Occurrences

Lalitavistara
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Tantrākhyāyikā
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Toḍalatantra
Haribhaktivilāsa
Paraśurāmakalpasūtra

Lalitavistara
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
Amarakośa
AKośa, 2, 364.2 ākalpaveṣau nepathyaṃ pratikarma prasādhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 395.2 adrākṣaṃ pathikākalpāñ jalpato gauḍabhāṣayā //
BKŚS, 22, 88.1 kalpitabrāhmaṇākalpas tulahemāṅgulīyakaḥ /
BKŚS, 22, 140.2 gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi //
BKŚS, 22, 262.2 muktvā kāpālikākalpam amalām akarot tanum //
BKŚS, 22, 279.1 sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum /
Daśakumāracarita
DKCar, 2, 2, 290.1 ākalpasāro hi rūpājīvājanaḥ //
Harṣacarita
Harṣacarita, 1, 51.1 śailūṣa iva vṛthā vahasi kṛtrimamupaśamaśūnyena cetasā tāpasākalpam //
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 12.1 kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ /
BhāgPur, 3, 30, 13.1 evaṃ svabharaṇākalpaṃ tatkalatrādayas tathā /
BhāgPur, 10, 5, 9.2 ātmānaṃ bhūṣayāṃcakrurvastrākalpāñjanādibhiḥ //
Gītagovinda
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
Kathāsaritsāgara
KSS, 2, 4, 154.2 enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Haribhaktivilāsa
HBhVil, 5, 98.2 nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //