Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu

Aitareyabrāhmaṇa
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 6, 8, 1.0 ubhayyaḥ paridhānīyā bhavanti hotrakāṇām prātaḥsavane ca mādhyaṃdine cāhīnāś caikāhikāś ca //
AB, 6, 8, 3.0 ahīnābhir achāvākaḥ svargasya lokasyāptyā //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 21.0 ahīnasaṃtatiṃ karoti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 9.0 sarpirmadhubhyām ṛtvijo bhojayed ahīneṣvanyatareṇa vā //
Gautamadharmasūtra
GautDhS, 2, 9, 29.1 apyahīnakarmabhyaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 66.1 somasyaikāhāhīnasattreṣv aṅgānāṃ ca samanvayaḥ piṇḍapitṛyajñavarjam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 20, 11.2 tapaḥ śrutaṃ sarvam ahīnakīrte anāgataṃ copagataṃ ca sarvam //
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 3, 49, 12.2 ahīnapauruṣā rājan balibhir balavattamāḥ //
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 26, 3.2 sukhaiṣiṇaḥ karma kurvanti pārthā dharmād ahīnaṃ yacca lokasya pathyam //
MBh, 5, 32, 19.2 evaṃyuktaḥ sarvamantrair ahīno 'nānṛśaṃsyaṃ karma kuryād amūḍhaḥ //
MBh, 7, 132, 32.2 prāduścakārāstram ahīnatejā māhendram anyat sa jaghāna te 'stre //
MBh, 12, 84, 54.2 vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam //
MBh, 12, 161, 48.3 punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ //
MBh, 12, 271, 55.3 ityetad ākhyātam ahīnasattva nārāyaṇasyeha balaṃ mayā te //
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 294, 12.2 dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ //
MBh, 14, 90, 13.1 ahīno nāma rājendra kratuste 'yaṃ vikalpavān /
Manusmṛti
ManuS, 2, 183.1 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
ManuS, 11, 198.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
Rāmāyaṇa
Rām, Ki, 22, 9.2 mayā hīnam ahīnārthaṃ sarvataḥ paripālaya //
Rām, Yu, 27, 5.2 hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ //
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 2, 5, 115.1 āsīcca mama samīhitānāmahīnakālasiddhiḥ //
DKCar, 2, 6, 171.1 gṛhakāryāṇi cāhīnamanvatiṣṭhat //
Kāmasūtra
KāSū, 1, 4, 6.5 pañcamakaṃ daśamakaṃ vā pratyāyuṣyam ityahīnam /
Kātyāyanasmṛti
KātySmṛ, 1, 253.2 ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 267.2 ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt //
Kūrmapurāṇa
KūPur, 1, 36, 3.2 ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ //
KūPur, 2, 12, 56.1 vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
KūPur, 2, 33, 44.2 abhicāramahīnaṃ ca tribhiḥ kṛcchrair viśudhyati //
Matsyapurāṇa
MPur, 107, 9.2 ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ //
MPur, 108, 4.1 ahīnāṅgo'pyarogaśca pañcendriyasamanvitaḥ /
MPur, 117, 15.1 ahīnaśaraṇaṃ nityam ahīnajanasevitam /
MPur, 117, 15.1 ahīnaśaraṇaṃ nityam ahīnajanasevitam /
MPur, 117, 15.2 ahīnaḥ paśyati girimahīnaṃ ratnasampadā //
MPur, 117, 15.2 ahīnaḥ paśyati girimahīnaṃ ratnasampadā //
Nāṭyaśāstra
NāṭŚ, 2, 75.2 ahīnāṅgaiśca voḍhavyā mṛttikā piṭakairnavaiḥ //
Suśrutasaṃhitā
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Cik., 3, 70.1 bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam /
Viṣṇusmṛti
ViSmṛ, 54, 25.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
Bhāratamañjarī
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 14, 179.2 kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 95.2 sthānaṃ tatakamalāhīnaṃ vīkṣya krandanti gogaṇāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.2 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
Rājanighaṇṭu
RājNigh, 13, 188.2 gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //