Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 34.2 śivabhaktisamāyogācchaivaṃ taccāparākhyayā //
SkPur (Rkh), Revākhaṇḍa, 14, 13.2 tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam //
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 26, 133.2 madhukākhyāṃ tu lalitāmārādhayati yena vai //
SkPur (Rkh), Revākhaṇḍa, 29, 44.2 dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake //
SkPur (Rkh), Revākhaṇḍa, 47, 7.2 andhakākhyo mahādaityo balavān padmasambhava /
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 142.1 tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 5.2 yasmātpratiṣṭhitaṃ liṅgaṃ tasmājjātaṃ tadākhyayā //
SkPur (Rkh), Revākhaṇḍa, 172, 46.2 māṇḍavyanārāyaṇākhye viprān bhojayate 'grataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 69.2 saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam //
SkPur (Rkh), Revākhaṇḍa, 183, 2.2 katham atra suraśreṣṭha kedārākhyaḥ sthitaḥ svayam /
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 200, 16.1 drupadākhyaśca yo mantro vede vājasaneyake /
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 227, 45.1 praṇavākhye mahārāja tathā revorisaṃgame /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.2 tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram //