Occurrences

Gautamadharmasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Manusmṛti
Bhallaṭaśataka
Kumārasaṃbhava
Kūrmapurāṇa

Gautamadharmasūtra
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
GautDhS, 2, 7, 47.1 śrāddhinām ākālikam //
Khādiragṛhyasūtra
KhādGS, 3, 2, 30.0 ulkāpāte bhūmicale jyotiṣoścopasarga eteṣvākālikaṃ vidyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 7.0 ākālikaṃ devatumulaṃ vidyud dhanvolkā //
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 8, 11.0 ākālikavidyutstanayitnuvarṣaṃ varṣaṃ ca //
Manusmṛti
ManuS, 4, 103.2 ākālikam anadhyāyam eteṣu manur abravīt //
ManuS, 4, 105.2 etān ākālikān vidyād anadhyāyān ṛtāv api //
ManuS, 4, 118.2 ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca //
Bhallaṭaśataka
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
Kumārasaṃbhava
KumSaṃ, 3, 34.1 tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim /
Kūrmapurāṇa
KūPur, 2, 14, 62.3 ākālikamanadhyāyameteṣvāha prajāpatiḥ //
KūPur, 2, 14, 64.2 etānākālikān vidyādanadhyāyānṛtāvapi //