Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Narmamālā
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 17.0 ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
Gobhilagṛhyasūtra
GobhGS, 4, 4, 31.0 ākhurājaṃ cotkareṣu yajeta //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 13.0 atiriktam ākhūtkara upakiraty eṣa iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 55, 5.0 ubhayatrākhurājāya baliṃ hared ādyantayor vā //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 2.6 guhākāram ākhurūpaṃ pratītya /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 7.1 athākhukarīṣaṃ saṃbharati /
ŚBM, 2, 1, 1, 7.7 tasmād ākhukarīṣaṃ saṃbharati /
ŚBM, 2, 1, 1, 7.11 tasmād ākhukarīṣaṃ saṃbharati //
ŚBM, 4, 5, 2, 15.1 ākhūtkara evainamupakireyuḥ /
Mahābhārata
MBh, 9, 44, 77.1 ākhubabhrukavaktrāśca mayūravadanāstathā /
Manusmṛti
ManuS, 11, 160.1 biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
AHS, Utt., 38, 7.2 śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam //
AHS, Utt., 38, 8.1 chucchundarasagandhaṃ ca varjayed ākhudūṣitam /
AHS, Utt., 38, 19.1 lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ /
AHS, Utt., 38, 29.2 pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ //
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
Bodhicaryāvatāra
BoCA, 9, 24.2 anyānubhūte sambandhāt smṛtirākhuviṣaṃ yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 390.1 yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā /
Suśrutasaṃhitā
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Ka., 7, 12.1 cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ /
Viṣṇusmṛti
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 364.1 ākhūndurur mūṣakaśca vṛkaśca dūṣakaḥ smṛtaḥ /
Bhāratamañjarī
BhāMañj, 13, 539.1 taddṛṣṭvā nakulolūkau nirāśāvākhubhakṣaṇe /
Garuḍapurāṇa
GarPur, 1, 76, 6.2 śāmyantyadbhutānyapi sarpāṇḍajākhuvṛścikaviṣāṇi /
Hitopadeśa
Hitop, 1, 2.7 sādhayanty āśu kāryāṇi kākakūrmamṛgākhuvat //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
Narmamālā
KṣNarm, 1, 101.2 dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām //
Rājanighaṇṭu
RājNigh, Śat., 136.1 śrutaśreṇī ca cakṣuṣyā kaṭur ākhuviṣāpahā /
Ānandakanda
ĀK, 2, 10, 19.2 pūtiparṇī śivā cākhukarṇavat parvaśālinī //
Bhāvaprakāśa
BhPr, 6, 2, 168.2 bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān //