Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 16.1 aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ /
Rām, Bā, 13, 12.2 aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ //
Rām, Bā, 23, 12.1 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam /
Rām, Ay, 3, 2.1 aho 'smi paramaprītaḥ prabhāvaś cātulo mama /
Rām, Ay, 6, 21.1 aho mahātmā rājāyam ikṣvākukulanandanaḥ /
Rām, Ay, 10, 31.2 aho dhig iti sāmarṣo vācam uktvā narādhipaḥ /
Rām, Ay, 35, 22.1 aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam /
Rām, Ay, 36, 6.1 aho niścetano rājā jīvalokasya sampriyam /
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ //
Rām, Ay, 61, 23.1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ār, 26, 12.1 aho vikramaśūrasya rākṣasasyedṛśaṃ balam /
Rām, Ār, 41, 14.1 aho rūpam aho lakṣmīḥ svarasampac ca śobhanā /
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ki, 2, 16.1 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama /
Rām, Ki, 34, 7.2 aho 'manyata dharmātmā viśvāmitro mahāmuniḥ //
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 32, 19.1 aho svapnasya sukhatā yāham evaṃ cirāhṛtā /
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Su, 47, 17.2 aho rākṣasarājasya sarvalakṣaṇayuktatā //
Rām, Su, 53, 25.1 aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā /
Rām, Yu, 47, 26.2 aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ //
Rām, Yu, 80, 44.3 aho dhiṅ mannimitto 'yaṃ vināśo rājaputrayoḥ //
Rām, Yu, 114, 19.2 aho manoharaḥ kānta āśrame no bhaviṣyati //
Rām, Utt, 24, 11.2 aho dhiṅmānuṣāṃllokānnāsti khalvadhamaḥ paraḥ //
Rām, Utt, 24, 13.1 aho subalavad rakṣo vadhopāyeṣu rajyate /
Rām, Utt, 24, 13.2 aho durvṛttam ātmānaṃ svayam eva na budhyate //
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 31, 3.1 utāho hīnavīryāste babhūvuḥ pṛthivīkṣitaḥ /
Rām, Utt, 34, 35.1 aho balam aho vīryam aho gambhīratā ca te /
Rām, Utt, 34, 35.1 aho balam aho vīryam aho gambhīratā ca te /
Rām, Utt, 34, 35.1 aho balam aho vīryam aho gambhīratā ca te /