Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 37.2 sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam //
ViPur, 1, 2, 38.1 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
ViPur, 1, 2, 38.2 ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
ViPur, 1, 2, 39.2 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
ViPur, 1, 2, 49.1 ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 14, 31.2 ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ //
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 15, 46.2 ākāśagāminī svedaṃ mamārja tarupallavaiḥ //
ViPur, 2, 7, 36.1 saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
ViPur, 2, 12, 20.1 ākāśasaṃbhavairaśvaiḥ śabalaiḥ syandanaṃ yutam /
ViPur, 2, 15, 24.1 pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 6, 52.1 tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 5, 22, 6.2 ākāśādāgatau vipra tathā kaumodakī gadā //
ViPur, 6, 4, 24.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
ViPur, 6, 4, 26.1 parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam /
ViPur, 6, 4, 26.2 śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati //
ViPur, 6, 4, 32.2 jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 7, 13.1 ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite /