Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 3.1 ākarāḥ śucayaḥ sarve varjayitvā surākaram /
BaudhDhS, 1, 9, 3.1 ākarāḥ śucayaḥ sarve varjayitvā surākaram /
Gopathabrāhmaṇa
GB, 1, 1, 26, 12.0 āpnoter ākarapakārau vikāryau //
Ṛgveda
ṚV, 3, 51, 3.1 ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati /
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
Arthaśāstra
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 18, 8.1 ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 1, 39.1 evaṃ dravyadvipavanaṃ setubandham athākarān /
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 22.1 vyayakriyābhārikam ākaraṃ bhāgena prakrayeṇa vā dadyāl lāghavikam ātmanā kārayet //
ArthaŚ, 2, 12, 37.1 ākaraprabhaḥ kośaḥ kośād daṇḍaḥ prajāyate /
ArthaŚ, 2, 13, 3.1 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddham ākarodgataṃ ca suvarṇam //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
ArthaŚ, 4, 8, 29.2 kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā //
Buddhacarita
BCar, 3, 1.2 śuśrāva padmākaramaṇḍitāni gītairnibaddhāni sa kānanāni //
Carakasaṃhitā
Ca, Cik., 4, 109.1 sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām /
Ca, Cik., 2, 3, 28.1 vāyavaḥ sukhasaṃsparśāḥ kumudākaragandhinaḥ /
Mahābhārata
MBh, 1, 1, 171.2 caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā //
MBh, 1, 19, 5.1 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca /
MBh, 1, 19, 7.1 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 19, 10.2 pāñcajanyasya jananaṃ ratnākaram anuttamam //
MBh, 1, 19, 17.12 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca /
MBh, 1, 19, 17.16 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 23, 2.2 bhavanair āvṛtaṃ ramyaistathā padmākarair api //
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 56, 32.27 khyātau ratnākarau tadvan mahābhāratam ucyate /
MBh, 2, 46, 22.1 himavatsāgarānūpāḥ sarvaratnākarāstathā /
MBh, 3, 41, 20.2 sasāgaravanoddeśā sagrāmanagarākarā //
MBh, 3, 99, 21.2 durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma //
MBh, 3, 126, 36.2 nirjitā śāsanād eva saratnākarapattanā //
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 149, 30.1 paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ /
MBh, 3, 155, 52.1 madhurasvarair madhukarair virutān kamalākarān /
MBh, 3, 186, 70.1 tair iyaṃ pṛthivī sarvā saparvatavanākarā /
MBh, 3, 187, 19.1 ratnākarāḥ samudrāś ca sarva eva caturdiśam /
MBh, 3, 226, 8.2 saparvatavanā devī sagrāmanagarākarā /
MBh, 3, 266, 18.2 vicetavyā mahī vīra sagrāmanagarākarā //
MBh, 3, 266, 37.1 vicitya dakṣiṇām āśāṃ saparvatavanākarām /
MBh, 3, 267, 34.2 idam ityāha ratnānām ākaraiḥ śataśo vṛtaḥ //
MBh, 4, 25, 10.1 paricāreṣu tīrtheṣu vividheṣvākareṣu ca /
MBh, 5, 109, 21.2 sākṣāddhaimavataḥ puṇyo vimalaḥ kamalākaraḥ //
MBh, 6, 12, 13.3 ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu /
MBh, 6, 13, 7.1 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ /
MBh, 7, 57, 31.2 samudrāṃścādbhutākārān apaśyad bahulākarān //
MBh, 9, 43, 15.2 ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ //
MBh, 12, 69, 28.1 ākare lavaṇe śulke tare nāgavane tathā /
MBh, 12, 138, 61.2 ākarāṇāṃ vināśaiśca pararāṣṭraṃ vināśayet //
MBh, 12, 149, 85.2 kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha //
MBh, 12, 220, 48.1 savṛkṣauṣadhiratneyaṃ sasaritparvatākarā /
MBh, 12, 221, 90.2 anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye //
MBh, 12, 290, 63.2 hiṃsāśīghramahāvegaṃ nānārasamahākaram //
MBh, 12, 290, 65.2 dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam //
MBh, 13, 26, 57.2 ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ //
MBh, 15, 20, 12.2 gavāśvamakarāvarto nārīratnamahākaraḥ //
Manusmṛti
ManuS, 7, 62.2 śucīn ākarakarmānte bhīrūn antarniveśane //
ManuS, 8, 419.2 āyavyayau ca niyatāv ākarān kośam eva ca //
Rāmāyaṇa
Rām, Bā, 34, 12.1 śailendro himavān nāma dhātūnām ākaro mahān /
Rām, Ār, 15, 24.2 nālaśeṣā himadhvastā na bhānti kamalākarāḥ //
Rām, Ki, 15, 17.2 dhātūnām iva śailendro guṇānām ākaro mahān //
Rām, Ki, 39, 22.1 pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām /
Rām, Ki, 39, 29.1 suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam /
Saundarānanda
SaundĀ, 10, 38.2 vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni //
Amarakośa
AKośa, 1, 286.2 padmākaras taḍāgo 'strī kāsāraḥ sarasī saraḥ //
AKośa, 2, 20.2 divaspṛthivyau gañjā tu rumā syāl lavaṇākaraḥ //
AKośa, 2, 48.1 khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ /
Bodhicaryāvatāra
BoCA, 10, 57.1 jagadduḥkhaikabhaiṣajyaṃ sarvasampat sukhākaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 60.1 avantivardhanasamo nijāhāryaguṇākaraḥ /
BKŚS, 12, 25.2 yathānilatuṣārābhyāṃ śiśire kamalākaraḥ //
BKŚS, 16, 7.1 tuṣārasamayārambhabhīyeva kamalākarān /
BKŚS, 16, 83.1 sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ /
BKŚS, 17, 102.2 bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva //
BKŚS, 18, 456.1 ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt /
BKŚS, 22, 245.2 sā hi kāpālikālīnā gaṇikānām ivākaraḥ //
Daśakumāracarita
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 17.7 doṣākarasya duṣkarma kiṃ varṇyate mayā /
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
Divyāvadāna
Divyāv, 5, 3.1 suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Kirātārjunīya
Kir, 2, 46.2 pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva //
Kumārasaṃbhava
KumSaṃ, 2, 29.1 tato mandāniloddhūtakamalākaraśobhinā /
KumSaṃ, 7, 38.2 mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam //
KumSaṃ, 8, 85.1 sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.1 kumudāny api dāhāya kim ayaṃ kamalākaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 187.1 sthitimān api dhīro 'pi ratnānām ākaro 'pi san /
Kūrmapurāṇa
KūPur, 1, 46, 36.1 nadyo vimalapānīyāś citranīlotpalākarāḥ /
KūPur, 2, 6, 20.1 yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ /
Laṅkāvatārasūtra
LAS, 2, 30.1 jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca /
LAS, 2, 67.2 yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ //
Liṅgapurāṇa
LiPur, 1, 52, 3.2 ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ //
LiPur, 1, 89, 70.2 śucirākarajaṃ teṣāṃ śvā mṛgagrahaṇe śuciḥ //
Matsyapurāṇa
MPur, 122, 51.1 ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu /
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 140, 1.2 udite tu sahasrāṃśau merau bhāsākare ravau /
MPur, 140, 67.1 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram /
MPur, 140, 68.1 tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte /
MPur, 155, 6.2 saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ //
MPur, 163, 65.1 suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam /
MPur, 163, 66.1 pattanaṃ kośakaraṇamṛṣivīrajanākaram /
MPur, 169, 14.2 proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 321.1 ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam /
Su, Utt., 17, 39.2 samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ //
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 2, 5, 10.1 vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ /
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
ViPur, 5, 13, 51.1 kṛṣṇaḥ śaraccandramasaṃ kaumudīṃ kumudākaram /
Viṣṇusmṛti
ViSmṛ, 3, 16.1 ākaraśulkataranāgavaneṣvāptān niyuñjīta //
ViSmṛ, 3, 55.1 ākarebhyaḥ sarvam ādadyāt //
ViSmṛ, 23, 48.2 brāhmaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca //
ViSmṛ, 37, 22.1 sarvākareṣvadhīkāraḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 242.1 asacchāstrādhigamanam ākareṣv adhikāritā /
Śatakatraya
ŚTr, 1, 74.1 padmākaraṃ dinakaro vikacīkaroti camdrp volāsayati kairavacakravālam /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 11.1 sphītāñ janapadāṃstatra puragrāmavrajākarān /
BhāgPur, 1, 11, 13.2 udyānopavanārāmair vṛtapadmākaraśriyam //
BhāgPur, 1, 14, 20.2 ime janapadā grāmāḥ purodyānākarāśramāḥ /
BhāgPur, 3, 14, 49.1 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
BhāgPur, 4, 18, 31.2 ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān //
BhāgPur, 4, 24, 21.1 nīlaraktotpalāmbhojakahlārendīvarākaram /
BhāgPur, 10, 3, 2.2 mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā //
Bhāratamañjarī
BhāMañj, 1, 250.2 vilāsahāsasubhagā divāpi kumudākarāḥ //
BhāMañj, 1, 361.2 evaṃvidhānāṃ mahasāmākaro jātu nālpakaḥ //
BhāMañj, 1, 679.2 rājahaṃsairiva vyāptaḥ sa babhau kamalākaraḥ //
BhāMañj, 1, 1025.2 uddaṇḍapuṇḍarīkāste vibabhuḥ kamalākarāḥ //
BhāMañj, 1, 1045.2 ṣoḍaśastrīsahasrākṣibhṛṅgālīkamalākaraḥ //
BhāMañj, 5, 359.1 yaśaḥ sudhā sudhāmbhodhau kamalā kamalākare /
BhāMañj, 6, 423.2 raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva //
BhāMañj, 7, 85.2 gatvā pade pade paśyansasmāra kamalākarān //
BhāMañj, 7, 143.2 triṃśatā tridaśākaraistathā duryodhanānujaiḥ //
BhāMañj, 7, 623.2 kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva //
BhāMañj, 13, 892.2 kamalāpūtamaṅgalyā kamalākaravāsinī //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 19, 16.2 ādyo ratnākarairetya ratnairabhyarcitaḥ svayam //
Garuḍapurāṇa
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 69, 23.2 kauverapāṇḍyahāṭakahemakam ityākarāstvaṣṭau //
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 11.1 anyadapyākare tatra yaddoṣair upavarjitam /
GarPur, 1, 73, 3.2 kāmabhūtikasīmānamanu tasyākaro 'bhavat //
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 73, 16.1 ākarān samatītānām udadhes tīrasannidhau /
GarPur, 1, 76, 1.3 samprāptam uttamānām ākaratāṃ bhīṣmaratnānām //
GarPur, 1, 156, 29.2 pīnāṅgārāruṇāḥ stabdhā viṣamāḥ paruṣākarāḥ //
Hitopadeśa
Hitop, 0, 43.3 ākare padyarāgānāṃ janma kācamaṇeḥ kutaḥ //
Kathāsaritsāgara
KSS, 2, 2, 181.2 mṛgāṅkavatyā sānando rātryeva kumudākaraḥ //
KSS, 6, 2, 53.2 lakṣmīlīlāravindānāṃ navākaramahīm iva //
Maṇimāhātmya
MaṇiMāh, 1, 33.3 guṇānām ākaraḥ so hi bahurogān nihanti ca //
Mukundamālā
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Mātṛkābhedatantra
MBhT, 10, 5.2 yac cākṣuṣaṃ mahādeva tadākaraṃ vicintayet /
Narmamālā
KṣNarm, 1, 34.1 dambhadhvajo niṣprapañco lubdhakaḥ kalamākaraḥ /
Rasahṛdayatantra
RHT, 1, 3.2 amarīkaroti sumṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
Rasaratnasamuccaya
RRS, 1, 34.2 amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
Rasaratnākara
RRĀ, R.kh., 1, 7.2 dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //
Rasendrasārasaṃgraha
RSS, 1, 6.2 baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ //
RSS, 1, 141.3 sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam //
Rasārṇava
RArṇ, 2, 76.2 sarvakarmākaraṃ devi vighnopadravanāśanam //
Ratnadīpikā
Ratnadīpikā, 3, 9.1 māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ /
Ratnadīpikā, 4, 1.2 utpattirvividhā tasya tvākare daivayogataḥ //
Ratnadīpikā, 4, 3.1 siṃhale ca kaliṅge ca nīlānāmākaraṃ viduḥ /
Ratnadīpikā, 4, 12.2 doṣahīne guṇāḍhye ca uttamākarasambhave //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
RājNigh, 13, 20.2 śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram //
Skandapurāṇa
SkPur, 22, 7.1 ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 13.0 vipulo vistīrṇo 'mbhojakhaṇḍaḥ kamalākaraḥ //
Ānandakanda
ĀK, 1, 2, 219.1 vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ /
ĀK, 1, 7, 159.2 rājahastātparaṃ grāhyaṃ khanitrena tadākarāt //
ĀK, 2, 8, 1.3 ratnānāmākaraṃ devi sthānamādheyagauravāt //
ĀK, 2, 8, 33.1 tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
ĀK, 2, 8, 49.2 peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ //
ĀK, 2, 8, 53.1 kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau /
ĀK, 2, 8, 53.2 ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam //
ĀK, 2, 8, 158.1 koṅkacolakasīmānte maṇestasyākaraḥ smṛtaḥ /
Āryāsaptaśatī
Āsapt, 2, 242.2 kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 23.1 etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.2 pārāpāram apārapāradaṃ tasmāt kaḥ karuṇākaro 'paraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 6.2 pauṇḍrākare ca saurāṣṭre vajrasyotpattibhūmayaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 94.2 ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //
Caurapañcaśikā
CauP, 1, 5.2 śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.2 kāntaṃ mṛdutaraṃ tārarukmakāntaḥ sitākaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 13.2 tattadākarasambhūtaṃ tattadrogavināśanam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 3.2 haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 1.1 sudhākaragrāsasattvaṃ padmākarasukhāvaham /
MuA zu RHT, 14, 8.1, 5.0 śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 36.2, 8.0 ākarakoṣṭhaka ākaro vakṣyamāṇaḥ //
Rasataraṅgiṇī
RTar, 2, 74.1 iyamiha rasatantrāgādharatnākarādyā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 19.2 tato mandānilodbhūtakamalākaraśobhinā //
SkPur (Rkh), Revākhaṇḍa, 103, 180.1 sargapradaṃ samastasya kamalākaraśobhitam /
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
SkPur (Rkh), Revākhaṇḍa, 218, 51.1 sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 51.1 sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 30.1 sarvaratnapradhānastvaṃ sarvaratnākarākara /
SkPur (Rkh), Revākhaṇḍa, 220, 30.1 sarvaratnapradhānastvaṃ sarvaratnākarākara /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ //
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //
SātT, 9, 57.3 tasmād anantāya janārdanāya vederitānantaguṇākarāya /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.9 bhaumadivyaudaryākarajabhedāt /
Tarkasaṃgraha, 1, 12.12 bhuktasya pariṇāmahetur audaryam ākarajaṃ suvarṇādi //
Yogaratnākara
YRā, Dh., 223.2 amarīkaroti hi mṛtaṃ ko'nyaḥ karuṇākaraḥ sūtāt //