Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Rasahṛdayatantra
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 28.3 tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan /
MBh, 2, 70, 23.1 rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ /
MBh, 3, 155, 53.3 meghatūryaravoddāmamadanākulitān bhṛśam //
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
Rāmāyaṇa
Rām, Ay, 66, 16.2 vilalāpa mahātejā bhrāntākulitacetanaḥ //
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Utt, 87, 11.2 duḥkhajena viśālena śokenākulitātmanām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 208.2 āgantukena kenāpi sarvam ākulitaṃ gṛham //
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
Kirātārjunīya
Kir, 3, 36.1 tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ /
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kir, 10, 21.2 nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //
Kir, 11, 54.1 sthityatikrāntibhīrūṇi svacchāny ākulitāny api /
Kir, 14, 62.2 tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //
Kumārasaṃbhava
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
Kūrmapurāṇa
KūPur, 1, 20, 33.1 adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau /
KūPur, 2, 33, 129.2 masādāyābhavat sītāṃ śaṅkākulitamānasaḥ //
KūPur, 2, 37, 43.2 kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā //
Liṅgapurāṇa
LiPur, 1, 29, 66.2 brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ //
LiPur, 1, 41, 58.2 bhagavandevadeveśa duḥkhairākulito hyaham //
Matsyapurāṇa
MPur, 150, 236.2 srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ //
Suśrutasaṃhitā
Su, Ka., 4, 33.1 nakulākulitā bālā vāriviprahatāḥ kṛśāḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
Bhāratamañjarī
BhāMañj, 1, 234.2 papracchākulitaḥ kṣipraṃ vismayena smareṇa ca //
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 530.2 kadācidvijane kuntīṃ sa cintākulito 'bravīt //
BhāMañj, 1, 691.1 iti duryodhanavaco niśamyākulite jane /
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 5, 615.2 mayetyabhihito rāmaḥ kopādākulito 'vadat //
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 54.1 śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ /
BhāMañj, 7, 441.1 viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ /
BhāMañj, 7, 662.2 bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat //
BhāMañj, 10, 72.1 pāñcālasṛñjayānīke saṃdehākulite tataḥ /
Hitopadeśa
Hitop, 2, 20.1 sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 4, 22.5 tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇamaṇḍapaikadeśe raudreṇākulitaḥ suptaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Rasahṛdayatantra
RHT, 3, 6.1 yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /
Āryāsaptaśatī
Āsapt, 2, 462.2 tava jaghanenākulitā nikhilā pallī khaleneva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 17.1 tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te /
Śukasaptati
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Haribhaktivilāsa
HBhVil, 5, 170.10 prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva /
Kokilasaṃdeśa
KokSam, 1, 67.1 yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 19, 33.2, 8.2 mandāramālākulitālakāyai kapālamālāṅkitaśekharāya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.1 varayanti sma tāṃ kanyāṃ kāmenākulitā bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 28, 45.2 na śaktāścānyato gantuṃ dhūmenākulitānanāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 49.3 dhūmenākulitā dīnā nyapataddhavyavāhane //