Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Bhāratamañjarī
Hitopadeśa

Mahābhārata
MBh, 1, 96, 28.3 tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
Kirātārjunīya
Kir, 10, 21.2 nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //
Liṅgapurāṇa
LiPur, 1, 41, 58.2 bhagavandevadeveśa duḥkhairākulito hyaham //
Bhāratamañjarī
BhāMañj, 1, 234.2 papracchākulitaḥ kṣipraṃ vismayena smareṇa ca //
BhāMañj, 1, 530.2 kadācidvijane kuntīṃ sa cintākulito 'bravīt //
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 5, 615.2 mayetyabhihito rāmaḥ kopādākulito 'vadat //
BhāMañj, 7, 662.2 bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat //
Hitopadeśa
Hitop, 2, 20.1 sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat /
Hitop, 4, 22.5 tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇamaṇḍapaikadeśe raudreṇākulitaḥ suptaḥ /