Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 206.2 ākāraiḥ paryupāsyante tanmayībhāvasiddhaye //
TĀ, 1, 247.1 tathānudghāṭitākārā nirvācyenātmanā prathā /
TĀ, 1, 249.2 kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam //
TĀ, 1, 253.1 tathānudghāṭitākārabhāvaprasaravartmanā /
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 3, 11.1 tadevamubhayākāramavabhāsaṃ prakāśayan /
TĀ, 3, 55.2 anekasadṛśākārā na tvaneketi saugataiḥ //
TĀ, 3, 77.1 rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ /
TĀ, 3, 93.1 ucchaladvividhākāramanyonyavyatimiśraṇāt /
TĀ, 3, 138.1 kalā saptadaśī tasmādamṛtākārarūpiṇī /
TĀ, 3, 169.1 kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam /
TĀ, 3, 256.1 upāsāśca dvayādvaitavyāmiśrākārayogataḥ /
TĀ, 4, 126.2 karaṇe grahaṇākārā yataḥ śrīyogasaṃcare //
TĀ, 5, 21.1 kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram /
TĀ, 5, 138.2 anekākārarūpeṇa sarvatrāvasthitena tu //
TĀ, 8, 340.1 ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
TĀ, 9, 16.1 tataśca citrākāro 'sau tāvānkaścitprasajyate /
TĀ, 9, 16.2 astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ //
TĀ, 9, 17.1 krameṇa citrākāro 'stu jaḍaḥ kiṃ nu virudhyate /
TĀ, 9, 26.2 iṣṭe tathāvidhākāre niyamo bhāsate yataḥ //
TĀ, 21, 44.2 śiṣṭaṃ prāgvat kuśādyutthākāraviploṣavarjitam //