Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 98.2 vimānagarbhavartitvāt śrūyate garjitākṛtiḥ //
BKŚS, 3, 103.1 vidyādharādhirājasya vimānaṃ kamalākṛti /
BKŚS, 7, 8.2 calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ //
BKŚS, 8, 16.2 nibaddham añjaliṃ cārusarojamukulākṛtim //
BKŚS, 10, 50.1 āgatyāryākṛtim amuṃ nirdākṣiṇyaṃ na paśyasi /
BKŚS, 10, 92.2 karṇīrathapravahaṇe śibikāṃ ca śivākṛtim //
BKŚS, 10, 110.2 na ca kālasvabhāvādyais tādṛśī sukarākṛtiḥ //
BKŚS, 10, 184.2 tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau //
BKŚS, 10, 264.2 naveva mālatīmālā lobhanīyaguṇākṛtiḥ //
BKŚS, 16, 89.1 etatkathāvasāne ca puruṣau śrotriyākṛtī /
BKŚS, 18, 151.2 daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn //
BKŚS, 18, 601.1 atha dhruvakam ābhāṣe bhadra raudratarākṛteḥ /
BKŚS, 22, 25.2 vikṛtākṛtinānena sa pretena nirākṛtaḥ //
BKŚS, 22, 44.2 utpannas tādṛśo yasya kathitā katham ākṛtiḥ //
BKŚS, 22, 53.2 adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim //
BKŚS, 22, 63.1 tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim /
BKŚS, 22, 186.2 putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ //
BKŚS, 22, 272.1 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte /
BKŚS, 23, 14.1 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ /
BKŚS, 25, 3.1 asau tu sāyam āgatya nātisvābhāvikākṛtiḥ /
BKŚS, 27, 46.2 pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ //