Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 74.4 aho jānāmi te janma kutsitaṃ kulaṭe janaiḥ //
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 75, 5.1 aho mām abhijānāsi daitya mithyāpralāpinam /
MBh, 1, 76, 10.7 daivenopahatā subhrūr utāho tapasāpi vā /
MBh, 1, 76, 10.10 purā duścariteneyaṃ tava dāsī bhavatyaho //
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 98, 17.8 aho 'yaṃ bhinnamaryādo nāśrame vastum arhati /
MBh, 1, 104, 19.5 aho sāhasam ityāha manasā vāsavo hasan /
MBh, 1, 116, 22.53 kṣaṇenaiva mahārāja aho lokasya citratā /
MBh, 1, 122, 15.1 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām /
MBh, 1, 136, 11.4 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ /
MBh, 1, 136, 12.1 aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī /
MBh, 1, 137, 5.3 nāvekṣante hataṃ dharmaṃ dharmajñā apyaho vidhe /
MBh, 1, 137, 5.4 śrutavanto 'pi vidvāṃso dhanavadvaśagā aho /
MBh, 1, 137, 16.6 aho rūpaṃ tu lāvaṇyam atha vidyābalaṃ muhuḥ /
MBh, 1, 145, 40.2 aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ /
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 151, 25.62 aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam /
MBh, 1, 151, 25.62 aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam /
MBh, 1, 151, 25.62 aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam /
MBh, 1, 155, 51.5 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ /
MBh, 1, 213, 12.10 utāho vā madonmattān nayiṣyāmi yamakṣayam /
MBh, 2, 33, 19.1 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam /
MBh, 2, 50, 10.3 svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān //
MBh, 2, 67, 14.2 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam /
MBh, 3, 2, 60.2 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat /
MBh, 3, 8, 15.2 aho mama mataṃ yat tan nibodhata narādhipāḥ //
MBh, 3, 14, 17.1 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha /
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 40, 29.1 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ /
MBh, 3, 45, 17.1 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam /
MBh, 3, 52, 16.1 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ /
MBh, 3, 52, 16.1 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ /
MBh, 3, 52, 16.1 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ /
MBh, 3, 61, 98.1 aho batāyam agamaḥ śrīmān asmin vanāntare /
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 178, 28.2 aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava /
MBh, 3, 181, 8.1 aihalaukikam evaitad utāho pāralaukikam /
MBh, 3, 190, 54.4 aho kaṣṭam iti //
MBh, 3, 238, 18.1 aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam /
MBh, 3, 246, 29.1 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ /
MBh, 3, 278, 11.2 aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam /
MBh, 4, 13, 8.1 aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam /
MBh, 5, 17, 9.2 ete pramāṇaṃ bhavata utāho neti vāsava /
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 42, 15.3 dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam //
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 73, 16.1 aho pārtha nimittāni viparītāni paśyasi /
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 133, 2.1 aho kṣatrasamācāro yatra mām aparaṃ yathā /
MBh, 5, 180, 37.2 aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā //
MBh, 6, BhaGī 1, 45.1 aho bata mahatpāpaṃ kartuṃ vyavasitā vayam /
MBh, 7, 7, 34.2 aho dhig iti bhūtānāṃ śabdaḥ samabhavanmahān //
MBh, 7, 8, 24.1 utāho sarvasainyena dharmarājaḥ sahānujaḥ /
MBh, 7, 21, 3.2 aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam //
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 55, 16.2 aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam //
MBh, 7, 55, 18.1 aho hyakāle prasthānaṃ kṛtavān asi putraka /
MBh, 7, 75, 19.2 dhig aho dhig gataḥ pārthaḥ kṛṣṇaścetyabruvan pṛthak //
MBh, 7, 110, 6.1 aho durmukham evaikaṃ yuddhānām aviśāradam /
MBh, 7, 159, 14.1 aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ /
MBh, 7, 165, 38.1 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan /
MBh, 8, 5, 45.2 aho nu balavad daivaṃ kālaś ca duratikramaḥ //
MBh, 8, 11, 29.1 aho jñānena saṃyuktāv ubhau cograparākramau /
MBh, 8, 11, 29.2 aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā //
MBh, 8, 11, 30.1 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ /
MBh, 8, 11, 30.1 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ /
MBh, 8, 22, 19.1 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe /
MBh, 8, 22, 19.3 aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate //
MBh, 8, 22, 20.1 aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham /
MBh, 9, 1, 16.2 aho bata vivignāḥ sma nidhanena mahātmanaḥ //
MBh, 9, 1, 17.1 aho subalavān kālo gatiśca paramā tathā /
MBh, 9, 2, 3.1 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe /
MBh, 9, 28, 59.1 aho dhiṅ na sa jānāti jīvato 'smānnarādhipaḥ /
MBh, 9, 40, 9.2 aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi //
MBh, 9, 55, 5.1 aho duḥkhaṃ mahat prāptaṃ putreṇa mama saṃjaya /
MBh, 9, 59, 5.1 aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame /
MBh, 11, 4, 11.1 aho vinikṛto loko lobhena ca vaśīkṛtaḥ /
MBh, 11, 6, 1.2 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau /
MBh, 11, 7, 1.2 aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā /
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 11, 22, 16.1 aho dhig duḥśalāṃ paśya vītaśokabhayām iva /
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 11, 24, 8.1 śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi /
MBh, 11, 27, 17.1 aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ /
MBh, 12, 3, 11.1 aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā /
MBh, 12, 8, 3.1 aho duḥkham aho kṛcchram aho vaiklavyam uttamam /
MBh, 12, 8, 3.1 aho duḥkham aho kṛcchram aho vaiklavyam uttamam /
MBh, 12, 11, 6.2 aho batāyaṃ śakunir vighasāśān praśaṃsati /
MBh, 12, 26, 17.2 aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 30, 3.1 utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat /
MBh, 12, 50, 2.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ /
MBh, 12, 50, 4.1 aho dhanyo hi loko 'yaṃ sabhāgyāśca narā bhuvi /
MBh, 12, 98, 26.1 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan /
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 139, 33.1 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ /
MBh, 12, 142, 43.1 aho mama nṛśaṃsasya garhitasya svakarmaṇā /
MBh, 12, 143, 8.1 aho dehapradānena darśitātithipūjanā /
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 149, 28.2 aho dhik sunṛśaṃsena jambukenālpamedhasā /
MBh, 12, 149, 42.2 aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā /
MBh, 12, 149, 44.1 aho putraviyogena mṛtaśūnyopasevanāt /
MBh, 12, 149, 82.2 aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ //
MBh, 12, 150, 7.1 aho nu ramaṇīyastvam aho cāsi manoramaḥ /
MBh, 12, 150, 7.1 aho nu ramaṇīyastvam aho cāsi manoramaḥ /
MBh, 12, 168, 7.3 aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 171, 15.1 aho samyak śukenoktaṃ sarvataḥ parimucyatā /
MBh, 12, 171, 21.1 aho nu mama bāliśyaṃ yo 'haṃ krīḍanakastava /
MBh, 12, 173, 11.1 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ /
MBh, 12, 173, 50.2 aho batāsi kuśalo buddhimān iti vismitaḥ //
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 215, 2.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ /
MBh, 12, 215, 12.1 prajñālābhāt tu daiteya utāho dhṛtimattayā /
MBh, 12, 218, 9.2 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte /
MBh, 12, 272, 1.2 aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ /
MBh, 12, 319, 21.1 aho buddhisamādhānaṃ vedābhyāsarate dvije /
MBh, 12, 321, 17.2 aho hyanugṛhīto 'dya dharma ebhiḥ surair iha /
MBh, 12, 327, 7.1 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ /
MBh, 12, 327, 14.2 aho gūḍhatamaḥ praśnastvayā pṛṣṭo janeśvara /
MBh, 12, 329, 35.2 aho mama mahad duḥkham idam adyopagatam /
MBh, 12, 331, 5.2 aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama //
MBh, 12, 335, 31.1 aho bata mahad duḥkhaṃ vedanāśanajaṃ mama /
MBh, 12, 336, 1.2 aho hyekāntinaḥ sarvān prīṇāti bhagavān hariḥ /
MBh, 12, 338, 1.2 bahavaḥ puruṣā brahmann utāho eka eva tu /
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 13, 5, 14.2 aho vijñānam ityevaṃ tapasā pūjitastataḥ //
MBh, 13, 16, 27.1 aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ /
MBh, 13, 40, 48.2 māyāvī hi surendro 'sāvaho prāpto 'smi saṃśayam //
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 53, 46.1 aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ /
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 54, 16.1 aho saha śarīreṇa prāpto 'smi paramāṃ gatim /
MBh, 13, 54, 27.1 aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ /
MBh, 13, 137, 25.2 aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ /
MBh, 13, 142, 22.1 aho brāhmaṇakarmāṇi yathā māruta tattvataḥ /
MBh, 14, 30, 29.2 aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam /
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 14, 80, 7.1 aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi /
MBh, 14, 93, 58.1 aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ /
MBh, 15, 6, 3.1 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā /
MBh, 15, 27, 2.1 aho bhagavatā śraddhā kururājasya vardhitā /
MBh, 15, 29, 9.2 aho me bhavato dṛṣṭaṃ hṛdayaṃ gamanaṃ prati //
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 16, 8, 41.2 tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan //
MBh, 18, 2, 37.2 aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ //
MBh, 18, 2, 48.2 aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ //