Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
Aitareyabrāhmaṇa
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 2, 9, 5.11 antarikṣāt ta ākāśaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.12 mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.12 mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 24.1 pauṣabhādrapadajyeṣṭhāsv ārdrākāśātapāśrayāt /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 20.1 dhanadhānyākāśe dhanadhānyābhyāṃ svāhā vaiśravaṇāya svāhā iti //
BaudhGS, 2, 8, 38.1 athākāśa utkṣipati /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 15.0 ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.8 tasmād ayam ākāśaḥ striyā pūryata eva /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 2, 5, 10.1 ayam ākāśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 10.2 asyākāśasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.2 kasmin nu khalv ākāśa otaś ca protaś ceti //
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 11.6 etasmin nu khalv akṣare gārgy ākāśa otaś ca protaś ca //
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 3.10 prāṇa evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 4.10 cakṣur evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 7.10 hṛdayam evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 2, 3.2 tayor eṣa saṃstāvo ya eṣo 'ntar hṛdaya ākāśaḥ /
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 17.1 yasmin pañca pañcajanā ākāśaś ca pratiṣṭhitaḥ /
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
BĀU, 4, 4, 21.2 ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 6, 2, 16.9 teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante /
BĀU, 6, 2, 16.10 ākāśād vāyum /
Chāndogyopaniṣad
ChU, 1, 9, 1.2 ākāśa iti hovāca /
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 9, 1.4 ākāśaṃ praty astaṃ yanti /
ChU, 1, 9, 1.5 ākāśo hy evaibhyo jyāyān /
ChU, 1, 9, 1.6 ākāśaḥ parāyaṇam //
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 7.2 yo vai sa bahirdhā puruṣād ākāśaḥ //
ChU, 3, 12, 8.1 ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ /
ChU, 3, 12, 8.2 yo vai so 'ntaḥ puruṣa ākāśaḥ //
ChU, 3, 12, 9.1 ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ /
ChU, 3, 13, 5.3 sa ākāśaḥ /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 18, 1.4 ākāśo brahma /
ChU, 4, 10, 5.7 prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ //
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 5, 6, 1.3 ākāśo dhūmaḥ /
ChU, 5, 10, 4.2 pitṛlokād ākāśam /
ChU, 5, 10, 4.3 ākāśāccandramasam /
ChU, 5, 10, 5.2 ākāśam /
ChU, 5, 10, 5.3 ākāśād vāyum /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 23, 2.2 vāyau tṛpyaty ākāśas tṛpyati /
ChU, 5, 23, 2.3 ākāśe tṛpyati yat kiṃca vāyuś cākāśaś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 23, 2.3 ākāśe tṛpyati yat kiṃca vāyuś cākāśaś cādhitiṣṭhatas tat tṛpyati /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 4, 2.4 samakalpetāṃ vāyuś cākāśaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 7, 12, 1.1 ākāśo vāva tejaso bhūyān /
ChU, 7, 12, 1.2 ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ /
ChU, 7, 12, 1.3 ākāśenāhvāyati /
ChU, 7, 12, 1.4 ākāśena śṛṇoti /
ChU, 7, 12, 1.5 ākāśena pratiśṛṇoti /
ChU, 7, 12, 1.6 ākāśe ramate /
ChU, 7, 12, 1.7 ākāśe na ramate /
ChU, 7, 12, 1.8 ākāśe jāyate /
ChU, 7, 12, 1.9 ākāśam abhijāyate /
ChU, 7, 12, 1.10 ākāśam upāssveti //
ChU, 7, 12, 2.1 sa ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.4 asti bhagava ākāśād bhūya iti /
ChU, 7, 12, 2.5 ākāśād vāva bhūyo 'stīti /
ChU, 7, 13, 1.1 smaro vāvākāśād bhūyaḥ /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 1, 3.1 yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
ChU, 8, 1, 3.1 yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
ChU, 8, 14, 1.1 ākāśo vai nāma nāmarūpayor nirvahitā /
Gautamadharmasūtra
GautDhS, 1, 5, 14.1 ākāśāyetyantarikṣe balir utkṣepyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 37, 2.0 brahmaṇākāśam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 3.0 ākāśena vāyur abhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 38, 11.0 vāyur ākāśe pratiṣṭhitaḥ //
GB, 1, 1, 38, 12.0 ākāśaṃ brahmaṇi pratiṣṭhitam //
GB, 1, 1, 39, 32.0 apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam iti //
GB, 1, 2, 5, 26.0 apy apakīrtitam ācāryo brahmacārīty eka āhur ākāśam adhidaivatam //
GB, 1, 2, 9, 3.0 tasyākāśaṃ pādaḥ //
GB, 1, 2, 9, 11.0 atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 5.4 tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ //
JUB, 1, 19, 2.6 diśo 'vāntaradiśa ākāśa eṣa pratihāraḥ /
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 23, 2.1 sa yaḥ sa ākāśo vāg eva sā /
JUB, 1, 23, 2.2 tasmād ākāśād vāg vadati //
JUB, 1, 24, 4.9 vāk tṛptākāśaṃ tarpayati /
JUB, 1, 24, 4.10 ākāśas tṛptaḥ prajās tarpayati /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 2.1 sa yaḥ sa ākāśa āditya eva sa /
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 28, 2.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.3 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
JUB, 1, 32, 4.3 ime ha vāva rodasī tābhyām eṣa evākāśo jyāyān /
JUB, 1, 32, 5.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 43, 10.2 sa samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 2, 11, 11.2 sa vā ākāśān kuruṣveti /
JUB, 2, 11, 11.3 sa imān prāṇān ākāśān akuruta //
JUB, 3, 21, 14.2 ayam ma ākāśaḥ /
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 4, 12, 6.2 prāṇo bhūtvā vāyur ākāśam anubhavati /
JUB, 4, 12, 10.2 mayi pratiṣṭhāya vāyur ākāśam anuvibhavati /
JUB, 4, 20, 12.1 sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm /
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 4, 27, 5.4 ākāśaḥ sāvitrī //
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 17, 11.0 sa imān prāṇān ākāśān abhinirvartate //
Kauśikasūtra
KauśS, 13, 1, 22.0 ākāśaphene //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
Kauṣītakyupaniṣad
KU, 1, 6.3 ākāśādyoneḥ sambhūto bhāryāyai retaḥ /
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 54, 16.0 ūrdhvam ākāśāya //
Mānavagṛhyasūtra
MānGS, 2, 12, 8.0 mṛtyava ākāśāyety ākāśe //
MānGS, 2, 12, 8.0 mṛtyava ākāśāyety ākāśe //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 2.0 viśvebhyo devebhyo baliharaṇaṃ bhūtagṛhyebhya ākāśāya ca //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyopaniṣad
TU, 1, 3, 1.10 ākāśaḥ sandhiḥ //
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
TU, 2, 1, 3.1 tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ /
TU, 2, 1, 3.2 ākāśādvāyuḥ /
TU, 2, 2, 1.23 ākāśa ātmā /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 3, 9, 1.4 ākāśo 'nnādaḥ /
TU, 3, 9, 1.5 pṛthivyāmākāśaḥ pratiṣṭhitaḥ /
TU, 3, 9, 1.6 ākāśe pṛthivī pratiṣṭhitā /
TU, 3, 10, 3.4 sarvamityākāśe /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
Vārāhagṛhyasūtra
VārGS, 17, 12.0 ākāśāyeti sthalikāṇḍābhyām //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 34.1 svar abhivyakśam ity ākāśaṃ prekṣate //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 4.0 tato 'po vāyum ākāśam ity abhiniśrayet //
ĀpDhS, 2, 22, 22.0 ākāśe svayam //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 13.1 ākāśo me sadasya iti sadasyam //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 4, 1, 12.0 abhita ākāśaṃ śmaśānam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 17.5 yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti /
ŚBM, 10, 3, 5, 2.1 ayam evākāśo jūḥ /
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 5.1 ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ /
ŚBM, 10, 3, 5, 5.1 ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ /
ŚBM, 10, 3, 5, 5.2 etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 5.3 tad etad yajuḥ prāṇaś cākāśaś ca yac ca jūś ca /
ŚBM, 10, 5, 2, 11.1 tau hṛdayasyākāśam pratyavetya mithunībhavataḥ /
ŚBM, 10, 6, 1, 6.2 ākāśam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 11.4 mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 10.0 ākāśaṃ śālāyai kuryur iti haika āhuḥ //
ŚāṅkhĀ, 3, 6, 3.0 ākāśād yoneḥ sambhūto bhāryāyai retaḥ saṃvatsarasya tejobhūtasya bhūtasyātmā //
ŚāṅkhĀ, 4, 14, 15.0 te vāyupratiṣṭhā ākāśātmānaḥ svar īyuḥ //
ŚāṅkhĀ, 4, 14, 17.0 sa vāyupratiṣṭha ākāśātmā svar eti //
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 2, 5.0 samānaṃ hyatra pituśca putrasya ca vāyuś cākāśaś ca //
ŚāṅkhĀ, 7, 4, 9.0 tatrāyam antareṇākāśaḥ //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 22, 3.0 pṛthivī vāyur ākāśam āpo jyotīṃṣi tāni mithaḥ saṃhitāni bhavanti //
ŚāṅkhĀ, 10, 3, 3.0 vāyus tṛpta ākāśaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 12.0 mūrdhā mametyākāśa āviveśa //
ŚāṅkhĀ, 11, 5, 12.0 mūrdhani ma ākāśaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Arthaśāstra
ArthaŚ, 14, 3, 60.1 tataḥ paramākāśe virāmati //
Avadānaśataka
AvŚat, 1, 4.12 devatābhir apy ākāśasthābhiḥ śabdam udīritam pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 1, 32.3 yathā ākāśe aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ evameva bhagavan asmin yāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ /
ASāh, 2, 4.16 nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam /
ASāh, 8, 11.2 bhagavānāha ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā /
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.8 abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet /
ASāh, 8, 15.3 ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā /
ASāh, 8, 15.5 tatkasya hetoḥ ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti /
ASāh, 8, 15.7 śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ /
ASāh, 8, 15.8 ākāśaṃ sa bhagavan parimocayitukāmaḥ /
ASāh, 8, 15.9 ākāśaṃ sa bhagavan utkṣeptukāmaḥ /
ASāh, 8, 15.10 mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate //
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 9, 2.7 ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.20 anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
ASāh, 10, 16.3 śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 13.1 ghaṭasaṃbhṛtam ākāśaṃ līyamāne ghaṭe yathā /
Brahmabindūpaniṣat, 1, 13.2 ghaṭo līyeta nākāśaṃ tadvaj jīvo ghaṭopamaḥ //
Buddhacarita
BCar, 12, 61.2 ghaneṣvapi tato dravyeṣvākāśamadhimucyate //
BCar, 12, 62.1 ākāśagatamātmānaṃ saṃkṣipya tvaparo budhaḥ /
BCar, 13, 25.2 cikrīḍurākāśagatāśca kecitkecicca cerustarumastakeṣu //
Carakasaṃhitā
Ca, Sū., 24, 35.1 nīlaṃ vā yadi vā kṛṣṇamākāśamathavāruṇam /
Ca, Sū., 24, 39.1 meghasaṅkāśamākāśamāvṛtaṃ vā tamoghanaiḥ /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Śār., 1, 29.2 ākāśasyāpratīghāto dṛṣṭaṃ liṅgaṃ yathākramam //
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Indr., 4, 7.1 ghanībhūtamivākāśamākāśamiva medinīm /
Ca, Indr., 4, 7.1 ghanībhūtamivākāśamākāśamiva medinīm /
Garbhopaniṣat
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 2.3 tatra pṛthivī dhāraṇe āpaḥ piṇḍīkaraṇe tejaḥ prakāśane vāyur vyūhane ākāśam avakāśapradāne /
Mahābhārata
MBh, 1, 2, 232.11 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam /
MBh, 1, 22, 3.1 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ /
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 23, 4.1 upajighradbhir ākāśaṃ vṛkṣair malayajair api /
MBh, 1, 25, 6.2 vitatya pakṣāvākāśam utpapāta manojavaḥ //
MBh, 1, 25, 27.1 samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ /
MBh, 1, 26, 31.1 nirabhram api cākāśaṃ prajagarja mahāsvanam /
MBh, 1, 28, 14.1 vinardann iva cākāśe vainateyaḥ pratāpavān /
MBh, 1, 29, 12.1 viṣṇunā tu tadākāśe vainateyaḥ sameyivān /
MBh, 1, 40, 2.2 apaśyaṃścaiva te yāntam ākāśe nāgam adbhutam //
MBh, 1, 51, 11.8 ākāśe dadṛśe caiva kṣaṇena vyathitastadā /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 57, 13.2 ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate //
MBh, 1, 57, 31.1 vasantam indraprāsāde ākāśe sphāṭike ca tam /
MBh, 1, 57, 46.1 tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ /
MBh, 1, 66, 7.11 tapasā dīptavīryo 'sāvākāśād eti yāti ca /
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 99, 3.30 tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet /
MBh, 1, 113, 10.7 grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat /
MBh, 1, 114, 36.2 uktavān vāyur ākāśe kuntī śuśrāva cāsya tām //
MBh, 1, 114, 38.2 ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ //
MBh, 1, 158, 18.1 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ /
MBh, 1, 172, 6.2 tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye //
MBh, 1, 181, 25.16 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam /
MBh, 1, 199, 35.18 meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam //
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 212, 1.432 āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ /
MBh, 1, 212, 8.2 rathenākāśagenaiva prayayau svapuraṃ prati //
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 217, 18.2 ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ //
MBh, 1, 218, 19.2 samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ //
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 1, 219, 32.2 uparyākāśago vahnir vidhūmaḥ samadṛśyata //
MBh, 3, 2, 39.1 yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
MBh, 3, 2, 68.2 jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ //
MBh, 3, 13, 25.1 samprāpya divam ākāśam ādityasadane sthitaḥ /
MBh, 3, 18, 2.2 utpatadbhir ivākāśaṃ tair hayair anvayāt parān //
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 23, 19.1 meghajālam ivākāśe vidāryābhyuditaṃ ravim /
MBh, 3, 23, 32.1 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā /
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 42, 8.1 vidyotayann ivākāśam adbhutopamadarśanaḥ /
MBh, 3, 63, 9.1 ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā /
MBh, 3, 69, 21.2 samutpetur ivākāśaṃ rathinaṃ mohayann iva //
MBh, 3, 105, 3.1 te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ /
MBh, 3, 149, 7.2 pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat //
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 153, 19.2 utpated api cākāśaṃ nipatecca yathecchakam //
MBh, 3, 157, 58.1 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām /
MBh, 3, 158, 54.3 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani //
MBh, 3, 159, 32.1 te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ /
MBh, 3, 164, 40.1 ityuktvākāśam āviśya mātalir vibudhālayān /
MBh, 3, 179, 11.1 vimalākāśanakṣatrā śarat teṣāṃ śivābhavat /
MBh, 3, 179, 14.1 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām /
MBh, 3, 187, 47.1 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca /
MBh, 3, 194, 26.2 anāvṛte 'sminn ākāśe vadhaṃ suravarottama //
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 3, 202, 3.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 7.2 śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca //
MBh, 3, 214, 26.1 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ /
MBh, 3, 221, 3.1 te pibanta ivākāśaṃ trāsayantaś carācarān /
MBh, 3, 237, 4.3 uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ //
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 3, 275, 24.1 agnirāpas tathākāśaṃ pṛthivī vāyur eva ca /
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 4, 36, 3.3 ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ //
MBh, 4, 36, 5.2 sarpamāṇam ivākāśe vanaṃ bahulapādapam //
MBh, 4, 38, 33.2 pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ //
MBh, 4, 43, 11.2 śalabhānām ivākāśe pracāraḥ sampradṛśyatām //
MBh, 4, 51, 17.1 prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam /
MBh, 4, 52, 6.1 ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ /
MBh, 4, 53, 31.1 ekacchāyam ivākāśaṃ bāṇaiścakre samantataḥ /
MBh, 4, 53, 37.2 eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ //
MBh, 4, 53, 38.2 ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ //
MBh, 4, 53, 44.2 iṣubhistūrṇam ākāśaṃ bahubhiśca samāvṛṇot //
MBh, 4, 53, 49.2 ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ //
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 4, 59, 32.2 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ //
MBh, 5, 37, 1.3 vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 81, 15.1 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam /
MBh, 5, 94, 30.1 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam /
MBh, 5, 95, 4.2 vāyur agnistathākāśaṃ grahāstārāgaṇāstathā //
MBh, 5, 108, 13.2 ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt //
MBh, 5, 135, 29.1 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ /
MBh, 5, 185, 6.1 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā /
MBh, 5, 185, 21.2 na sthātum antarikṣe ca śekur ākāśagāstadā //
MBh, 6, 6, 4.1 bhūmir āpastathā vāyur agnir ākāśam eva ca /
MBh, 6, 6, 6.3 śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca //
MBh, 6, 9, 18.1 pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva /
MBh, 6, 16, 9.1 vyutthitotpattivijñānam ākāśe ca gatiḥ sadā /
MBh, 6, BhaGī 9, 6.1 yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān /
MBh, 6, BhaGī 13, 32.1 yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate /
MBh, 6, 46, 43.2 ākāśaga ivākāśe gandharvanagaropamaḥ /
MBh, 6, 46, 43.2 ākāśaga ivākāśe gandharvanagaropamaḥ /
MBh, 6, 66, 6.2 aśmavṛṣṭir ivākāśe babhūva bharatarṣabha //
MBh, 6, 67, 27.1 prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ /
MBh, 6, 82, 7.2 ākāśe samadṛśyanta khagamānāṃ vrajā iva //
MBh, 6, 89, 5.2 utpapāta tadākāśaṃ samantād vainateyavat //
MBh, 6, 111, 40.2 niṣprakāśam ivākāśaṃ senayoḥ samapadyata //
MBh, 6, 112, 113.2 dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata //
MBh, 7, 6, 24.1 tatastumulam ākāśam āvṛṇot sadivākaram /
MBh, 7, 7, 18.2 dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān //
MBh, 7, 7, 33.1 tato ninādo bhūtānām ākāśe samajāyata /
MBh, 7, 9, 14.2 iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ /
MBh, 7, 15, 14.2 yuyutsūnām ivākāśe patatrivarabhoginām //
MBh, 7, 18, 5.2 uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ //
MBh, 7, 19, 36.2 balākāśabalābhrābhaṃ dadṛśe rūpam āhave //
MBh, 7, 40, 9.1 śalabhair iva cākāśe dhārābhir iva cāvṛte /
MBh, 7, 46, 2.2 plavamānam ivākāśe ke śūrāḥ samavārayan //
MBh, 7, 63, 4.2 pītān ākāśasaṃkāśān asīn kecicca cikṣipuḥ //
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 7, 68, 22.2 vicerur ākāśagatāḥ pārthabāṇavidāritāḥ //
MBh, 7, 73, 5.1 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ /
MBh, 7, 73, 47.2 na vicerustadākāśe bhūtānyākāśagānyapi //
MBh, 7, 73, 47.2 na vicerustadākāśe bhūtānyākāśagānyapi //
MBh, 7, 79, 5.1 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ /
MBh, 7, 79, 19.1 tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam /
MBh, 7, 83, 25.2 ākāśaṃ pūrayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 95, 31.1 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ /
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 7, 135, 40.1 śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā /
MBh, 7, 141, 12.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
MBh, 7, 163, 35.2 śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā //
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 8, 11, 25.1 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata /
MBh, 8, 15, 24.3 iṣusaṃbādham ākāśam akarod diśa eva ca //
MBh, 8, 31, 45.2 plavamānān darśanīyān ākāśe garuḍān iva //
MBh, 8, 33, 32.1 tāṃ jvalantīm ivākāśe śaraiś cicheda saptabhiḥ /
MBh, 8, 40, 96.2 nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā //
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 51, 28.2 pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ //
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 8, 58, 4.1 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ /
MBh, 8, 62, 23.2 ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra //
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 9, 4, 49.1 ākāśe vidrume puṇye prasthe himavataḥ śubhe /
MBh, 9, 12, 40.2 nirantaram ivākāśaṃ saṃbabhūva janādhipa //
MBh, 9, 16, 71.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 20, 14.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 22, 44.2 saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata //
MBh, 9, 22, 45.2 śalabhānām ivākāśe tadā bharatasattama //
MBh, 9, 27, 7.2 andhakāram ivākāśam abhavat tatra tatra ha //
MBh, 9, 41, 30.1 tvam evākāśagā devi megheṣūtsṛjase payaḥ /
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 6, 17.2 apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ //
MBh, 10, 8, 80.2 tena cākāśavarṇena tadācarata so 'sinā //
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
MBh, 12, 36, 34.1 ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet /
MBh, 12, 52, 11.1 na diśaḥ samprajānāmi nākāśaṃ na ca medinīm /
MBh, 12, 53, 23.1 te grasanta ivākāśaṃ vegavanto mahābalāḥ /
MBh, 12, 68, 20.1 antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet /
MBh, 12, 69, 41.1 prakaṇṭhīḥ kārayet samyag ākāśajananīstathā /
MBh, 12, 99, 38.1 yadā tūbhayato vyūho bhavatyākāśam agrataḥ /
MBh, 12, 101, 13.1 āvāsastoyavān durgaḥ paryākāśaḥ praśasyate /
MBh, 12, 101, 14.1 ākāśaṃ tu vanābhyāśe manyante guṇavattaram /
MBh, 12, 101, 19.1 samā nirudakākāśā rathabhūmiḥ praśasyate /
MBh, 12, 125, 6.2 ākāśād api vā rājann aprameyaiva vā punaḥ //
MBh, 12, 141, 17.1 meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam /
MBh, 12, 141, 24.1 tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha /
MBh, 12, 144, 5.1 ākāśagamane caiva sukhitāhaṃ tvayā sukham /
MBh, 12, 149, 36.2 tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata //
MBh, 12, 154, 28.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 160, 13.2 ākāśam asṛjaccordhvam adho bhūmiṃ ca nairṛtim //
MBh, 12, 160, 49.3 vidhunvann asim ākāśe dānavāntacikīrṣayā //
MBh, 12, 160, 58.2 apare jagmur ākāśam apare 'mbhaḥ samāviśan //
MBh, 12, 174, 19.1 śakunīnām ivākāśe matsyānām iva codake /
MBh, 12, 175, 13.2 ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ //
MBh, 12, 175, 14.1 ākāśād abhavad vāri salilād agnimārutau /
MBh, 12, 175, 17.2 samudrāstasya rudhiram ākāśam udaraṃ tathā //
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 175, 26.2 niruddham etad ākāśam aprameyaṃ surair api //
MBh, 12, 175, 28.2 tadante punar ākāśam ākāśānte punar jalam //
MBh, 12, 175, 28.2 tadante punar ākāśam ākāśānte punar jalam //
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 176, 9.1 purā stimitaniḥśabdam ākāśam acalopamam /
MBh, 12, 176, 13.2 ākāśasthānam āsādya praśāntiṃ nādhigacchati //
MBh, 12, 176, 16.1 tasyākāśe nipatitaḥ snehastiṣṭhati yo 'paraḥ /
MBh, 12, 177, 4.1 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ /
MBh, 12, 177, 9.2 ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam //
MBh, 12, 177, 10.2 ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ /
MBh, 12, 177, 22.2 ākāśāt prāṇinām ete śarīre pañca dhātavaḥ //
MBh, 12, 177, 35.1 tatraikaguṇam ākāśaṃ śabda ityeva tat smṛtam /
MBh, 12, 177, 37.1 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ /
MBh, 12, 177, 38.1 ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha /
MBh, 12, 180, 5.3 ākāśānugatatvāddhi durgrahaḥ sa nirāśrayaḥ //
MBh, 12, 180, 6.1 tathā śarīrasaṃtyāge jīvo hyākāśavat sthitaḥ /
MBh, 12, 180, 9.2 ākāśaṃ pavano 'bhyeti jyotistam anugacchati /
MBh, 12, 187, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 187, 8.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam /
MBh, 12, 192, 120.1 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ /
MBh, 12, 192, 124.2 puruṣaṃ samatikramya ākāśaṃ pratipadyate //
MBh, 12, 203, 25.2 ākāśaṃ cāpyahaṃkārād vāyur ākāśasaṃbhavaḥ //
MBh, 12, 203, 25.2 ākāśaṃ cāpyahaṃkārād vāyur ākāśasaṃbhavaḥ //
MBh, 12, 212, 8.1 ākāśaṃ vāyur ūṣmā ca sneho yaccāpi pārthivam /
MBh, 12, 212, 46.2 alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ //
MBh, 12, 217, 17.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 224, 35.2 ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ //
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 225, 9.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā /
MBh, 12, 225, 10.1 ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ /
MBh, 12, 225, 14.1 ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani /
MBh, 12, 228, 18.2 jalarūpam ivākāśe tatraivātmani paśyati //
MBh, 12, 228, 23.2 ākāśabhūtaścākāśe savarṇatvāt praṇaśyati //
MBh, 12, 228, 23.2 ākāśabhūtaścākāśe savarṇatvāt praṇaśyati //
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 12, 231, 24.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 232, 18.2 vaidyuto 'gnir ivākāśe paśyatyātmānam ātmanā /
MBh, 12, 235, 17.2 vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ //
MBh, 12, 237, 11.1 yena pūrṇam ivākāśaṃ bhavatyekena sarvadā /
MBh, 12, 237, 22.1 vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam /
MBh, 12, 239, 3.1 bhūmir āpastathā jyotir vāyur ākāśam eva ca /
MBh, 12, 239, 9.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam /
MBh, 12, 239, 12.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ //
MBh, 12, 244, 2.1 ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī /
MBh, 12, 244, 3.1 antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam /
MBh, 12, 247, 7.1 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca /
MBh, 12, 253, 15.2 varṣāsvākāśaśāyī sa hemante jalasaṃśrayaḥ //
MBh, 12, 253, 17.1 tataḥ kadācit sa munir varṣāsvākāśam āsthitaḥ /
MBh, 12, 253, 41.2 āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai //
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 267, 11.1 tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam /
MBh, 12, 271, 1.3 yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram //
MBh, 12, 271, 21.2 bāhavastu diśo daitya śrotram ākāśam eva ca //
MBh, 12, 276, 42.1 ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām /
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 291, 33.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ /
MBh, 12, 292, 9.1 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca /
MBh, 12, 294, 20.2 vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani //
MBh, 12, 298, 11.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 299, 5.2 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ //
MBh, 12, 299, 9.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 300, 11.1 tam apratibalaṃ bhīmam ākāśaṃ grasate 'tmanā /
MBh, 12, 300, 11.2 ākāśam apyatinadanmano grasati cārikam //
MBh, 12, 319, 9.2 abhivādya punar yogam āsthāyākāśam āviśat //
MBh, 12, 319, 17.3 śabdenākāśam akhilaṃ pūrayann iva sarvataḥ //
MBh, 12, 323, 13.2 ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇyavartayat //
MBh, 12, 324, 15.2 adya prabhṛti te rājann ākāśe vihatā gatiḥ /
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 326, 32.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 327, 8.3 ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ //
MBh, 12, 327, 27.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 332, 10.2 ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam //
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 12, 335, 46.1 karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī /
MBh, 12, 335, 79.2 nārāyaṇātmakaścāpi śabda ākāśasaṃbhavaḥ //
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 12, 344, 5.1 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca /
MBh, 13, 2, 72.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 17, 65.1 ākāśanidhirūpaśca nipātī uragaḥ khagaḥ /
MBh, 13, 35, 20.1 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ /
MBh, 13, 40, 56.2 viveśa vipulaḥ kāyam ākāśaṃ pavano yathā //
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 100, 13.1 tathaiva viśvedevebhyo balim ākāśato haret /
MBh, 13, 112, 20.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 112, 25.3 pṛthivī vāyur ākāśam āpo jyotir manastathā //
MBh, 13, 116, 55.1 ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ /
MBh, 13, 130, 45.1 sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ /
MBh, 13, 138, 17.2 smṛtam ākāśam aṇḍaṃ tu tasmājjātaḥ pitāmahaḥ //
MBh, 13, 154, 6.2 niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata //
MBh, 14, 2, 15.2 kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ //
MBh, 14, 11, 15.2 ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 16.1 ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte /
MBh, 14, 20, 23.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 14, 28, 20.1 śṛṇoṣyākāśajaṃ śabdaṃ manasā manyase matim /
MBh, 14, 35, 31.1 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ /
MBh, 14, 42, 1.3 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 14, 42, 18.2 sthalam āpastathākāśaṃ janma cāpi caturvidham //
MBh, 14, 42, 27.1 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate /
MBh, 14, 42, 50.2 mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā //
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 31.1 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate /
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 46, 55.1 nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā /
MBh, 14, 49, 38.1 tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate /
MBh, 14, 49, 51.1 tatraikaguṇam ākāśaṃ śabda ityeva ca smṛtaḥ /
MBh, 14, 49, 53.2 evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ //
MBh, 14, 49, 54.1 ākāśam uttamaṃ bhūtam ahaṃkārastataḥ param /
MBh, 14, 75, 6.2 utpatiṣyann ivākāśam abhidudrāva pāṇḍavam //
MBh, 14, 77, 44.2 tārāmṛgam ivākāśe devadevaḥ pinākadhṛk //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 15, 35, 19.2 yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ //
Manusmṛti
ManuS, 1, 75.2 ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ //
ManuS, 1, 76.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
ManuS, 3, 90.1 viśvebhyaś caiva devebhyo balim ākāśa utkṣipet /
ManuS, 4, 184.1 ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ /
ManuS, 10, 104.2 ākāśam iva paṅkena na sa pāpena lipyate //
Mūlamadhyamakārikāḥ
MMadhKār, 5, 1.1 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
MMadhKār, 5, 1.1 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
MMadhKār, 5, 7.2 ākāśam ākāśasamā dhātavaḥ pañca ye 'pare //
MMadhKār, 5, 7.2 ākāśam ākāśasamā dhātavaḥ pañca ye 'pare //
Nyāyasūtra
NyāSū, 1, 1, 13.0 pṛthivī āpaḥ tejo vāyurākāśam iti bhūtāni //
NyāSū, 2, 1, 23.0 digdeśakālākāśeṣu api evaṃ prasaṅgaḥ //
NyāSū, 3, 1, 63.0 aptejovāyūnāṃ pūrvaṃ pūrvam apohyākāśasya uttaraḥ //
NyāSū, 3, 2, 1.0 karmākāśasādharmyāt saṃśayaḥ //
NyāSū, 4, 2, 18.0 ākāśavyatibhedāt tadanupapattiḥ //
NyāSū, 4, 2, 19.0 ākāśāsarvagatatvaṃ vā //
NyāSū, 4, 2, 22.0 avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ //
Rāmāyaṇa
Rām, Bā, 29, 9.2 ākāśe ca mahāñ śabdaḥ prādurāsīd bhayānakaḥ //
Rām, Bā, 33, 4.2 jagāmākāśam āviśya brahmalokaṃ sanātanam //
Rām, Bā, 36, 7.1 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ /
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Bā, 42, 19.2 punar ākāśam āviśya svāṃl lokān pratipedire //
Rām, Bā, 62, 23.1 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ /
Rām, Ay, 14, 21.1 sa parjanya ivākāśe svanavān abhinādayan /
Rām, Ay, 30, 8.1 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api /
Rām, Ay, 31, 6.2 ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam //
Rām, Ay, 74, 19.1 visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ /
Rām, Ay, 79, 8.1 tam evam abhibhāṣantam ākāśa iva nirmalaḥ /
Rām, Ay, 95, 44.1 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam /
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 106, 14.2 hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām //
Rām, Ār, 15, 12.1 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ /
Rām, Ār, 22, 7.2 ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ //
Rām, Ār, 22, 7.2 ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ //
Rām, Ār, 27, 8.2 paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam //
Rām, Ār, 50, 12.2 jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 50, 16.1 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham /
Rām, Ār, 50, 17.1 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam /
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 50, 29.1 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā /
Rām, Ār, 50, 29.2 jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ //
Rām, Ār, 53, 24.1 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ /
Rām, Ār, 60, 41.1 mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa /
Rām, Ār, 60, 45.1 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa /
Rām, Ki, 13, 7.1 vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ /
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 14, 8.2 viparīta ivākāśe sūryo nakṣatramālayā //
Rām, Ki, 42, 18.1 tam atikramya cākāśaṃ sarvataḥ śatayojanam /
Rām, Ki, 46, 2.1 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca /
Rām, Ki, 57, 5.1 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam /
Rām, Ki, 60, 3.2 ākāśaṃ patitau vīrau jighāsantau parākramam //
Rām, Ki, 60, 7.1 tūrṇam utpatya cākāśam ādityapatham āsthitau /
Rām, Ki, 60, 13.2 taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham //
Rām, Ki, 63, 8.1 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ /
Rām, Ki, 66, 6.2 balavān aprameyaśca vāyur ākāśagocaraḥ //
Rām, Ki, 66, 11.1 pannagāśanam ākāśe patantaṃ pakṣisevitam /
Rām, Ki, 66, 14.1 utsaheyam atikrāntuṃ sarvān ākāśagocarān /
Rām, Ki, 66, 17.1 carantaṃ ghoram ākāśam utpatiṣyantam eva ca /
Rām, Su, 1, 24.2 vismitāḥ sasmitāstasthur ākāśe ramaṇaiḥ saha //
Rām, Su, 1, 25.2 sahitāstasthur ākāśe vīkṣāṃcakruśca parvatam //
Rām, Su, 1, 34.2 rurodha hṛdaye prāṇān ākāśam avalokayan //
Rām, Su, 1, 53.2 pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ //
Rām, Su, 1, 74.2 prekṣyākāśe kapivaraṃ sahasā vigataklamam //
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 1, 97.1 tam ākāśagataṃ vīram ākāśe samavasthitam /
Rām, Su, 1, 97.1 tam ākāśagataṃ vīram ākāśe samavasthitam /
Rām, Su, 1, 118.2 jagāmākāśam āviśya vīryavān prahasann iva //
Rām, Su, 1, 157.2 jagāmākāśam āviśya vegena garuḍopamaḥ //
Rām, Su, 1, 178.2 bhūtānyākāśacārīṇi tam ūcuḥ plavagarṣabham //
Rām, Su, 1, 181.2 jagāmākāśam āviśya pannagāśanavat kapiḥ //
Rām, Su, 1, 185.2 nirundhantam ivākāśaṃ cakāra matimānmatim //
Rām, Su, 2, 18.2 dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā //
Rām, Su, 2, 19.2 plavamānām ivākāśe dadarśa hanumān purīm //
Rām, Su, 2, 23.3 dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ //
Rām, Su, 8, 6.2 saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam //
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Su, 25, 14.1 tatastasya nagasyāgre ākāśasthasya dantinaḥ /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 35, 46.1 aham ākāśam āsaktā uparyupari sāgaram /
Rām, Su, 54, 18.1 sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ /
Rām, Su, 55, 4.1 grasamāna ivākāśaṃ tārādhipam ivālikhan /
Rām, Su, 59, 3.2 chādayanta ivākāśaṃ mahākāyā mahābalāḥ //
Rām, Su, 60, 35.2 samapratiṣṭhāṃ jagatīm ākāśānnipapāta ha //
Rām, Su, 62, 23.2 kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ //
Rām, Yu, 4, 88.2 aniloddhūtam ākāśe pravalgantam ivormibhiḥ /
Rām, Yu, 15, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca rāghavaḥ /
Rām, Yu, 15, 19.2 samutpatitam ākāśam apāsarpat tatastataḥ //
Rām, Yu, 17, 31.1 yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati /
Rām, Yu, 31, 40.1 paripūrṇam ivākāśaṃ saṃchanneva ca medinī /
Rām, Yu, 31, 62.2 jagāmākāśam āviśya mūrtimān iva havyavāṭ //
Rām, Yu, 35, 4.2 ākāśaṃ viviśuḥ sarve mārgamāṇā diśo daśa //
Rām, Yu, 40, 59.2 jagāmākāśam āviśya suparṇaḥ pavano yathā //
Rām, Yu, 44, 19.1 tat parvatāgram ākāśe rakṣobāṇavidāritam /
Rām, Yu, 45, 33.1 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ /
Rām, Yu, 49, 2.2 kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum //
Rām, Yu, 57, 45.1 kecid ākāśam āviśya kecid urvyāṃ plavaṃgamāḥ /
Rām, Yu, 59, 47.1 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ /
Rām, Yu, 63, 32.1 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām /
Rām, Yu, 63, 51.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
Rām, Yu, 66, 23.1 jīmūtayor ivākāśe śabdo jyātalayostadā /
Rām, Yu, 66, 31.2 bāṇaistu tribhir ākāśe śūlaṃ cicheda rāghavaḥ //
Rām, Yu, 73, 9.2 udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam //
Rām, Yu, 75, 5.2 muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge //
Rām, Yu, 76, 26.1 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire /
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Yu, 78, 22.2 bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau //
Rām, Yu, 87, 10.1 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ /
Rām, Yu, 87, 16.1 tānmuktamātrān ākāśe lakṣmaṇena dhanuṣmatā /
Rām, Yu, 87, 26.1 gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ /
Rām, Yu, 87, 46.2 vilayaṃ jagmur ākāśe jagmuścaiva sahasraśaḥ //
Rām, Yu, 97, 6.2 śarīram ākāśamayaṃ gaurave merumandarau //
Rām, Yu, 116, 27.1 ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ /
Rām, Utt, 4, 29.2 puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā //
Rām, Utt, 22, 17.2 nirantaram ivākāśaṃ kurvan bāṇānmumoca ha //
Rām, Utt, 23, 28.2 ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ //
Rām, Utt, 23, 29.2 ākāśayuddhaṃ tumulaṃ devadānavayor iva //
Rām, Utt, 23, 35.2 ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ //
Rām, Utt, 25, 36.2 rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram //
Rām, Utt, 44, 6.2 apāpāṃ maithilīm āha vāyuścākāśagocaraḥ //
Rām, Utt, 61, 32.1 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ /
Rām, Utt, 100, 7.2 vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam //
Saundarānanda
SaundĀ, 13, 35.2 cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ //
SaundĀ, 16, 11.1 ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 4.1 pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi //
VaiśSū, 2, 1, 5.0 ta ākāśe na vidyante //
VaiśSū, 2, 1, 20.1 niṣkramaṇaṃ praveśanamityākāśasya liṅgam //
VaiśSū, 2, 1, 26.1 liṅgamākāśasya //
VaiśSū, 5, 2, 23.0 dikkālāvākāśaṃ ca kriyāvadbhyo vaidharmyānniṣkriyāṇi //
VaiśSū, 7, 1, 28.1 vibhavān mahānākāśaḥ //
Yogasūtra
YS, 3, 41.1 śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram //
YS, 3, 42.1 kāyākāśayoḥ sambandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam //
Śira'upaniṣad
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 20.1 yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ /
Abhidharmakośa
AbhidhKo, 1, 5.2 ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ //
AbhidhKo, 1, 5.2 ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ //
AbhidhKo, 1, 28.1 chidramākāśadhātvākhyam ālokatamasī kila /
Agnipurāṇa
AgniPur, 12, 10.2 sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam //
AgniPur, 17, 4.1 ahaṅkārācchabdamātramākāśamabhavattataḥ /
AgniPur, 17, 10.2 tayoḥ śakalayormadhye ākāśamasṛjat prabhuḥ //
Amarakośa
AKośa, 1, 85.1 viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 30.1 ghanībhūtam ivākāśam ākāśam iva yo ghanam /
AHS, Śār., 5, 30.1 ghanībhūtam ivākāśam ākāśam iva yo ghanam /
AHS, Nidānasthāna, 6, 33.2 kaphena meghasaṃkāśaṃ paśyann ākāśam āviśet //
AHS, Cikitsitasthāna, 2, 34.1 sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam /
Bhallaṭaśataka
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
Bodhicaryāvatāra
BoCA, 2, 5.2 ākāśadhātuprasarāvidhīni sarvāṇy apīmāny aparigrahāṇi //
BoCA, 3, 20.1 pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām /
BoCA, 3, 21.1 evamākāśaniṣṭhasya sattvadhātoranekadhā /
BoCA, 4, 10.2 aśeṣākāśaparyantavāsināṃ kim u dehinām //
BoCA, 9, 28.2 vastvāśrayaścet saṃsāraḥ so 'nyathākāśavad bhavet //
BoCA, 9, 70.2 ajñasya niṣkriyasyaivamākāśasyātmatā matā //
BoCA, 9, 87.2 digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ //
BoCA, 9, 121.1 nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
BoCA, 9, 155.1 sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ /
BoCA, 10, 55.1 ākāśasya sthitir yāvad yāvac ca jagataḥ sthitiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 20.1 hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam /
BKŚS, 1, 49.2 dṛṣṭvā ca sāsram ākāśam anātha idam abravīt //
BKŚS, 5, 97.2 bhakṣayiṣyan niṣiddhaś ca kenāpy ākāśam āśrayat //
BKŚS, 5, 154.2 ākāśena nayanti sma kṣaṇena nagarīm imām //
BKŚS, 5, 193.2 tenākāśagatiśraddhā tathā ca pūryatām iti //
BKŚS, 5, 196.2 yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti //
BKŚS, 5, 199.1 ākāśayantrāṇi punar yavanāḥ kila jānate /
BKŚS, 5, 251.2 ākāśayantravijñānaṃ durvijñānam ayāvanaiḥ //
BKŚS, 5, 258.2 ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi //
BKŚS, 5, 260.1 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā /
BKŚS, 5, 267.1 ākāśayantravijñānaṃ prāptuṃ mattaḥ sa vāñchati /
BKŚS, 5, 270.2 rātrāv ākāśam utpatya svasthānaṃ viśvilo yayau //
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 9, 107.2 vegenākāśam utpatya prāgād aṅgārakaṃ prati //
BKŚS, 12, 35.1 ākāśe tu na me prajñā kramate divyagocare /
BKŚS, 14, 31.2 uttiṣṭhākāśamārgeṇa gacchāmo malayācalam //
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 45.1 tau tām ākāśamārgeṇa nītavantau tapovanam /
BKŚS, 16, 2.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram /
BKŚS, 17, 54.2 ākāśāt pātitaḥ prāpto dattakena sujanmanā //
BKŚS, 17, 85.2 hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ //
BKŚS, 18, 499.2 śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam //
BKŚS, 19, 111.2 ākāśāśaviśāloccaṃ potaḥ sopānam āsadat //
BKŚS, 20, 38.1 āśākāśaviśālāsu viśikhāsu prasāritāḥ /
BKŚS, 20, 135.1 idam īdṛśam ākāśam anāvaraṇam īkṣyate /
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 295.2 vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ //
BKŚS, 20, 356.1 asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām /
Daśakumāracarita
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
Divyāvadāna
Divyāv, 7, 79.0 atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 8, 447.0 sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 17, 56.1 katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 349.1 idaṃ ca divyaṃ vastramākāśāt patitam //
Divyāv, 19, 354.1 mama cedaṃ divyaṃ vastramākāśāt patitam //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Harivaṃśa
HV, 1, 27.1 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ /
Kirātārjunīya
Kir, 16, 55.2 adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 39.1 iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī /
KumSaṃ, 6, 36.1 te cākāśam asiśyāmam utpatya paramarṣayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 520.2 ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
Kāvyādarśa
KāvĀ, 1, 91.1 alpaṃ nirmitam ākāśam anālocyaiva vedhasā /
Kāvyālaṃkāra
KāvyAl, 5, 34.1 asisaṃkāśam ākāśaṃ śabdo dūrānupātyayam /
Kūrmapurāṇa
KūPur, 1, 1, 105.3 ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ //
KūPur, 1, 4, 24.2 ākāśaṃ śuṣiraṃ tasmādutpannaṃ śabdalakṣaṇam //
KūPur, 1, 4, 25.1 ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
KūPur, 1, 4, 29.1 ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot /
KūPur, 1, 4, 43.2 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam //
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 10, 57.2 ākāśamudaraṃ tasmai virāje praṇamāmyaham //
KūPur, 1, 11, 84.2 ākāśayoniryogasthā mahāyogeśvareśvarī //
KūPur, 1, 25, 26.2 jagāmākāśago viprāḥ kailāsaṃ girimuttamam //
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 48, 22.2 bhūmau rasātale caiva ākāśe pavane 'nale /
KūPur, 2, 2, 24.1 yathā hi dhūmasaṃparkānnākāśo malino bhavet /
KūPur, 2, 5, 3.2 tamīśaṃ sarvabhūtānām ākāśe dadṛśuḥ kila //
KūPur, 2, 5, 7.2 tameva mocakaṃ rudramākāśe dadṛśuḥ param //
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 9, 16.1 hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 11, 59.1 dhyāyītākāśamadhyastham īśaṃ paramakāraṇam /
KūPur, 2, 19, 22.2 nāndhakāre na cākāśe na ca devālayādiṣu //
KūPur, 2, 19, 28.2 na cākāśe na nagno vā nāśucirnāsane kvacit //
KūPur, 2, 29, 12.2 pradhānapuruṣātītam ākāśaṃ dahanaṃ śivam //
KūPur, 2, 29, 15.2 ākāśe devamīśānaṃ dhyāyītākāśamadhyagam //
KūPur, 2, 29, 15.2 ākāśe devamīśānaṃ dhyāyītākāśamadhyagam //
KūPur, 2, 31, 15.2 yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
KūPur, 2, 31, 36.1 yasya sā paramā devī śaktirākāśasaṃsthitā /
KūPur, 2, 34, 73.2 ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate //
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
KūPur, 2, 44, 16.2 bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam //
KūPur, 2, 44, 50.1 nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam /
Laṅkāvatārasūtra
LAS, 2, 127.4 anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti /
LAS, 2, 127.4 anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti /
LAS, 2, 127.5 ākāśameva ca mahāmate rūpam /
LAS, 2, 127.6 rūpabhūtānupraveśānmahāmate rūpamevākāśam /
LAS, 2, 127.7 ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ /
LAS, 2, 127.8 bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni /
LAS, 2, 127.9 na ca teṣvākāśaṃ nāsti /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 138.15 asadbhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ /
LAS, 2, 140.1 ākāśamatha nirvāṇaṃ nirodhaṃ dvayameva ca /
LAS, 2, 146.1 vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam /
Liṅgapurāṇa
LiPur, 1, 3, 19.1 ahaṃkārācchabdamātraṃ tasmād ākāśamavyayam /
LiPur, 1, 3, 19.2 saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam //
LiPur, 1, 3, 20.2 sparśamātraṃ tathākāśāttasmādvāyur mahānmune //
LiPur, 1, 3, 22.1 āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ /
LiPur, 1, 3, 32.1 ākāśenāvṛto vāyurahaṃkāreṇa śabdajaḥ /
LiPur, 1, 9, 57.2 kvacidbhūmiṃ parityajya hyākāśe krīḍate śriyā //
LiPur, 1, 17, 31.1 ākāśādīni bhūtāni bhautikāni ca līlayā /
LiPur, 1, 20, 36.1 udbhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ /
LiPur, 1, 20, 63.2 vegena mahatākāśe'pyutthitāś ca jalaśayāḥ //
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 52, 3.1 ākāśāṃbhonidhir yo'sau soma ityabhidhīyate /
LiPur, 1, 52, 4.1 asmātpravṛttā puṇyodā nadī tvākāśagāminī /
LiPur, 1, 65, 88.2 ākāśo nirvirūpaś ca vivāsā uragaḥ khagaḥ //
LiPur, 1, 70, 31.2 ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam //
LiPur, 1, 70, 32.1 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot /
LiPur, 1, 70, 43.1 ākāśaṃ śabdamātraṃ ca sparśamātraṃ samāviśat /
LiPur, 1, 70, 56.1 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam /
LiPur, 1, 71, 146.1 sitātapatraṃ śailāderākāśamiva bhāti tat /
LiPur, 1, 71, 147.1 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā /
LiPur, 1, 72, 91.1 bhātīndradhanuṣākāśaṃ meruṇā ca yathā jagat /
LiPur, 1, 72, 93.2 chatrāntā ratnajākāśātpatantīva saridvarā //
LiPur, 1, 82, 33.1 ākāśadeho digbāhuḥ somasūryāgnilocanaḥ /
LiPur, 1, 86, 85.2 hṛdyākāśe ya etasminsarvasminnantare paraḥ //
LiPur, 1, 86, 133.1 tadākāśaṃ ca vijñānaṃ śabdajaṃ vyomasaṃbhavam /
LiPur, 1, 86, 141.1 dadhāti bhūmirākāśamavakāśaṃ dadāti ca /
LiPur, 2, 3, 20.2 vāṇīm ākāśasambhūtāṃ tvāmuddiśya vihaṅgama //
LiPur, 2, 10, 21.2 ākāśaṃ sarvadā tasya paramasyaiva śāsanāt //
LiPur, 2, 11, 5.2 ākāśaṃ śaṅkaro devaḥ pṛthivī śaṅkarapriyā //
LiPur, 2, 14, 21.2 ākāśajanakaṃ prāhurmunivṛndārakaprajāḥ //
LiPur, 2, 14, 26.1 ākāśātmānam īśānam ādidevaṃ munīśvarāḥ /
LiPur, 2, 24, 10.1 ṣaṣṭhena sasadyena tṛtīyena phaḍantenākāśaśuddhiḥ //
LiPur, 2, 55, 18.2 ahaṃ saṃgavinirmukto mahākāśopamaḥ paraḥ //
Matsyapurāṇa
MPur, 2, 7.1 ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa /
MPur, 4, 5.1 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām /
MPur, 18, 7.1 tasmānnidheyamākāśe daśarātraṃ payastathā /
MPur, 93, 16.2 vināyakaṃ tathā durgāṃ vāyurākāśameva ca /
MPur, 93, 47.1 āditpratnasya retasa ākāśasya udāhṛtaḥ /
MPur, 101, 69.1 ākāśaśāyī varṣāsu dhenumante payasvinīm /
MPur, 102, 15.1 vāyvādhārā jalādhārās tathaivākāśagāminaḥ /
MPur, 119, 23.1 ākāśapratimā rājaṃścaturasrā manoharā /
MPur, 123, 51.1 daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat /
MPur, 123, 57.1 tathā hyāloka ākāśe paricchinnāni sarvaśaḥ /
MPur, 123, 58.2 tathā hyāloka ākāśe bhedāstvantargatāgatāḥ //
MPur, 125, 20.2 yau 'sau bibharti bhagavāngaṅgāmākāśagocarām //
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
MPur, 133, 58.1 grasamānā ivākāśaṃ muṣṇanta iva medinīm /
MPur, 140, 46.2 ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam //
MPur, 140, 58.2 vātāyanagatāścānyāścākāśasya taleṣu ca //
MPur, 149, 13.2 ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā //
MPur, 150, 195.2 vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram //
MPur, 151, 25.2 tato bāṇamayaṃ sarvamākāśaṃ samadṛśyata //
MPur, 151, 35.1 cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ /
MPur, 153, 80.1 cicheda daśadhākāśe śarairagniśikhopamaiḥ /
MPur, 153, 145.1 ākāśe mumucuḥ sarve dānavānabhisaṃdhya te /
MPur, 153, 208.1 tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam /
MPur, 154, 299.1 iti śrutvā tu vacanamākāśātkāśapāṇḍuraḥ /
MPur, 154, 324.2 mama tvākāśasambhūtapuṣpadāmā vibhūṣitam //
MPur, 161, 17.1 evamuktvā sa bhagavāñjagāmākāśa eva hi /
MPur, 163, 7.2 vilayaṃ jagmurākāśe khadyotā iva parvate //
MPur, 164, 11.1 naṣṭānilānale loke naṣṭākāśamahītale /
MPur, 166, 17.2 naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte //
MPur, 168, 8.2 ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ //
MPur, 168, 8.2 ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ //
MPur, 172, 43.2 ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ //
MPur, 173, 8.1 dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam /
MPur, 174, 30.2 yamāhurākāśagamaṃ śīghragaṃ śabdayoginam //
Meghadūta
Megh, Uttarameghaḥ, 47.1 mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te kathamapi mayā svapnasaṃdarśaneṣu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 2, 5, 20.0 tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni //
PABh zu PāśupSūtra, 2, 5, 21.0 tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam //
PABh zu PāśupSūtra, 2, 24, 2.0 tatra kāryākhyāḥ pṛthivyāpastejo vāyurākāśaḥ //
PABh zu PāśupSūtra, 2, 24, 3.0 ākāśaḥ śabdaguṇaḥ //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
Suśrutasaṃhitā
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 12.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 7.10 taccākāśaguṇabahulam /
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 10, 47.1 nāśucau visṛjedbālaṃ nākāśe viṣame na ca /
Su, Utt., 1, 12.1 ākāśādaśrumārgāśca jāyante netrabudbude /
Su, Utt., 18, 29.1 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca /
Su, Utt., 45, 22.1 yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.13 tasmād ākāśam utpadyata iti prakṛtiḥ /
SKBh zu SāṃKār, 8.2, 1.4 yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante /
SKBh zu SāṃKār, 10.2, 1.7 pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 38.2, 1.4 tebhyaḥ pañcabhyaḥ tanmātrebhyaḥ pañca mahābhūtāni pṛthivyaptejovāyvākāśasaṃjñāni yānyutpadyante /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 39.2, 1.6 ākāśo 'vakāśadānād vāyur vardhanāt tejaḥ pākād āpaḥ saṃgrahāt pṛthivī dhāraṇāt /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.18 evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya /
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Tantrākhyāyikā
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 2.0 mūrtābhāvo hyākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 26.1, 1.0 tasmādupalabhyamānaḥ śabda ākāśaṃ gamayati //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāva evaṃ śabdaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikam ākāśam //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 1, 29.1, 1.0 ākāśamivātmāpi paramamahān dṛṣṭavyaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 15.1, 1.0 ākāśasya guṇatvācchabdo nārthena sambadhyate //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 37.2 sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam //
ViPur, 1, 2, 38.1 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
ViPur, 1, 2, 38.2 ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
ViPur, 1, 2, 39.2 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
ViPur, 1, 2, 49.1 ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 14, 31.2 ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ //
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 15, 46.2 ākāśagāminī svedaṃ mamārja tarupallavaiḥ //
ViPur, 2, 7, 36.1 saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
ViPur, 2, 12, 20.1 ākāśasaṃbhavairaśvaiḥ śabalaiḥ syandanaṃ yutam /
ViPur, 2, 15, 24.1 pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 6, 52.1 tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 5, 22, 6.2 ākāśādāgatau vipra tathā kaumodakī gadā //
ViPur, 6, 4, 24.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
ViPur, 6, 4, 26.1 parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam /
ViPur, 6, 4, 26.2 śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati //
ViPur, 6, 4, 32.2 jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 7, 13.1 ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite /
Viṣṇusmṛti
ViSmṛ, 53, 4.1 puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret //
ViSmṛ, 60, 20.1 nākāśe //
ViSmṛ, 67, 20.1 ūrdhvam ākāśāya //
ViSmṛ, 68, 46.1 nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ /
ViSmṛ, 70, 5.1 nākāśe //
ViSmṛ, 95, 3.1 ākāśaśāyī prāvṛṣi //
ViSmṛ, 96, 51.1 pṛthivyaptejovāyvākāśātmakam //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 3, 41.1, 1.1 sarvaśrotrāṇām ākāśaṃ pratiṣṭhā sarvaśabdānāṃ ca //
YSBhā zu YS, 3, 41.1, 3.1 tac caitad ākāśasya liṅgam anāvaraṇaṃ coktam //
YSBhā zu YS, 3, 41.1, 4.1 tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya //
YSBhā zu YS, 3, 41.1, 7.1 śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate //
YSBhā zu YS, 3, 42.1, 1.1 yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptiḥ //
YSBhā zu YS, 3, 42.1, 4.1 tato yatheṣṭam ākāśagatir asya bhavatīti //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 45.1, 15.1 anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati //
YSBhā zu YS, 4, 1.1, 3.1 mantrair ākāśagamanāṇimādilābhaḥ //
YSBhā zu YS, 4, 19.1, 1.8 svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 17.1 jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye /
YāSmṛ, 3, 70.1 sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm /
YāSmṛ, 3, 76.1 ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam /
YāSmṛ, 3, 144.1 ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet /
YāSmṛ, 3, 172.2 ākāśapavanajyotirjalabhūtimirais tathā //
Śatakatraya
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 77.1 vyomāntarikṣaṃ gaganaṃ ghanāśrayo vihāya ākāśamanantapuṣkare /
Acintyastava
Acintyastava, 1, 39.2 tad ākāśapratīkāśaṃ nākṣarajñānagocaram //
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 16.1 rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni //
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 5.2 vāyvākāśadhātubhyāṃ vāyuḥ āgneyaṃ pittam ambhaḥpṛthivībhyāṃ śleṣmā //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 4.0 pāriśeṣyād ākāśotkaṭaṃ śamanam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 5.0 tathā ca suśrutaḥ ākāśaguṇabhūyiṣṭhaṃ saṃśamanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 10.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 3.2 na hy ākāśasya dhūmena dṛśyamānāpi saṅgati //
Aṣṭāvakragīta, 6, 1.2 ākāśavad ananto 'haṃ ghaṭavat prakṛtaṃ jagat /
Aṣṭāvakragīta, 15, 13.1 ekasminn avyaye śānte cidākāśe 'male tvayi /
Aṣṭāvakragīta, 18, 66.2 ākāśasyeva dhīrasya nirvikalpasya sarvadā //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 3.2 karṇau diśāṃ ca tīrthānāṃ śrotram ākāśaśabdayoḥ /
BhāgPur, 2, 10, 15.1 antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ /
BhāgPur, 4, 23, 16.1 khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ /
BhāgPur, 4, 24, 60.2 tattvaṃ brahma paraṃ jyotirākāśamiva vistṛtam //
BhāgPur, 11, 7, 33.1 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ /
BhāgPur, 11, 15, 19.1 mayy ākāśātmani prāṇe manasā ghoṣam udvahan /
BhāgPur, 11, 16, 37.1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /
BhāgPur, 11, 21, 5.1 bhūmyambvagnyanilākāśā bhūtānāṃ pañcadhātavaḥ /
BhāgPur, 11, 21, 38.2 ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā //
Bhāratamañjarī
BhāMañj, 1, 936.1 ityuktvākāśamaviśattapatī taralekṣaṇā /
BhāMañj, 7, 335.2 āruhanta ivākāśaṃ śakrāśvivijigīṣayā //
BhāMañj, 13, 693.2 ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ //
BhāMañj, 13, 777.2 ākāśaḥ pūrvasargo 'yaṃ viṣṇorvyaktākṛtispṛśaḥ /
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
BhāMañj, 13, 908.1 ākāśataṭinītīre purā śakraḥ sanāradaḥ /
BhāMañj, 13, 934.1 tadudbhūte punaḥ sarge kālenākāśaśeṣatām /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 26.2 ākāśo līyate sarvaḥ satattvaḥ piṇḍasaṃgrahaḥ //
Devīkālottarāgama
DevīĀgama, 1, 29.1 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
Garuḍapurāṇa
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 15, 101.1 ākāśena vihīnaśca vāyunā parivarjitaḥ /
GarPur, 1, 20, 5.1 śūlaṃ gṛhītvā hastenābhrāmya cākāśasaṃmukham /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 46, 4.2 sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca //
GarPur, 1, 46, 25.1 ākāśe gandhamālī syātkṣetrapālāṃstato yajet /
GarPur, 1, 57, 9.1 vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat /
GarPur, 1, 58, 28.2 ākāśasambhavairaśvaiḥ śabalaiḥ syandanaṃ yutam //
GarPur, 1, 79, 2.1 ākāśaśuddhaṃ tailākhyamutpannaṃ sphaṭikaṃ tataḥ /
GarPur, 1, 84, 39.2 dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt //
GarPur, 1, 91, 2.2 ākāśena vihīnaṃ vai tejasā parivarjitam //
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 141, 14.1 vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau /
GarPur, 1, 155, 27.2 kaphena meghasaṃkāśaṃ paśyatyākāśamāviśet //
Hitopadeśa
Hitop, 1, 175.2 yathāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
Hitop, 4, 11.8 kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām /
Kathāsaritsāgara
KSS, 3, 4, 180.1 ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
KSS, 3, 6, 145.2 ākāśena saśiṣyā sā niśi svagṛham āyayau //
KSS, 3, 6, 179.2 siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ //
KSS, 5, 2, 214.1 tayā śvaśrvaiva cākāśapathena punareva tam /
Kālikāpurāṇa
KālPur, 53, 15.1 hṛdayaṃ niścale dattvā ākāśe nikṣipetsvanam /
KālPur, 53, 16.1 śabdena sahitaṃ jīvamākāśe sthāpayet tataḥ /
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
KālPur, 56, 33.2 ādiṣoḍaśacakre ca lalāṭākāśa eva ca //
Kṛṣiparāśara
KṛṣiPar, 1, 70.2 jhiñjhīravas tathākāśe sadyo varṣaṇalakṣaṇam //
Madanapālanighaṇṭu
MPālNigh, 4, 19.1 abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam /
Mātṛkābhedatantra
MBhT, 3, 34.2 ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 6.1 yathā viśuddham ākāśaṃ timiropapluto janaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 4.0 ajīvapadārtho 'pi pudgalākāśadharmādharmāstikāyaiś caturbhedair bhinnaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 6.0 ākāśāstikāyo dvirūpaḥ lokākāśāstikāyo 'lokākāśāstikāyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 laghutā asiddhibhayādvividheṣu karmasu agurutvam naimittikaṃ abhipretāḥ tu agurutvam sādo'pravṛttiḥ ākāśaguṇaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 3.0 ityatrādiśabdenāptejovāyvākāśā svābhāvikāḥ gṛhyante saṃkaṭaṃ iti ityāha abhilaṣaṇīyam //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 bhūjalānalānilākāśānāṃ athaśabdo'nantarārtha yadyastyeveti rasajānabhidhāya bhūjalānalānilākāśānāṃ yadyastyeveti bhūjalānalānilākāśānāṃ styānatvāt //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
Rasamañjarī
RMañj, 10, 46.1 tataścākāśamīkṣeta tataḥ paśyati śaṃkaram /
Rasaratnasamuccaya
RRS, 13, 29.2 ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam //
Rasaratnākara
RRĀ, Ras.kh., 3, 211.1 tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet /
Rasādhyāya
RAdhy, 1, 205.2 ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
RAdhyṬ zu RAdhy, 206.2, 7.0 ākāśe siddharasavidyaśca bhavati //
Rasārṇava
RArṇ, 2, 115.1 nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam /
RArṇ, 18, 102.2 devyaścākāśagāminyo bhūcaryaśca sureśvari //
RArṇ, 18, 217.1 pṛthivyāpastathā tejo vāyurākāśameva ca /
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 2.0 ākāśaṃ vyoma śabdatanmātrakāryam //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Rājanighaṇṭu
RājNigh, Guḍ, 54.2 ākāśanāmapūrvā sā vallīparyāyagā smṛtā //
RājNigh, 13, 112.1 abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam /
RājNigh, Manuṣyādivargaḥ, 121.1 ākāśamanilastoyaṃ tejaḥ pṛthvī ca tānyapi /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 2.2 ākāśe'bhrake gaganaṃ jalūkā matkuṇāsrapoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 32.0 tasmān nīlarūpatvam ākāśasyānupapannam //
SarvSund zu AHS, Sū., 9, 1.2, 33.0 api ca yadyākāśasya nīlarūpatā syāt tadā nīlarūpaṃ bhaven nabhaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 40.0 sparśavattve ca satyākāśatvameva na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 43.0 pavanavadākāśasyāvasthāstu //
SarvSund zu AHS, Sū., 9, 1.2, 45.0 tathaivākāśo rūpavān na ca sparśavāniti //
SarvSund zu AHS, Sū., 9, 1.2, 54.0 tasmād ākāśaṃ dravyamasti //
SarvSund zu AHS, Sū., 9, 1.2, 55.0 api ca ākāśamupādāya gativṛddhiprasavādiviśeṣopalabdher ākāśasyāstitvam //
SarvSund zu AHS, Sū., 9, 1.2, 55.0 api ca ākāśamupādāya gativṛddhiprasavādiviśeṣopalabdher ākāśasyāstitvam //
SarvSund zu AHS, Sū., 9, 1.2, 57.0 api ca ākāśābhāve hy ekaghanatvaṃ jagataḥ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 58.0 tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti //
SarvSund zu AHS, Sū., 9, 1.2, 67.0 tasmādasparśādākāśād utpanno vāyuḥ syādeva sparśavān //
SarvSund zu AHS, Sū., 9, 1.2, 86.0 ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 89.0 tatra cākāśam apakṛṣyate //
SarvSund zu AHS, Sū., 9, 1.2, 90.0 anibiḍāvayave tu saṃniveśe ākāśaḥ prakṛṣyate //
SarvSund zu AHS, Sū., 9, 1.2, 91.0 tad evamanayā yuktyākāśasyāpi nyūnādhikabhāva upapannaḥ //
Skandapurāṇa
SkPur, 9, 19.1 sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā /
SkPur, 20, 18.1 sūryānilahutāśāmbucandrākāśadharāya ca /
SkPur, 20, 31.2 tato vāyustamākāśe śilādaṃ prāha susvaram //
SkPur, 21, 27.1 namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.1 krāntākāśāntarālāḥ /
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 3, 31.1 ataḥ kūpādipiṭhirākāśe tatpratibimbitam /
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 3, 32.2 tathā tathāvidhākāśapaścātstho vetti na dhvanim //
TĀ, 3, 283.1 svātmanyeva cidākāśe viśvamasmyavabhāsayan /
TĀ, 8, 215.1 ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 24.2 kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā //
VNSūtraV zu VNSūtra, 6.1, 3.0 athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ bhautikaṃ punar āntaram indriyātmakaṃ grahaṇarūpaṃ śūnyaṃ tad ubhayamadhyam ākāśam //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 11.1, 5.0 tatra anāśritā nirādhāratvāt paramākāśarūpā śrotrasuṣirapradeśagamanena svagrāhyavastūpasaṃharaṇāya udgatā //
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Ānandakanda
ĀK, 1, 2, 104.2 ākāśādvāyumādadyāttasmādvahniṃ samāharet //
ĀK, 1, 2, 159.2 īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam //
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 11, 24.1 śubhravarṇatvamāpnoti tataścākāśatattvakam /
ĀK, 1, 12, 201.34 oṃ hrāṃ hrīṃ klīṃ manonmanyai namaḥ ākāśe /
ĀK, 1, 19, 39.2 vimalākāśarucirāḥ kāmalīlotsavapradāḥ //
ĀK, 1, 20, 36.2 parasmādakṣarāttasmādākāśaṃ samabhūttataḥ //
ĀK, 1, 20, 40.1 bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ /
ĀK, 1, 20, 42.1 vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te /
ĀK, 1, 20, 43.1 ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 8.0 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 30.2, 7.0 yad indriyaṃ yadgṛhṇāti tattasyābhāvamapi gṛhṇāti tena ākāśasyāsparśatvam api sparśanendriyagrāhyam iti yuktam //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 8.0 ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 7.2 gṛhītvākāśamārgeṇa yayau khagapatir balī //
GokPurS, 4, 15.1 patitākāśato gaṅgā puṇyā tripathagāminī /
GokPurS, 6, 67.2 na śaśāka dṛḍhīkartuṃ vaktrākāśaṃ vyadārayat //
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
Haribhaktivilāsa
HBhVil, 1, 170.12 kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam /
HBhVil, 1, 172.2 bindor ākāśasambhūtir iti bhūtātmako manuḥ //
HBhVil, 1, 227.1 ākāśe tārakā yadvat sindhoḥ saikatasṛṣṭivat /
HBhVil, 3, 336.2 vidyādharā jaladharās tathaivākāśagāminaḥ //
HBhVil, 5, 121.1 ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 101.1 tāvad ākāśasaṃkalpo yāvac chabdaḥ pravartate /
Janmamaraṇavicāra
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
Kokilasaṃdeśa
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 20.0 kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 41.1 ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam /
Rasakāmadhenu
RKDh, 1, 1, 59.4 pātālākāśasaṃjñe ca śrīrañjakakaruṇākaram //
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 10.0 haṃsa ivākāśe gacchatīti haṃsagaḥ //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 8, 29.1 devavimānāni cākāśasthitāni bhaviṣyanti //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 14, 20.1 imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 86.1 ete ca ajita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātau adhastādākāśadhātuparigrahe prativasanti //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 9.2 na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 19, 22.2 vibhinnāṃjanasaṅkāśamākāśamiva nirmalam //
SkPur (Rkh), Revākhaṇḍa, 28, 99.2 tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca //
SkPur (Rkh), Revākhaṇḍa, 35, 25.1 jagāmākāśam āviśya pūjyamāno niśācaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 17.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 48, 47.1 na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 59.2 ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 5.2 hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 83, 61.1 gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 37.1 utpatya sahasā rājañjagāmākāśamaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 115, 7.2 jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 37.2 jagmurākāśamāviśya stūyamānā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 7.2 ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī //
SkPur (Rkh), Revākhaṇḍa, 125, 18.2 sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam //
SkPur (Rkh), Revākhaṇḍa, 131, 33.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 142, 47.2 devā dṛṣṭvāpi tadrūpaṃ stuvantyākāśasaṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 39.2 jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 35.2 ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam /
SkPur (Rkh), Revākhaṇḍa, 169, 13.2 pracaṇḍe bhairave raudri yoginyākāśagāmini //
SkPur (Rkh), Revākhaṇḍa, 186, 35.1 jagāmākāśamāviśya bhūtasaṅghasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 186, 38.1 tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam /
SkPur (Rkh), Revākhaṇḍa, 193, 51.1 jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha /
SkPur (Rkh), Revākhaṇḍa, 209, 159.2 ākāśe so 'ti śuśrāva divyavāṇīsamīritam //
SkPur (Rkh), Revākhaṇḍa, 211, 8.1 jagāmākāśamamalaṃ dṛśyamāno dvijottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 5.3 jagmurākāśamāviśya prasanne sati śaṅkare //
Sātvatatantra
SātT, 1, 27.2 ākāśe śabdamātraṃ syād vāyau sparśaḥ saśabdakaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 3.1 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
Tarkasaṃgraha, 1, 14.1 śabdaguṇam ākāśam /
Tarkasaṃgraha, 1, 32.2 ākāśamātravṛttiḥ /
Tarkasaṃgraha, 1, 38.6 śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 6, 4.12 yaralavaśaṣasaha tāny ākāśatattvākṣarāṇi /
UḍḍT, 6, 4.20 lābhacintāyāṃ tejākāśākṣarāṇi adhikāni bhavanti tadā te 'śubho 'dhikataro bhavitā /
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //
UḍḍT, 9, 63.1 ākāśagamanaṃ dūrāt svapnarūpasamāgamaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 12.0 udak saṃsarpann āhaiṣa vām ākāśa iti //
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ vā //