Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 17, 1.0 yaḥ śvaḥstotriyas tam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyai //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 18, 4.0 ta ete prātaḥsavane ṣaᄆahastotriyāñchastvā mādhyaṃdine 'hīnasūktāni śaṃsanti //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 10.0 na śunaṃhuvīyayāhīnasya paridadhyāt kṣatriyo ha rāṣṭrāccyavate yo haiva paro bhavati tam abhihvayati //
AB, 6, 23, 1.0 athāto 'hīnasya yuktiś ca vimuktiś ca //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 23, 3.0 āhaṃ sarasvatīvator nūnaṃ sā ta ity ahīnaṃ yuṅkte //
AB, 6, 23, 5.0 eṣa ha vā ahīnaṃ tantum arhati ya enaṃ yoktuṃ ca vimoktuṃ ca veda //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 14.0 ahīne 'hargaṇe vā yathākāmo yatkāmo vā yajate //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 25.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 3, 29.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 4, 6.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 4, 16.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 5, 17.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 5.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 10.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 16.0 nātrāhīnasaṃtatiṃ karoti //
BaudhŚS, 16, 32, 7.0 athāhīnavidhiḥ pṛṣṭhyaḥ ṣaḍahaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 26.0 varavaraṇavāgyamane yajamāna eva kuryād ahīneṣu //
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Gopathabrāhmaṇa
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 5, 8, 20.0 so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 21.0 so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 2, 2, 8, 2.0 aśāntā nirmṛjyur na tisro 'hīnasya //
GB, 2, 2, 8, 4.0 dvādaśāhīnasya kuryāt //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 5, 14, 1.0 ubhayyo hotrakāṇāṃ paridhānīyā bhavanty ahīnaparidhānīyāś caikāhinasya //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
Jaiminīyaśrautasūtra
JaimŚS, 1, 2.0 athainam āha kaccin nāhīnaḥ //
JaimŚS, 1, 8.0 tad āhuḥ ko 'hīna iti //
JaimŚS, 1, 9.0 atirātraḥ prathamo 'hīna ityāhuḥ //
JaimŚS, 25, 15.0 saṃsthite 'hani paścād gārhapatyaṃ yajñasārathy ahīnaikāheṣu ca //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 15.0 atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
Taittirīyasaṃhitā
TS, 6, 2, 3, 32.0 dvādaśāhīne soma upaiti //
TS, 6, 2, 5, 2.0 yad dvādaśa sāhnasyopasadaḥ syus tisro 'hīnasya yajñasya viloma kriyeta //
TS, 6, 2, 5, 3.0 tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya //
Vaitānasūtra
VaitS, 3, 3, 1.3 dvādaśāhīnasya //
VaitS, 3, 5, 6.2 dvādaśāhīnasya //
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 4, 3, 13.1 ahīnasūktam āvapate //
VaitS, 4, 3, 23.1 sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 8, 2, 4.2 caturahapañcāhāhīnadaśāhacchandomadaśāheṣu ca //
VaitS, 8, 4, 12.1 etasmād evāhīnā rātrisattrāṇi /
VaitS, 8, 4, 14.1 dvyahaprabhṛtayo 'hīnā ā dvādaśāhāt /
VaitS, 8, 4, 17.1 dvādaśāhaḥ purastādagniṣṭomo 'hīnaḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 2.1 sāvitranāciketo vānagnir vottaravediṃ cinvīta sattrāhīneṣu //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 35.1 dvādaśaśataṃ dakṣiṇā ahany ahany ahīne //
VārŚS, 3, 2, 2, 8.1 ahīne dīkṣitaḥ //
VārŚS, 3, 2, 2, 49.1 dvādaśāhena sattrāhīnā vyākhyātāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 4.1 sarvān vā ye 'hīnaikāhair yājayanti //
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 7.1 ete ahīnaikāhair yājayanti //
ĀśvŚS, 4, 8, 15.1 ahīnānāṃ dvādaśa caturviṃśatiḥ saṃvatsara iti sattrāṇām //
ĀśvŚS, 7, 1, 8.0 sūktāny eva sūktasthāneṣv ahīneṣu //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 11.1 ahīnasūktāni ṣaḍahastotriyān āvapatsu //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 9, 1, 1.0 uktaprakṛtayo 'hīnaikāhāḥ //
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
ĀśvŚS, 9, 10, 5.1 ahīnasūktāni vā //
ĀśvŚS, 9, 10, 13.1 ādyāṃs tṛcān ahīnasūktānām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 16, 19, 1.0 athāta ekottarā ahīnāḥ //
ŚāṅkhŚS, 16, 20, 8.0 māsāpavargā ahīnāḥ //
ŚāṅkhŚS, 16, 30, 9.0 ta ete purastād agniṣṭomā upariṣṭād atirātrā uttarottariṇa ekottarā ahīnāḥ //