Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Ṭikanikayātrā
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Tantrāloka
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 41.2 yudhyante yasyām ākrando yasyām vadati dundubhiḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 2, 10.2 ākrandā ulūlayaḥ prakrośā yacca ceṣṭati /
Gopathabrāhmaṇa
GB, 1, 2, 7, 3.0 yad gāyano bhavaty abhīkṣṇaśa ākrandān dhāvante //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 38.0 ākrandāṭ ṭhañ ca //
Mahābhārata
MBh, 1, 29, 18.1 tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ /
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 205, 12.3 ākrande tatra kaunteyaścintayāmāsa duḥkhitaḥ //
MBh, 3, 200, 18.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 6, 55, 37.2 priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ //
MBh, 6, 82, 31.1 tatrākrando mahān āsīt tāvakānāṃ mahātmanām /
MBh, 6, 85, 21.1 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām /
MBh, 6, 92, 43.1 tatrākrando mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 102, 27.2 priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ //
MBh, 6, 102, 56.1 dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave /
MBh, 7, 31, 50.1 tam ādhirathir ākrandaṃ vijñāya śaraṇaiṣiṇām /
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 8, 17, 99.1 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 50, 33.2 sabhājayitum ākrandād iti satyaṃ bravīmi te //
MBh, 8, 56, 31.1 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe /
MBh, 8, 60, 10.1 athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ /
MBh, 9, 28, 1.3 tyaktvā jīvitam ākrande pāṇḍavān paryavārayan //
MBh, 9, 31, 26.2 ekaśced yoddhum ākrande varo 'dya mama dīyate /
MBh, 10, 12, 2.2 jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ //
MBh, 11, 18, 8.2 ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu //
MBh, 11, 20, 19.1 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat /
MBh, 11, 22, 4.1 śayānaṃ vīraśayane vīram ākrandasāriṇam /
MBh, 11, 24, 6.1 diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu /
MBh, 12, 69, 19.1 yātrāṃ yāyād avijñātam anākrandam anantaram /
MBh, 12, 318, 35.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
Manusmṛti
ManuS, 7, 207.1 pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale /
ManuS, 8, 292.2 ākrande cāpy apaihīti na daṇḍaṃ manur abravīt //
Rāmāyaṇa
Rām, Ay, 59, 9.1 tāsām ākrandaśabdena sahasodgatacetane /
Rām, Ay, 59, 12.2 sarvatas tumulākrandaṃ paritāpārtabāndhavam //
Rām, Ār, 69, 27.1 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 65.2 phalakeṣu kṛtākrandair avakāśo na labhyate //
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 18, 688.1 sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama /
BKŚS, 19, 150.1 ekadā syandamānāśruḥ sākrandā sā tam abravīt /
BKŚS, 20, 226.1 ity uktvā karuṇākrandāṃ tām asau khecarādhamaḥ /
BKŚS, 20, 294.2 hā śūnyam iti sākrandā nirgatā vāsamandirāt //
BKŚS, 21, 5.2 sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām //
BKŚS, 21, 149.2 papāta pādayos tasya tārākrandā kapālinī //
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
Liṅgapurāṇa
LiPur, 1, 21, 60.2 daityānāmantakeśāya daityākrandakarāya ca //
Suśrutasaṃhitā
Su, Sū., 29, 44.1 tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ /
Tantrākhyāyikā
TAkhy, 1, 432.1 sarva eva vayam ākrandena garutmantam udvejayāmaḥ //
Viṣṇusmṛti
ViSmṛ, 20, 38.1 dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 14.1 rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ /
Bhāratamañjarī
BhāMañj, 1, 1359.1 śikhābhir lihyamānānām ākrandaḥ kakubhāmiva /
BhāMañj, 7, 95.1 sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ /
BhāMañj, 13, 358.2 rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ //
BhāMañj, 13, 364.1 śṛṇoti karuṇākrandaṃ śrutvā ca trāyate bhayāt /
BhāMañj, 18, 13.1 pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam /
Kathāsaritsāgara
KSS, 2, 2, 94.2 ākranda udabhūttatra śrīdattahṛdayajvaraḥ //
KSS, 2, 5, 60.1 tāvatā tumulākrandamantaḥ puramajāyata /
KSS, 3, 2, 15.1 tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām /
KSS, 3, 4, 82.2 nāvasannaprajākrandais tasyākraṣṭumaśakyata //
KSS, 5, 2, 45.1 kṣaṇāntare ca vaṇijām ākrandaistīvrapūritam /
KSS, 5, 2, 110.2 hā hā vijayadatteti muktākrandastato yayau //
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
Narmamālā
KṣNarm, 1, 134.1 śivabhaktibharākrandaṃ muhurgāyankharasvaraḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 33.1 tathā śokena kṛtaḥ stambhaḥ tathā sthito yo'navasthitākrandaiḥ /
Tantrāloka
TĀ, 8, 37.1 te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ /
Āryāsaptaśatī
Āsapt, 2, 635.2 mitravyasanaviṣaṇṇaiḥ kamalair ākranda iva muktaḥ //