Occurrences

Carakasaṃhitā
Nyāyasūtra
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 57.1 athāhetuḥ aheturnāma prakaraṇasamaḥ saṃśayasamaḥ varṇyasamaśceti /
Ca, Vim., 8, 57.1 athāhetuḥ aheturnāma prakaraṇasamaḥ saṃśayasamaḥ varṇyasamaśceti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 65.2 pratijñāhāniḥ abhyanujñā kālātītavacanam ahetuḥ nyūnam adhikaṃ vyartham anarthakaṃ punaruktaṃ viruddhaṃ hetvantaram arthāntaraṃ ca nigrahasthānam //
Nyāyasūtra
NyāSū, 2, 1, 29.0 vyāhatatvāt ahetuḥ //
NyāSū, 2, 2, 10.0 tatsiddheḥ alakṣiteṣu ahetuḥ //
NyāSū, 2, 2, 21.0 anupalambhātmakatvāt anupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 26.0 tadantarālānupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 42.0 nyūnasamādhikopalabdheḥ vikārāṇām ahetuḥ //
NyāSū, 2, 2, 48.0 suvarṇādīnāṃ punarāpatteḥ ahetuḥ //
NyāSū, 3, 1, 10.0 avayavanāśe api avayavyupalabdheḥ ahetuḥ //
NyāSū, 3, 1, 35.0 tadanupalabdheḥ ahetuḥ //
NyāSū, 3, 2, 3.0 sādhyasamatvāt ahetuḥ //
NyāSū, 3, 2, 10.0 sphaṭike api aparāparotpatteḥ kṣaṇikatvāt vyaktīnām ahetuḥ //
NyāSū, 3, 2, 27.0 sādhyatvāt ahetuḥ //
NyāSū, 4, 1, 5.0 vyabhicārādahetuḥ //
NyāSū, 4, 1, 21.0 tatkāritatvād ahetuḥ //
NyāSū, 4, 1, 43.0 niravayavatvādahetuḥ //
NyāSū, 4, 1, 51.0 āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ //
NyāSū, 4, 2, 12.0 avayavāntarabhāve 'pyavṛtterahetuḥ //
NyāSū, 4, 2, 27.0 vyāhatatvādahetuḥ //
NyāSū, 5, 1, 12.0 pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ //
NyāSū, 5, 1, 32.0 anupalambhātmakatvād anupalabdher ahetuḥ //
Vaiśeṣikasūtra
VaiśSū, 7, 2, 21.1 dṛṣṭatvādahetuḥ pratyayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
Bodhicaryāvatāra
BoCA, 6, 87.2 tvadāśaṃsanamātreṇa na cāheturbhaviṣyati //
Kirātārjunīya
Kir, 2, 34.2 vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 35.2 sthityudbhavapralayahetur ahetur asya /