Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
Mahābhārata
MBh, 2, 19, 13.1 tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam /
MBh, 3, 99, 17.2 praviśya caivodadhim aprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca //
MBh, 5, 158, 38.1 śāradvatamahīmānaṃ viviṃśatijhaṣākulam /
MBh, 6, 15, 26.3 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
MBh, 6, 91, 58.1 tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe /
MBh, 7, 50, 14.2 na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam //
MBh, 7, 170, 3.1 śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam /
MBh, 14, 91, 40.2 taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam /
Rāmāyaṇa
Rām, Ki, 41, 6.1 puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam /
Rām, Ki, 52, 14.2 apāram abhigarjantaṃ ghorair ūrmibhir ākulam //
Rām, Yu, 57, 25.2 tūṇībāṇāsanair dīptaṃ prāsāsiparighākulam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 144.1 śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam /
BKŚS, 21, 79.1 taṃ cādyāpi na pṛcchāmi tamobhedakam ākulam /
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
BKŚS, 22, 191.1 tatra cāgnigṛhadvāri vyākhyānakaraṇākulam /
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Kirātārjunīya
Kir, 2, 54.1 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam /
Kir, 2, 54.1 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam /
Kir, 5, 9.1 pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam /
Kir, 13, 10.2 kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām //
Kumārasaṃbhava
KumSaṃ, 7, 63.1 tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede /
Liṅgapurāṇa
LiPur, 1, 97, 32.3 tasya netrāgnibhāgaikakalārdhārdhena cākulam //
Matsyapurāṇa
MPur, 154, 519.1 anāvilamasaṃbhrāntyā bahuśaḥ kiṃnarākulam /
MPur, 172, 31.2 vimānavihagavyātaṃ toyadāḍambarākulam //
MPur, 172, 35.1 daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam /
Śatakatraya
ŚTr, 1, 4.1 prasahya maṇim uddharen makaravaktradaṃṣṭrāntarāt samudram api saṃtaret pracaladūrmimālākulam /
Bhāratamañjarī
BhāMañj, 1, 824.2 dvijaṃ bāṣpākulaṃ kuntī śucaḥ papraccha kāraṇam //
BhāMañj, 5, 320.1 praviśadrājamukuṭaprabhāśakrāyudhākulam /
BhāMañj, 6, 311.1 tato ghaṭotkacaḥ kruddho dṛṣṭvā janakamākulam /
BhāMañj, 7, 106.2 āpucchagāminā pārtho nārācenākulaṃ vyadhāt //
BhāMañj, 13, 131.2 kṛpayāśvāsayannūce putraśokākulaṃ purā //
BhāMañj, 13, 169.1 pralāpamukharaṃ kṣmāpaṃ taṃ vilokyāhamākulam /
BhāMañj, 13, 244.1 tato 'bravīcchāntanavaṃ śaraśreṇīvṛthākulam /
BhāMañj, 13, 594.2 snāyupralambasaṃbādhaṃ kaṅkālaśakalākulam //
BhāMañj, 13, 698.2 putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ //
BhāMañj, 13, 1289.2 cakāra sahasoddīrṇapatrapuṣpaphalākulam //
Kathāsaritsāgara
KSS, 4, 3, 27.1 pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe /
Skandapurāṇa
SkPur, 13, 6.2 kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 10.1 anādityamayaṃ lokaṃ nirvaṣaṭkāramākulam /
SkPur (Rkh), Revākhaṇḍa, 192, 25.1 gandhamādanamāsādya puṃskokilakulākulam /