Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa

Mahābhārata
MBh, 3, 54, 10.2 dadarśa bhaimī puruṣān pañca tulyākṛtīn iva //
MBh, 3, 54, 11.1 tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān /
MBh, 12, 69, 8.1 praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 2.1 doṣās tvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn /
AHS, Utt., 29, 23.2 savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 151.2 daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn //
Matsyapurāṇa
MPur, 135, 51.2 tataśca sāyakaiḥ sarvāngaṇapāngaṇapākṛtīn //
Suśrutasaṃhitā
Su, Sū., 5, 14.2 ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān //
Garuḍapurāṇa
GarPur, 1, 156, 2.2 doṣastvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn //
Hitopadeśa
Hitop, 3, 148.9 janayanti sutān gāvaḥ sarvā eva gavākṛtīn /