Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 116.2 māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ //
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 11, 3.1 raṅgāṅgaṇam athālokya kuśalaprekṣakākulam /
BKŚS, 15, 18.2 jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam //
BKŚS, 15, 144.1 śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam /
BKŚS, 16, 3.2 aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām //
BKŚS, 17, 141.2 vepathusvedaromāñcalajjāvidhuram ākulam //
BKŚS, 18, 247.2 sarvaratnaparīkṣādikalākulaviśāradaḥ //
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 486.2 mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ //
BKŚS, 18, 545.2 viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ //
BKŚS, 18, 569.2 acirāt saṃvidhāsyāmi tat tyajākulatām iti //
BKŚS, 18, 592.1 kadā paśyāmi jananīm iti cākulatāṃ tyaja /
BKŚS, 18, 633.2 asrāvitā mamāgacchad ambātrāsākulekṣaṇā //
BKŚS, 19, 87.2 alam ākulatāṃ gatvā sulabhā sukumārikā //
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
BKŚS, 20, 435.2 etaṃ grāmakam adrākṣam ārād ākulagokulam //
BKŚS, 21, 79.1 taṃ cādyāpi na pṛcchāmi tamobhedakam ākulam /
BKŚS, 21, 80.2 yenāyam ākulo lokas tad ahaṃ kathayāmi te //
BKŚS, 21, 81.2 ayaṃ parijanas tatra tatratatrākulākulaḥ //
BKŚS, 21, 81.2 ayaṃ parijanas tatra tatratatrākulākulaḥ //
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
BKŚS, 22, 104.1 sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila /
BKŚS, 22, 185.1 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ /
BKŚS, 22, 185.1 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ /
BKŚS, 22, 188.2 pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ //
BKŚS, 22, 191.1 tatra cāgnigṛhadvāri vyākhyānakaraṇākulam /
BKŚS, 22, 254.2 paruṣākulakeśaṃ ca na kaścil lakṣayiṣyati //
BKŚS, 22, 263.2 śaraddyaur iva sābhāsīj jyotsnātārākulākulā //
BKŚS, 23, 12.1 nigrahānugrahaprāptalokakolāhalākulam /
BKŚS, 23, 63.2 na virantuṃ na vā rantum asāv aśakad ākulaḥ //
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /