Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 142, 12.3 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān /
MBh, 1, 202, 1.2 utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau /
MBh, 2, 12, 30.1 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ /
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 17.2 aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate //
MBh, 6, BhaGī 18, 34.2 prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī //
MBh, 6, 49, 14.2 droṇasya nidhanākāṅkṣī cikṣepa sa parākramī //
MBh, 6, 50, 26.3 prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ //
MBh, 6, 52, 2.2 putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ //
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 6, 103, 75.2 śikhaṇḍī samarākāṅkṣī śūraśca samitiṃjayaḥ //
MBh, 6, 106, 24.2 bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat //
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 109, 43.2 bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam //
MBh, 6, 114, 112.2 japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat //
MBh, 7, 8, 33.2 na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati //
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 49, 10.2 priyakāmo jayākāṅkṣī kṛtavān idam apriyam //
MBh, 7, 111, 11.2 sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī //
MBh, 7, 114, 63.2 pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat //
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 12, 104, 17.2 kālākāṅkṣī yāmayecca yathā visrambham āpnuyuḥ //
MBh, 12, 117, 32.2 vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā //
MBh, 12, 136, 62.2 hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata //
MBh, 12, 136, 83.2 cicheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ //
MBh, 12, 154, 25.2 kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate //
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 353, 1.3 dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ //
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 27, 3.1 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam /
MBh, 13, 133, 54.3 dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute //
MBh, 14, 46, 40.2 vartamānam upekṣeta kālākāṅkṣī samāhitaḥ //