Occurrences

Kātyāyanaśrautasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Mugdhāvabodhinī

Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 40.0 ādarśākṛti prāśitraharaṇam //
KātyŚS, 1, 3, 41.0 camasākṛti vā //
Carakasaṃhitā
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 26.2 agre siddhārthakacchidraṃ sunaddhaṃ cūcukākṛti //
AHS, Sū., 26, 5.1 maṇḍalāgraṃ phale teṣāṃ tarjanyantarnakhākṛti /
AHS, Sū., 26, 19.1 ekadhāraṃ catuṣkoṇaṃ prabaddhākṛti caikataḥ /
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Nidānasthāna, 14, 19.2 ṛkṣajihvākṛti proktam ṛkṣajihvaṃ bahukrimi //
AHS, Utt., 10, 29.1 dhavalābhropaliptābhaṃ niṣpāvārdhadalākṛti /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 103.1 vidyādharādhirājasya vimānaṃ kamalākṛti /
Kirātārjunīya
Kir, 9, 38.2 nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
Kāmasūtra
KāSū, 2, 4, 21.1 stanapṛṣṭhe mekhalāpathe cotpalapattrākṛtītyutpalapatrakam //
Liṅgapurāṇa
LiPur, 1, 96, 65.1 rudrasādhāraṇaṃ caiva cihnitaṃ vikṛtākṛti /
Matsyapurāṇa
MPur, 175, 11.1 astaṃ gatamivābhāti niṣprāṇasadṛśākṛti /
Nāṭyaśāstra
NāṭŚ, 2, 94.2 stambhānāṃ bāhyataścāpi sopānākṛti pīṭhakam //
Viṣṇupurāṇa
ViPur, 2, 9, 1.2 tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ /
ViPur, 2, 9, 4.1 śiśumārākṛti proktaṃ yadrūpaṃ jyotiṣāṃ divi /
Śatakatraya
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāratamañjarī
BhāMañj, 6, 20.1 ekataḥ pippalācchāyam anyataḥ śaśakākṛti /
BhāMañj, 13, 817.2 brahmāṇamaviśatsākṣātprādeśapuruṣākṛti //
Garuḍapurāṇa
GarPur, 1, 161, 32.2 nābherupari ca prāyo gopucchākṛti jāyate //
Rasaratnasamuccaya
RRS, 2, 127.2 indragopākṛti caiva sattvaṃ bhavati śobhanam //
Rasendracintāmaṇi
RCint, 7, 5.1 hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /
RCint, 7, 5.2 kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //
RCint, 7, 5.2 kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //
Rasārṇava
RArṇ, 15, 13.1 tārasya jāyate bhasma viśuddhasphaṭikākṛti /
Tantrāloka
TĀ, 5, 81.1 tataḥ svātantryanirmeye vicitrārthakriyākṛti /
TĀ, 8, 199.1 rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam /
Ānandakanda
ĀK, 1, 14, 21.1 śṛṅgī śṛṅgākṛtirjñeyo vālukaṃ vālukākṛti /
ĀK, 1, 24, 12.2 tārasya jāyate bhasma viśuddhasphaṭikākṛti //
Śyainikaśāstra
Śyainikaśāstra, 4, 53.1 udagranakharau caiṣāmāsanaṃ svastikākṛti /
Gheraṇḍasaṃhitā
GherS, 2, 16.2 sthirakāyaṃ samāsādya gomukhaṃ gomukhākṛti //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 39.1 mukhamātram abhūt tasya kamanīyaṃ narākṛti /
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
Gorakṣaśataka
GorŚ, 1, 46.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti /
Haribhaktivilāsa
HBhVil, 5, 336.2 aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā /
Mugdhāvabodhinī
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //