Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Kāvyālaṃkāra
Suśrutasaṃhitā
Rājanighaṇṭu

Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 3.2 atitīkṣṇoṣṇalavaṇam ahṛdyam atibhūri vā //
Kāvyādarśa
KāvĀ, 1, 97.1 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
Kāvyālaṃkāra
KāvyAl, 5, 62.1 ahṛdyamasubhirbhedaṃ rasavattve'pyapeśalam /
Suśrutasaṃhitā
Su, Sū., 45, 193.1 aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca /
Su, Sū., 45, 199.1 ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /
Su, Sū., 45, 202.1 ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat /
Su, Sū., 46, 186.2 bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 76.2 ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam //