛt //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 8.1 ahaṃ kartety ahaṃmānamahākṛṣṇāhidaṃśitaḥ /
Aṣṭāvakragīta, 2, 7.2 rajjvajñānād ahir bhāti tajjñānād bhāsate na hi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 360.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 11.2 sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi //
BhāgPur, 3, 1, 37.1 kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
BhāgPur, 3, 8, 5.2 padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ //
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
BhāgPur, 3, 8, 30.1 carācarauko bhagavanmahīdhram ahīndrabandhuṃ salilopagūḍham /
BhāgPur, 3, 9, 20.2 antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan //
BhāgPur, 3, 17, 22.2 bhītā nililyire devās tārkṣyatrastā ivāhayaḥ //
BhāgPur, 3, 18, 13.3 ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hirāḍ iva //
BhāgPur, 3, 20, 48.1 ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire /
BhāgPur, 3, 32, 4.1 yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ /
BhāgPur, 4, 8, 14.2 mātuḥ sapatnyāḥ sa duruktividdhaḥ śvasan ruṣā daṇḍahato yathāhiḥ /
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
BhāgPur, 4, 14, 10.1 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt /
BhāgPur, 4, 18, 22.1 tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam /
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
BhāgPur, 4, 25, 27.2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 8, 6, 20.2 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ //
BhāgPur, 8, 7, 3.2 na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam //
BhāgPur, 8, 7, 46.2 vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare //
BhāgPur, 11, 8, 3.2 yadi nopanayed grāso mahāhir iva diṣṭabhuk //
BhāgPur, 11, 8, 41.2 grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ //
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
Bhāratamañjarī
BhāMañj, 1, 84.2 āyuṣo 'rdhena duṣṭāhidaṣṭāmiṣṭāmajīvayat /
BhāMañj, 1, 100.1 aṇḍebhyo niḥsṛtāḥ pūrvaṃ kadrūputrā yadāhayaḥ /
BhāMañj, 1, 621.1 purāhirājatanayaḥ sa bālye tamabhāṣata /
BhāMañj, 1, 1299.2 vicārapadamāsādya ruṣaṃ viṣamivāhayaḥ //
BhāMañj, 5, 331.2 śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ //
BhāMañj, 6, 47.2 parameśvaramevāhivāṇijyaṃ hi phalārthinām //
BhāMañj, 7, 426.2 apūrayatkuruvanaṃ ratnadīptairivāhibhiḥ //
Garuḍapurāṇa
GarPur, 1, 19, 7.2 śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ //
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 69, 12.1 tejo'nvitāḥ puṇyakṛto bhavanti muktāphalasyāhiśirobhavasya /
GarPur, 1, 69, 15.1 hiṃsanti yasyāhiśiraḥsamutthaṃ muktāphalaṃ tiṣṭhati kośamadhye /
GarPur, 1, 71, 10.2 mahāhidaṃṣṭrāprabhavaṃ viṣaṃ tattena śāmyati //
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 96, 56.1 viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
GarPur, 1, 112, 14.2 khalasyāheśca vadanamapakārāya kevalam //
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 152, 12.1 patanaṃ kṛkalāsāhikapiśvāpadapakṣibhiḥ /
Hitopadeśa
Hitop, 0, 28.3 nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ //
Hitop, 1, 160.2 ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ //
Kathāsaritsāgara
KSS, 2, 2, 94.1 hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
KSS, 2, 6, 74.2 ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati //
KSS, 2, 6, 79.2 āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ //
KSS, 2, 6, 83.2 ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham //
KSS, 2, 6, 84.1 ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
KSS, 2, 6, 84.1 ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
KSS, 2, 6, 84.2 ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti //
KSS, 2, 6, 87.2 ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti //
KSS, 4, 2, 222.1 tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ /
KSS, 4, 2, 245.2 kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api //
Kṛṣiparāśara
KṛṣiPar, 1, 69.2 vṛkṣāgrārohaṇaṃ cāheḥ sadyovarṣaṇalakṣaṇam //
KṛṣiPar, 1, 132.2 aheḥ kroḍe vāmapārśve kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 171.1 viṣṇupūrvāviśākhāsu yāmyaraudrānilāhiṣu /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Rasahṛdayatantra
RHT, 5, 8.1 lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /
RHT, 5, 50.2 triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
Rasaprakāśasudhākara
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
RPSudh, 2, 61.1 tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
Rasaratnasamuccaya
RRS, 5, 212.1 kāṃsyārkarītilohāhijātaṃ tadvartalohakam /
RRS, 8, 64.2 tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //
RRS, 8, 67.2 niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //
RRS, 9, 71.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
Rasaratnākara
RRĀ, V.kh., 2, 12.1 matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /
RRĀ, V.kh., 10, 39.1 kūrmasūkarameṣāhijalūkāmatsyajāpi vā /
RRĀ, V.kh., 15, 35.1 tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /
RRĀ, V.kh., 17, 55.1 śṛgālameṣakūrmāhiśalyāni ca śilājatu /
Rasendracintāmaṇi
RCint, 3, 132.1 bhekasūkarameṣāhimatsyakūrmajalaukasām /
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 7, 5.2 kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 249.1 ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
Rasendracūḍāmaṇi
RCūM, 4, 87.2 niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //
RCūM, 5, 83.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RCūM, 9, 20.1 bhekakūrmavarāhāhinaramāṃsasamutthayā /
RCūM, 14, 179.1 kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /
Rasārṇava
RArṇ, 5, 37.0 vasā pañcavidhā matsyameṣāhinarabarhijā //
RArṇ, 8, 84.1 bhekaśūkarameṣāhimatsyakūrmajalaukasām /
RArṇ, 11, 196.2 tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 13.1 ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ /
RājNigh, Siṃhādivarga, 61.1 sarpo daṃṣṭrī bhujaṃgo 'hir bhujagaś ca sarīsṛpaḥ /
Tantrāloka
TĀ, 8, 42.2 tatastamastaptabhūmistataḥśūnyaṃ tato 'hayaḥ //
TĀ, 8, 396.1 śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate /
Ānandakanda
ĀK, 1, 4, 134.2 divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim //
ĀK, 1, 4, 251.1 hematārāhikuṭilabījānyetāni tattvataḥ /
ĀK, 1, 4, 267.2 sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim //
ĀK, 1, 4, 324.1 rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ /
ĀK, 1, 4, 456.1 ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet /
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
ĀK, 1, 15, 229.1 mṛdukarṇakapatrāṇi pītānyahisamāni ca /
ĀK, 1, 15, 347.2 ahivaktreṣu satvañci snigdhāni ca gurūṇi ca //
ĀK, 1, 20, 3.2 kuṇḍalāhiphaṇāratnadyotamānakapolabhūḥ //
ĀK, 1, 20, 5.1 mahāhivalayaprodyadaṣṭādaśabhujojjvala /
ĀK, 1, 21, 16.2 vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam //
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
ĀK, 1, 26, 82.1 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /
ĀK, 2, 7, 19.2 kāṃsyārkarītilohāhijātaṃ tadvartalohakam //
ĀK, 2, 8, 29.2 dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam //
ĀK, 2, 10, 27.1 sarvalohadrutikarā pīnasāhiviṣāpahā /
Āryāsaptaśatī
Āsapt, 1, 24.1 talpīkṛtāhir agaṇitagaruḍo hārābhihatavidhir jayati /
Āsapt, 2, 187.2 ahim adhicatvaram uragagrāhī khelayatu nirvighnaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 239.2 tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //
ŚdhSaṃh, 2, 12, 267.2 sūto vajram ahir muktā tāraṃ hemāsitābhrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 tāmratārāravaṅgāhisārāś caikaikakārṣikā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 5.0 tāraṃ raupyam āraṃ pītalohaṃ vaṅgaṃ raṅgavācyam ahiḥ sīsakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 26.1 jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ /
Dhanurveda
DhanV, 1, 184.0 bhūtāhicorabhītighnī gṛhītvā puṣyabhāskare //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 abhraṃ abhrakaṃ vaṅgaṃ ahiḥ nāgaṃ sāraṃ lohaṃ ete ekaikakarṣakāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 1.1 saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ /
Kokilasaṃdeśa
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 11.2 niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam //
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
MuA zu RHT, 18, 40.3, 3.0 taccāha ahītyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 3.2 ahinakravighātī ca śudhyate naktabhojanāt //
Rasakāmadhenu
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 2.3 vyavāyi tadyathā bhaṅgā phenaṃ cāhisamudbhavam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 6.0 te ca kañcukā āvarakāḥ sapta doṣā vaṅgāhidoṣapramukhāḥ //
RRSṬīkā zu RRS, 8, 64.2, 9.0 ahiśabdena nāgajadoṣaśca //
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
Rasasaṃketakalikā
RSK, 1, 36.2 evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //
RSK, 2, 1.1 hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /
RSK, 4, 109.1 punaḥ saṃsvedya taṃ sūtaṃ vaṭaśuṅgāhivallijaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 34.2 kapālamālākulakaṇṭhanālo mahāhisūtrairavabaddhamauliḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 60.1 bhramamāṇaṃ gṛhītāhiṃ vadhyamānaṃ nirāmiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 10.2 garutmantaṃ ca vinatāsūta kadrūr ahīnatha //
SkPur (Rkh), Revākhaṇḍa, 212, 4.1 kṛttivāsā mahākāyo mahāhikṛtabhūṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /
Sātvatatantra
SātT, 4, 66.3 vaiṣṇavair eva tad vedyaṃ padāny ahir aher iva //
SātT, 4, 66.3 vaiṣṇavair eva tad vedyaṃ padāny ahir aher iva //