Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Narmamālā
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Bhāvaprakāśa

Atharvaveda (Paippalāda)
AVP, 1, 99, 4.1 ākhor idaṃ kṣaitrapatyaṃ manoś ca mānavasya ca /
AVP, 5, 20, 6.2 ākhor ghuṇasya tardasya teṣāṃ snāvnāpi nahyata //
AVP, 5, 20, 7.2 ākhor ghuṇasya jātāni tāni jambhaya tejasā //
AVP, 5, 20, 8.1 tūlaṃ tardas tṛṇasyāttu mūlam ākhur dhiyeṣitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 50, 1.1 hataṃ tardaṃ samaṅkam ākhum aśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 65.0 ākhuni me dantarogaḥ //
BaudhŚS, 2, 6, 17.0 ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
Gobhilagṛhyasūtra
GobhGS, 4, 4, 31.0 ākhurājaṃ cotkareṣu yajeta //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 13.0 atiriktam ākhūtkara upakiraty eṣa iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 55, 5.0 ubhayatrākhurājāya baliṃ hared ādyantayor vā //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 20, 22.0 ākhuṃ te rudra paśuṃ karomīti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 3.7 ākhū rūpaṃ kṛtvā /
TB, 1, 2, 1, 2.6 guhākāram ākhurūpaṃ pratītya /
Taittirīyasaṃhitā
TS, 1, 8, 6, 7.1 ākhus te rudra paśuḥ //
TS, 6, 6, 4, 34.0 yadi na dviṣyād ākhus te paśur iti brūyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 57.2 eṣa te rudra bhāga ākhus te paśuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 7.1 athākhukarīṣaṃ saṃbharati /
ŚBM, 2, 1, 1, 7.2 ākhavo ha vā asyai pṛthivyai rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.7 tasmād ākhukarīṣaṃ saṃbharati /
ŚBM, 2, 1, 1, 7.11 tasmād ākhukarīṣaṃ saṃbharati //
ŚBM, 4, 5, 2, 15.1 ākhūtkara evainamupakireyuḥ /
Ṛgveda
ṚV, 9, 67, 30.2 ākhuṃ cid eva deva soma //
Mahābhārata
MBh, 1, 41, 4.2 taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam //
MBh, 1, 41, 6.2 durbalaṃ khāditair mūlair ākhunā bilavāsinā //
MBh, 1, 41, 7.2 tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ //
MBh, 1, 41, 25.1 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ /
MBh, 1, 221, 15.2 idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ /
MBh, 1, 221, 18.2 abarhān māṃsabhūtān naḥ kravyādākhur vināśayet /
MBh, 1, 221, 19.1 katham agnir na no dahyāt katham ākhur na bhakṣayet /
MBh, 1, 221, 20.1 bila ākhor vināśaḥ syād agner ākāśacāriṇām /
MBh, 1, 221, 21.1 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile /
MBh, 1, 222, 1.2 asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam /
MBh, 1, 222, 2.2 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana /
MBh, 1, 222, 5.3 saṃcarantaṃ samādāya jahārākhuṃ bilād balī //
MBh, 1, 222, 9.2 śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ //
MBh, 1, 222, 10.2 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā /
MBh, 8, 27, 51.1 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale /
MBh, 9, 44, 77.1 ākhubabhrukavaktrāśca mayūravadanāstathā /
MBh, 14, 43, 2.1 aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām /
Manusmṛti
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 11, 160.1 biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
ManuS, 12, 62.1 dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ /
Rāmāyaṇa
Rām, Utt, 7, 20.2 mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ //
Amarakośa
AKośa, 2, 231.2 undururmūṣako 'pyākhurgirikā bālamūṣikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Nidānasthāna, 16, 8.1 ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati /
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Utt., 24, 56.2 ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiśceti prakalpayet //
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
AHS, Utt., 38, 7.2 śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam //
AHS, Utt., 38, 8.1 chucchundarasagandhaṃ ca varjayed ākhudūṣitam /
AHS, Utt., 38, 16.2 ākhunā daṣṭamātrasya daṃśaṃ kāṇḍena dāhayet //
AHS, Utt., 38, 19.1 lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ /
AHS, Utt., 38, 29.2 pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ //
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
Bhallaṭaśataka
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
Bodhicaryāvatāra
BoCA, 9, 24.2 anyānubhūte sambandhāt smṛtirākhuviṣaṃ yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 378.1 sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim /
BKŚS, 20, 390.1 yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā /
BKŚS, 20, 390.2 daśajanmasahasrāṇi tasmād ākhur bhaviṣyasi //
BKŚS, 20, 400.2 ākhur anyatamas teṣāṃ tam asādhum abhāṣata //
BKŚS, 20, 407.1 sa cākhur mūṣikaśreṇyā tasmād ārabhya vāsarāt /
Matsyapurāṇa
MPur, 150, 68.2 cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram //
Suśrutasaṃhitā
Su, Nid., 1, 48.2 ākhorviṣam iva kruddhaṃ taddehamanusarpati //
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Ka., 7, 6.1 śvetena mahatā sārdhaṃ kapilenākhunā tathā /
Su, Ka., 7, 12.1 cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ /
Su, Utt., 41, 36.1 kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn /
Tantrākhyāyikā
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
Viṣṇusmṛti
ViSmṛ, 44, 14.1 ākhur dhānyahārī //
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
Śatakatraya
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 364.1 ākhūndurur mūṣakaśca vṛkaśca dūṣakaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 3.2 nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ //
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
Bhāratamañjarī
BhāMañj, 13, 532.2 bhakṣyaṃ niśi cacārākhurvilikhannakharairmahīm //
BhāMañj, 13, 539.1 taddṛṣṭvā nakulolūkau nirāśāvākhubhakṣaṇe /
BhāMañj, 13, 542.1 etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi /
BhāMañj, 13, 544.1 pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat /
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 1671.2 sasyahartā bhavatyākhuḥ kroḍaḥ kauleyakastathā //
BhāMañj, 13, 1672.2 śūdro vipravadhūṃ gatvā krimirākhuśca jāyate //
Garuḍapurāṇa
GarPur, 1, 76, 6.2 śāmyantyadbhutānyapi sarpāṇḍajākhuvṛścikaviṣāṇi /
GarPur, 1, 109, 23.2 ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam //
GarPur, 1, 113, 33.1 sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
GarPur, 1, 167, 8.2 ākhoriva bilaṃ kruddhaḥ kṛtsnaṃ dehaṃ vidhāvati //
Hitopadeśa
Hitop, 1, 2.7 sādhayanty āśu kāryāṇi kākakūrmamṛgākhuvat //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
Narmamālā
KṣNarm, 1, 96.2 jaraṭhākhurivākṣoṭaṃ śūnyaṃ cakre surālayam //
KṣNarm, 1, 101.2 dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām //
Rājanighaṇṭu
RājNigh, Śat., 136.1 śrutaśreṇī ca cakṣuṣyā kaṭur ākhuviṣāpahā /
RājNigh, Siṃhādivarga, 68.1 mūṣiko mūṣakaḥ piṅgo'pyākhurunduruko nakhī /
Ānandakanda
ĀK, 2, 10, 19.2 pūtiparṇī śivā cākhukarṇavat parvaśālinī //
Śukasaptati
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 168.2 bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān //