Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 14.1 kṛṣṇo 'sy ākhareṣṭhaḥ /
Jaiminīyaśrautasūtra
JaimŚS, 13, 8.0 kṛṣṇo 'sy ākhareṣṭha ity utkaram //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.3 kṛṣṇo 'sy ākhareṣṭhaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 33.1 kṛṣṇo 'syākhareṣṭhāḥ /
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //