Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Śār., 8, 9.3 sāyaṃ prātaśca śaśvacchvetaṃ mahāntaṃ vṛṣabhamājāneyaṃ vā haricandanāṅgadaṃ paśyet /
Mahābhārata
MBh, 1, 110, 36.3 tataścūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca /
MBh, 1, 126, 36.5 samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ /
MBh, 1, 178, 17.1 hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca /
MBh, 1, 199, 25.17 aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca /
MBh, 1, 212, 1.298 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ /
MBh, 1, 212, 1.433 teṣāṃ bāṇān mahābāhur makuṭānyaṅgadānyapi /
MBh, 2, 7, 5.1 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ /
MBh, 2, 8, 34.1 citrāṅgadāścitramālyāḥ sarve jvalitakuṇḍalāḥ /
MBh, 3, 79, 19.1 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau /
MBh, 3, 103, 11.1 te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ /
MBh, 3, 151, 11.2 rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam //
MBh, 4, 30, 5.1 śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ /
MBh, 5, 119, 2.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 5, 150, 19.2 kāñcanāṅgadadīptāṃśca candanāgarubhūṣitān //
MBh, 6, 17, 17.1 kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ /
MBh, 6, 51, 24.2 tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ //
MBh, 6, 55, 103.1 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram /
MBh, 6, 83, 14.2 aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca //
MBh, 6, 92, 70.2 sādināṃ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā //
MBh, 6, 98, 36.2 kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata //
MBh, 6, 99, 21.2 kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ //
MBh, 6, 110, 17.1 keyūrair aṅgadair hārai rāṅkavair mṛditaistathā /
MBh, 6, 111, 37.2 vīrāṅgadakirīṭeṣu niṣprabhā samapadyata //
MBh, 6, 112, 127.1 channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ /
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 64, 46.1 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe /
MBh, 7, 65, 27.1 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 67, 68.1 sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 7, 88, 10.2 bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate //
MBh, 7, 91, 25.1 rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ /
MBh, 7, 91, 43.2 sāṅgadau jalasaṃdhasya cicheda prahasann iva //
MBh, 7, 92, 9.1 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ /
MBh, 7, 96, 4.1 rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ /
MBh, 7, 102, 54.2 sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ //
MBh, 7, 109, 10.1 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām /
MBh, 7, 113, 21.1 kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ /
MBh, 7, 117, 35.1 sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau /
MBh, 7, 118, 1.2 sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ /
MBh, 7, 123, 36.1 kaṇṭhasūtrair aṅgadaiśca niṣkair api ca suprabhaiḥ /
MBh, 7, 129, 27.2 aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiścaivāvabhāsitā //
MBh, 7, 131, 49.1 gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā /
MBh, 7, 131, 54.2 drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ //
MBh, 7, 143, 23.1 tathāṅgadair nipatitair vyarājata vasuṃdharā /
MBh, 7, 150, 47.1 ghaṭotkacena kruddhena gadā hemāṅgadā tadā /
MBh, 7, 151, 19.1 dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ /
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 8, 7, 8.1 tūṇena śarapūrṇena sāṅgadena varūthinā /
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 14, 39.1 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ /
MBh, 8, 19, 26.2 kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa //
MBh, 8, 31, 17.2 citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham //
MBh, 8, 40, 36.1 tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham /
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 8, 62, 5.2 rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam //
MBh, 8, 68, 27.1 cāpāni rukmāṅgadabhūṣaṇāni śarāś ca kārtasvaracitrapuṅkhāḥ /
MBh, 8, 68, 29.2 āpīḍakeyūravarāṅgadāni graiveyaniṣkāḥ sasuvarṇasūtrāḥ //
MBh, 8, 68, 42.1 nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ /
MBh, 8, 69, 21.1 pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam /
MBh, 9, 27, 12.2 sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ //
MBh, 9, 31, 35.2 adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām /
MBh, 10, 6, 5.2 baddhāṅgadamahāsarpaṃ jvālāmālākulānanam //
MBh, 10, 7, 29.3 mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ //
MBh, 10, 7, 35.1 ratnacitrāṅgadadharāḥ samudyatakarāstathā /
MBh, 10, 8, 109.1 sāyudhān sāṅgadān bāhūnnicakarta śirāṃsi ca /
MBh, 11, 16, 22.2 aṅgadair hastakeyūraiḥ sragbhiśca samalaṃkṛtam //
MBh, 11, 25, 6.2 paśya dīptāṅgadayugapratibaddhamahābhujam //
MBh, 11, 25, 13.1 droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ /
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 13, 15, 11.2 pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam //
MBh, 13, 83, 15.1 tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ /
MBh, 13, 110, 61.2 mṛṣṭataptāṅgadadharā vimānair anuyānti tam //
MBh, 13, 127, 18.2 vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ //
Rāmāyaṇa
Rām, Ay, 29, 5.1 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ /
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 32, 6.1 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam /
Rām, Ār, 58, 30.1 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau /
Rām, Ki, 18, 46.2 yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam //
Rām, Ki, 20, 21.2 parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ //
Rām, Su, 8, 31.2 dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca //
Rām, Su, 16, 20.2 salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade //
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 40, 27.1 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Su, 47, 8.2 bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ //
Rām, Su, 55, 38.1 hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā /
Rām, Yu, 31, 64.2 dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ //
Rām, Yu, 49, 3.1 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 53, 20.1 aṅgadān aṅgulīveṣṭān varāṇyābharaṇāni ca /
Rām, Yu, 53, 22.1 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ /
Rām, Yu, 54, 25.1 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam /
Rām, Yu, 55, 95.1 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 57, 78.2 rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ //
Rām, Yu, 59, 22.1 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate /
Rām, Yu, 64, 5.1 urogatena niṣkeṇa bhujasthair aṅgadair api /
Rām, Yu, 99, 25.1 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ /
Rām, Yu, 116, 67.2 vāliputrāya dhṛtimān aṅgadāyāṅgade dadau //
Rām, Utt, 32, 39.1 sa tūrṇataram ādāya varahemāṅgado gadām /
Saundarānanda
SaundĀ, 10, 9.2 saṃtaptacāmīkarabhakticitraṃ rūpyāṅgadaṃ śīrṇamivāmbikasya //
Amarakośa
AKośa, 2, 372.2 keyūramaṅgadaṃ tulye aṅgulīyakamūrmikā //
AKośa, 2, 374.2 pādāṅgadaṃ tulākoṭirmañjīro nūpuro 'striyām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 237.2 na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau //
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Kāvyādarśa
KāvĀ, 1, 79.2 yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
Liṅgapurāṇa
LiPur, 1, 18, 38.1 kanakāṅgadahārāya namaḥ sarpopavītine /
LiPur, 1, 21, 74.2 diśo daśabhujāstubhyaṃ keyūrāṅgadabhūṣitāḥ //
LiPur, 1, 98, 86.1 viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ /
Matsyapurāṇa
MPur, 10, 9.2 divyatejomayavapuḥ saratnakavacāṅgadaḥ //
MPur, 102, 29.1 padmāsana namaste'stu kuṇḍalāṅgadabhūṣita /
MPur, 160, 20.1 jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ /
MPur, 174, 12.2 śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 3.1 na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.1 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 14.2 kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 15.2 āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam //
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 3, 28, 15.2 parārdhyahāravalayakirīṭāṅgadanūpuram //
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
BhāgPur, 8, 8, 45.2 sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam //
BhāgPur, 11, 14, 41.1 dyumatkirīṭakaṭakakaṭisūtrāṅgadāyutam /
Bhāratamañjarī
BhāMañj, 1, 1059.2 menire tadviniṣpeṣacūrṇitāṅgadakuṇḍalāḥ //
BhāMañj, 5, 329.1 taptahemāṅgadacchāyāvyāptaḥ sa vapuṣājayat /
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 210.1 hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
BhāMañj, 7, 632.1 visphuratsphāramukuṭo dīptajāmbūnadāṅgadaḥ /
BhāMañj, 7, 661.1 tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām /
BhāMañj, 9, 21.1 ādāya madrarājo 'pi gadāṃ cāmīkarāṅgadām /
BhāMañj, 10, 22.1 hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān /
BhāMañj, 10, 82.2 gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām //
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 18, 2.1 tataḥ svargaśriyā juṣṭaṃ bhrājiṣṇumukuṭāṅgadam /
Garuḍapurāṇa
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 84.2 aṅgadeśādhipaḥ so 'bhūt kanakāṅgadanāmavān //
GokPurS, 12, 85.2 nāmnā kalāvatī rājaṃs tam eva kanakāṅgadam //
GokPurS, 12, 86.2 kanakāṅgadabhūpālaḥ prāpya patnīṃ kalāvatīm //
Haribhaktivilāsa
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 14.2 kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 114.2 kambukaṇṭho bṛhadbrahmā valayāṅgadabhūṣaṇaḥ //
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /