Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakyupaniṣad
Taittirīyopaniṣad
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Sarvāṅgasundarā
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 6, 2, 16.10 ākāśād vāyum /
Chāndogyopaniṣad
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 23, 2.2 tasmād ākāśād vāg vadati //
Kauṣītakyupaniṣad
KU, 1, 6.3 ākāśādyoneḥ sambhūto bhāryāyai retaḥ /
Taittirīyopaniṣad
TU, 2, 1, 3.2 ākāśādvāyuḥ /
Mahābhārata
MBh, 1, 66, 7.11 tapasā dīptavīryo 'sāvākāśād eti yāti ca /
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 7, 141, 12.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
MBh, 12, 175, 14.1 ākāśād abhavad vāri salilād agnimārutau /
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
Manusmṛti
ManuS, 1, 76.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
Rāmāyaṇa
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Ki, 60, 13.2 taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham //
Rām, Su, 60, 35.2 samapratiṣṭhāṃ jagatīm ākāśānnipapāta ha //
Rām, Yu, 63, 51.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
Liṅgapurāṇa
LiPur, 1, 71, 147.1 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā /
LiPur, 1, 72, 93.2 chatrāntā ratnajākāśātpatantīva saridvarā //
Matsyapurāṇa
MPur, 154, 299.1 iti śrutvā tu vacanamākāśātkāśapāṇḍuraḥ /
Suśrutasaṃhitā
Su, Utt., 1, 12.1 ākāśādaśrumārgāśca jāyante netrabudbude /
Yājñavalkyasmṛti
YāSmṛ, 3, 76.1 ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 15.1 antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ /
BhāgPur, 11, 21, 38.2 ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 67.0 tasmādasparśādākāśād utpanno vāyuḥ syādeva sparśavān //
Ānandakanda
ĀK, 1, 2, 104.2 ākāśādvāyumādadyāttasmādvahniṃ samāharet //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 15.1 patitākāśato gaṅgā puṇyā tripathagāminī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 61.1 gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 125, 7.2 ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī //
SkPur (Rkh), Revākhaṇḍa, 159, 35.2 ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam /