Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Gītagovinda
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati

Atharvaveda (Paippalāda)
AVP, 10, 2, 5.1 tvaṃ vaśī satyākūtaḥ satyadharmā gaveṣaṇaḥ /
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 1.2 asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 9, 13.1 muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yaddhṛdi /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.5 punarma ātmā punarāyurāgāt punaḥ prāṇaḥ punarākūtamāgāt /
Kauṣītakibrāhmaṇa
KauṣB, 7, 8, 16.0 yathobhayataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ samaśnuvīta //
KauṣB, 7, 8, 19.0 yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 4, 14, 10.0 ākūtaṃ cākūtiś ca //
MS, 1, 4, 14, 11.0 iti yajño vā ākūtaṃ dakṣiṇākūtiḥ //
MS, 2, 2, 6, 6.1 samānā vā ākūtāni samānā hṛdayāni vaḥ /
MS, 2, 7, 7, 1.1 ākūtam agniṃ prayujaṃ svāhā /
Mānavagṛhyasūtra
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 8, 10.0 samānā vā ākūtānīti saha japanty āntād anuvākasya //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 1, 12, 6.1 tasya svasti vācayitvā samānā vā ākūtānīti saha japanti //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.1 cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
Vārāhagṛhyasūtra
VārGS, 1, 27.1 ākūtāya svāhā /
VārGS, 7, 5.0 ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 45.1 ākūtāya svāhākūtaye svāheti dvādaśa paryāyāḥ //
VārŚS, 2, 1, 2, 18.1 ādhvarikīr hutvākūtam agnim iti ṣaḍ āgnikīr juhoti //
VārŚS, 2, 2, 5, 7.6 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
VārŚS, 3, 4, 1, 49.1 ādhvarikīr hutvākūtam agnim iti ṣaḍāgnikīr juhoti śeṣaṃ cāśvamedhikīnām ante pūrṇāhutīnām //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
Ṛgvedakhilāni
ṚVKh, 3, 15, 6.1 ākūtaṃ cittaṃ cakṣuḥ śrotram atho balam /
Mahābhārata
MBh, 8, 5, 44.2 duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ //
Daśakumāracarita
DKCar, 2, 6, 143.1 tatastayā vṛddhadāsī sākūtamālokitā //
Harṣacarita
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 14, 26.1 itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā /
Kāmasūtra
KāSū, 6, 1, 14.2 saṃprayogasya cākūtaṃ nijenaiva prayojayet //
Sāṃkhyakārikā
SāṃKār, 1, 31.1 svāṃ svām pratipadyante parasparākūtahetukāṃ vṛttim /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 31.2, 1.2 buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukām ākūtādarasaṃbhrama iti /
SKBh zu SāṃKār, 31.2, 1.2 buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukām ākūtādarasaṃbhrama iti /
SKBh zu SāṃKār, 31.2, 1.4 buddhir ahaṃkārākūtaṃ jñātvā svasvaviṣayaṃ pratipadyate /
Gītagovinda
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /
Kathāsaritsāgara
KSS, 1, 6, 141.2 māmastamaunaḥ sākūtamavadatsātavāhanaḥ //
Āryāsaptaśatī
Āsapt, 1, 35.1 sākūtamadhurakomalavilāsinīkaṇṭhakūjitaprāye /
Śukasaptati
Śusa, 11, 4.7 so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam /