Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sarvāṅgasundarā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 6, 2, 16.9 teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante /
Chāndogyopaniṣad
ChU, 1, 9, 1.4 ākāśaṃ praty astaṃ yanti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 24, 4.9 vāk tṛptākāśaṃ tarpayati /
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
Āpastambadharmasūtra
ĀpDhS, 2, 22, 4.0 tato 'po vāyum ākāśam ity abhiniśrayet //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 5.2 etaṃ hy ākāśam anu javate /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 3, 3.0 vāyus tṛpta ākāśaṃ tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
Mahābhārata
MBh, 3, 69, 21.2 samutpetur ivākāśaṃ rathinaṃ mohayann iva //
MBh, 3, 149, 7.2 pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat //
MBh, 5, 94, 30.1 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam /
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
Rāmāyaṇa
Rām, Ki, 42, 18.1 tam atikramya cākāśaṃ sarvataḥ śatayojanam /
Rām, Su, 1, 34.2 rurodha hṛdaye prāṇān ākāśam avalokayan //
Rām, Su, 54, 18.1 sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ /
Rām, Su, 55, 4.1 grasamāna ivākāśaṃ tārādhipam ivālikhan /
Rām, Yu, 49, 2.2 kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum //
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Yu, 87, 10.1 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 85.2 hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ //
Kūrmapurāṇa
KūPur, 2, 29, 12.2 pradhānapuruṣātītam ākāśaṃ dahanaṃ śivam //
Liṅgapurāṇa
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
Matsyapurāṇa
MPur, 4, 5.1 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām /
Suśrutasaṃhitā
Su, Utt., 18, 29.1 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 55.0 api ca ākāśamupādāya gativṛddhiprasavādiviśeṣopalabdher ākāśasyāstitvam //
Ānandakanda
ĀK, 1, 2, 159.2 īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 51.1 jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ vā //