Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Lalitavistara
Bhallaṭaśataka
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rājamārtaṇḍa
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
Atharvaveda (Śaunaka)
AVŚ, 5, 30, 7.2 ārohaṇam ākramaṇaṃ jīvato jīvato 'yanam //
AVŚ, 13, 1, 44.1 veda tat te amartya yat ta ākramaṇaṃ divi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 19.1 caturbhiḥ śudhyate bhūmir gobhir ākramaṇāt khananād dahanād abhivarṣaṇāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 2.0 īkṣaṇākramaṇe vedeḥ //
DrāhŚS, 15, 1, 2.0 paścimenottaravedim udaṅṅatikramyākramaṇayajur japet //
DrāhŚS, 15, 1, 4.0 tūṣṇīm ata ūrdhvaṃ veder ākramaṇam //
Gopathabrāhmaṇa
GB, 1, 2, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
Jaiminīyabrāhmaṇa
JB, 1, 139, 22.0 sa yathākramaṇād ākramaṇam ākramyodanyāt tādṛk tat //
JB, 1, 139, 22.0 sa yathākramaṇād ākramaṇam ākramyodanyāt tādṛk tat //
Jaiminīyaśrautasūtra
JaimŚS, 13, 1.0 prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākrāmati //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
Kāṭhakasaṃhitā
KS, 7, 15, 6.0 ākramaṇam eva //
Taittirīyasaṃhitā
TS, 5, 5, 7, 8.0 aindriyarcākramaṇam pratīṣṭakām upadadhyāt //
TS, 6, 5, 3, 27.0 ākramaṇam eva tat //
TS, 6, 6, 4, 17.0 ākramaṇam eva tat setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
Vasiṣṭhadharmasūtra
VasDhS, 3, 57.2 khananād dahanāddharṣād gobhir ākramaṇād api /
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
Lalitavistara
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.77 samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
Bhallaṭaśataka
BhallŚ, 1, 82.2 udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā //
Matsyapurāṇa
MPur, 47, 46.2 vāmanena balir baddhas trailokyākramaṇe purā //
Viṣṇupurāṇa
ViPur, 2, 13, 17.1 garbhapracyutiduḥkhena prottuṅgākramaṇena ca /
Kathāsaritsāgara
KSS, 3, 4, 46.2 pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Narmamālā
KṣNarm, 1, 27.1 bhaktyā bhagavato viṣṇostrailokyākramaṇe purā /
KṣNarm, 1, 28.2 tasya kāyasthanāthasya trailokyākramaṇe punaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 3.0 sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Tantrāloka
TĀ, 1, 260.1 tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt /
TĀ, 5, 103.1 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.1 niḥśeṣanijacicchakticakrākramaṇalampaṭā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 1.0 āmantrito hotāntareṇotkaraṃ praṇītāś ca pratipadya dakṣiṇena prapadena barhirākramaṇam //