Occurrences

Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Jaiminigṛhyasūtra
JaimGS, 2, 1, 4.1 haviṣyā iti tilānām ākhyā //
Khādiragṛhyasūtra
KhādGS, 1, 1, 20.0 pākayajña ityākhyā yaḥ kaścaikāgnau //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 18.0 aśvamedhapūtākhyās te //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 35.1 svam ajñātidhanākhyāyām //
Aṣṭādhyāyī, 1, 2, 58.0 jātyākhyāyām ekasmin bahuvacanam anyatarasyām //
Aṣṭādhyāyī, 1, 3, 23.0 prakāśanastheyākhyayoś ca //
Aṣṭādhyāyī, 1, 4, 3.0 yū stryākhyau nadī //
Aṣṭādhyāyī, 2, 1, 68.0 kṛtyatulyākhyā ajātyā //
Aṣṭādhyāyī, 2, 4, 5.0 adhyayanato 'viprakṛṣṭākhyānām //
Aṣṭādhyāyī, 3, 2, 92.0 karmaṇy agnyākhyāyām //
Aṣṭādhyāyī, 3, 3, 20.0 parimāṇākhyāyāṃ sarvebhyaḥ //
Aṣṭādhyāyī, 3, 3, 108.0 rogākhyāyāṃ ṇvul bahulam //
Aṣṭādhyāyī, 4, 1, 48.0 puṃyogād ākhyāyām //
Aṣṭādhyāyī, 4, 1, 51.0 ktād alpākhyāyām //
Aṣṭādhyāyī, 4, 3, 99.0 gotrakṣatriyākhyebhyo bahulaṃ vuñ //
Aṣṭādhyāyī, 5, 1, 95.0 tasya ca dakṣiṇā yajñākhyebhyaḥ //
Aṣṭādhyāyī, 5, 4, 93.0 agrākhyāyām urasaḥ //
Aṣṭādhyāyī, 5, 4, 104.0 brahmaṇo jānapadākhyāyām //
Aṣṭādhyāyī, 5, 4, 136.0 alpākhyāyām //
Aṣṭādhyāyī, 6, 2, 71.0 bhaktākhyās tadartheṣu //
Aṣṭādhyāyī, 6, 2, 133.0 na ācāryarājartviksaṃyuktajñātyākhyebhyaḥ //
Aṣṭādhyāyī, 6, 3, 7.0 vaiyākaraṇākhyāyāṃ caturthyāḥ //
Carakasaṃhitā
Ca, Sū., 17, 83.2 alajī vinatākhyā ca vidradhī ceti saptamī //
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 22, 31.2 snehādhyāye mayoktāste svedākhye ca savistaram //
Ca, Sū., 27, 9.1 sugandhako lohavālaḥ sārivākhyaḥ pramodakaḥ /
Ca, Sū., 28, 4.1 tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyam abhinirvartate /
Ca, Sū., 28, 4.1 tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyam abhinirvartate /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 5.1 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /
Ca, Śār., 6, 33.2 malākhyāḥ samprasādākhyā dhātavaḥ praśna eva ca //
Ca, Śār., 6, 33.2 malākhyāḥ samprasādākhyā dhātavaḥ praśna eva ca //
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Indr., 2, 3.2 tathā liṅgam ariṣṭākhyaṃ pūrvarūpaṃ mariṣyataḥ //
Ca, Indr., 7, 32.2 idaṃ liṅgamariṣṭākhyam anekam abhijajñivān /
Ca, Indr., 7, 32.3 āyurvedavidityākhyāṃ labhate kuśalo janaḥ //
Ca, Indr., 12, 52.2 dhūmaḥ saṃjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ //
Ca, Indr., 12, 65.1 liṅgebhyo maraṇākhyebhyo viparītāni paśyatā /
Ca, Cik., 3, 130.1 rasākhyaṃ dhātumanvetya paktiṃ sthānānnirasya ca /
Mahābhārata
MBh, 1, 1, 61.3 idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām /
MBh, 1, 2, 2.3 samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ //
MBh, 1, 2, 39.1 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam /
MBh, 1, 2, 50.1 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 67.1 parva cāśramavāsākhyaṃ putradarśanam eva ca /
MBh, 1, 2, 71.4 sambhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 60, 64.2 diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam //
MBh, 1, 80, 18.4 pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ /
MBh, 1, 134, 11.2 nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā //
MBh, 1, 189, 49.21 pṛthag ākhyābhavat teṣāṃ matsyānāṃ pañcadhā bhuvi /
MBh, 1, 199, 25.60 tatraiva nivasanti sma khāṇḍavākhye nṛpottama /
MBh, 1, 213, 45.4 dadau śatasahasrākhyaṃ kanyādhanam anuttamam //
MBh, 2, 10, 8.1 nalinyāścālakākhyāyāścandanānāṃ vanasya ca /
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 3, 1, 39.2 prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam //
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 110, 2.1 āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ /
MBh, 3, 135, 7.1 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam /
MBh, 3, 149, 27.1 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ /
MBh, 3, 186, 22.2 eṣā dvādaśasāhasrī yugākhyā parikīrtitā //
MBh, 5, 33, 29.2 asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ //
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 118, 15.1 bahuvarṣasahasrākhye kāle bahuguṇe gate /
MBh, 6, 19, 7.2 acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā //
MBh, 7, 17, 1.3 vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ //
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 12, 59, 37.2 bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ //
MBh, 12, 121, 9.1 dharmasyākhyā mahārāja vyavahāra itīṣyate /
MBh, 12, 205, 6.2 tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate //
MBh, 12, 224, 28.1 etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ /
MBh, 12, 224, 57.1 nāmabhedastapaḥkarmayajñākhyā lokasiddhayaḥ /
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 330, 6.1 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 27, 79.2 yat putrān sagarasyaiṣā bhasmākhyān anayad divam //
MBh, 13, 134, 26.2 nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati //
MBh, 14, 69, 7.3 kuruvaṃśastavākhyābhir āśīrbhir bharatarṣabha //
MBh, 15, 15, 11.2 sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame //
MBh, 15, 32, 15.2 rājño 'sya vṛddhasya paraṃśatākhyāḥ snuṣā vivīrā hataputranāthāḥ //
MBh, 18, 5, 31.1 puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam /
Manusmṛti
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
ManuS, 7, 157.1 amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ /
Nyāyasūtra
NyāSū, 2, 2, 70.0 ākṛtir jātiliṅgākhyā //
Rāmāyaṇa
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ay, 65, 4.1 veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām /
Rām, Utt, 52, 9.2 bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te //
Saundarānanda
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 11.1 kāraṇe kālākhyā //
Śvetāśvataropaniṣad
ŚvetU, 5, 14.1 bhāvagrāhyam anīḍākhyaṃ bhāvābhāvakaraṃ śivaṃ /
Abhidharmakośa
AbhidhKo, 1, 24.2 ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 8.0 śeṣaṃ tu ghrāṇajihvākāyākhyam /
Agnipurāṇa
AgniPur, 2, 15.2 nāvam babandha tacchṛṅge matsyākhyaṃ ca purāṇakam //
AgniPur, 7, 18.2 gato laṅkāmaśokākhye dhārayāmāsa cābravīt //
AgniPur, 14, 17.1 karṇārjunākhye saṅgrāme karṇo 'rīn avadhīccharaiḥ /
AgniPur, 16, 12.2 viṣṇor daśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ //
Amarakośa
AKośa, 1, 183.2 ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca //
AKośa, 2, 547.1 pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram /
AKośa, 2, 627.2 niśākhyā kāñcanī pītā haridrā varavarṇinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 3.1 lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ /
AHS, Sū., 6, 171.1 jīvanākhyaṃ tu cakṣuṣyaṃ vṛṣyaṃ pittānilāpaham /
AHS, Sū., 6, 171.2 tṛṇākhyaṃ pittajid darbhakāśekṣuśaraśālibhiḥ //
AHS, Sū., 9, 14.2 gurvādiṣv eva vīryākhyā tenānvartheti varṇyate //
AHS, Sū., 12, 60.2 pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ //
AHS, Sū., 15, 8.2 ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ //
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Sū., 17, 4.1 pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ /
AHS, Sū., 20, 36.1 acchapānavicārākhyau kuṭīvātātapasthitī /
AHS, Sū., 25, 19.1 śamyākhyaṃ tādṛg acchidraṃ yantram arśaḥprapīḍanam /
AHS, Sū., 25, 28.2 śalākākhyāni yantrāṇi nānākarmākṛtīni ca //
AHS, Sū., 26, 7.2 utpalādhyardhadhārākhye bhedane chedane tathā //
AHS, Sū., 29, 61.1 yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet /
AHS, Sū., 29, 61.11 vṛtte 'ṅge maṇḍalākhyaṃ ca pañcāṅgīṃ cordhvajatruṣu /
AHS, Śār., 1, 92.1 makkallākhye śirovastikoṣṭhaśūle tu pāyayet /
AHS, Śār., 2, 18.2 līnākhye nisphure śyenagomatsyotkrośabarhijāḥ //
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 3, 26.1 apastambhākhyayor ekāṃ tathāpālāpayor api /
AHS, Śār., 3, 49.1 annasya paktā pittaṃ tu pācakākhyaṃ pureritam /
AHS, Śār., 4, 14.1 stanarohitamūlākhye dvyaṅgule stanayor vadet /
AHS, Śār., 4, 35.1 viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam /
AHS, Śār., 4, 46.1 viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu /
AHS, Nidānasthāna, 13, 64.2 śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam //
AHS, Nidānasthāna, 14, 8.1 maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittajam /
AHS, Nidānasthāna, 14, 8.1 maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittajam /
AHS, Nidānasthāna, 14, 20.1 hasticarmakharasparśaṃ carmaikākhyaṃ mahāśrayam /
AHS, Nidānasthāna, 14, 55.2 sausurādāḥ sulūnākhyā lelihā janayanti ca //
AHS, Nidānasthāna, 15, 20.1 sa eva cāpatānākhyo mukte tu marutā hṛdi /
AHS, Cikitsitasthāna, 1, 156.2 kalyāṇakaṃ pañcagavyaṃ tiktākhyaṃ vṛṣasādhitam //
AHS, Cikitsitasthāna, 3, 36.1 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale /
AHS, Cikitsitasthāna, 5, 49.2 śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param //
AHS, Cikitsitasthāna, 10, 61.2 svarjikāyāvaśūkākhyau kṣārau pañcapaṭūni ca //
AHS, Cikitsitasthāna, 11, 6.2 tṛṇākhyaṃ pañcamūlaṃ ca pākyaṃ samadhuśarkaram //
AHS, Cikitsitasthāna, 13, 44.2 tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam //
AHS, Cikitsitasthāna, 14, 92.1 tathaiva sukumārākhyaṃ ghṛtānyaudarikāṇi vā /
AHS, Cikitsitasthāna, 14, 103.2 svarjikāyāvaśūkākhyau śreṣṭhāpāṭhopakuñcikāḥ //
AHS, Cikitsitasthāna, 15, 82.2 kālaśākaṃ yavākhyaṃ vā khādet svarasasādhitam //
AHS, Cikitsitasthāna, 18, 23.1 granthyākhye raktapittaghnaṃ kṛtvā samyag yathoditam /
AHS, Cikitsitasthāna, 19, 20.2 kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃs tan mahāvajrakākhyam //
AHS, Kalpasiddhisthāna, 2, 3.2 trivṛdākhyaṃ varataraṃ nirapāyaṃ sukhaṃ tayoḥ //
AHS, Utt., 3, 2.1 skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ /
AHS, Utt., 5, 3.1 kukkuṭī sarpagandhākhyā tilāḥ kāṇavikāṇike /
AHS, Utt., 5, 52.1 bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān /
AHS, Utt., 8, 17.2 śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī //
AHS, Utt., 11, 51.1 aśāntāvarmavacchastram ajakākhye ca yojayet /
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 16.1 bhavet pittavidagdhākhyā pītā pītābhadarśanā /
AHS, Utt., 13, 42.2 kṣīrārdradagdham añjanam apratisārākhyam uttamaṃ timire //
AHS, Utt., 13, 91.1 dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā /
AHS, Utt., 16, 45.2 pothakyamloṣito 'lpākhyaḥ syandamanthā vinānilāt //
AHS, Utt., 16, 46.1 ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ /
AHS, Utt., 17, 25.1 lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi /
AHS, Utt., 18, 42.2 yāpyaivaṃ tantrikākhyāpi paripoṭe 'pyayaṃ vidhiḥ //
AHS, Utt., 20, 18.1 kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam /
AHS, Utt., 21, 12.1 dālyanta iva śūlena śītākhyo dālanaśca saḥ /
AHS, Utt., 21, 15.1 danto 'dhiko 'dhidantākhyaḥ sa coktaḥ khalu vardhanaḥ /
AHS, Utt., 21, 40.2 pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ //
AHS, Utt., 31, 9.1 tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ /
AHS, Utt., 33, 38.1 karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā /
AHS, Utt., 33, 43.2 sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ //
AHS, Utt., 33, 49.1 upaplutā smṛtā yonir viplutākhyā tvadhāvanāt /
AHS, Utt., 34, 11.2 uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām //
AHS, Utt., 35, 33.2 svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti //
AHS, Utt., 36, 12.1 ekaṃ daṃṣṭrāpadaṃ dve vā vyālīḍhākhyam aśoṇitam /
AHS, Utt., 36, 32.1 nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet /
AHS, Utt., 36, 61.2 samāḥ sugandhāmṛdvīkāśvetākhyāgajadantikāḥ //
AHS, Utt., 37, 86.1 lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam /
AHS, Utt., 38, 2.2 chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.14 tattu punardaivākhyamuktaṃ ca niyatāniyatabhedena prāk /
ASaṃ, 1, 22, 11.2 sa punaḥ śākhākhyaḥ /
ASaṃ, 1, 22, 12.1 te ca rogāḥ svapradhānā bhavantyanyaparivārā vā kramād ananubandhānubandhākhyāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 86.2 māṃ divākaradevākhyaṃ jānīta paricārakam //
BKŚS, 18, 400.1 mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate /
BKŚS, 22, 2.2 vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ //
BKŚS, 22, 28.2 vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā //
BKŚS, 22, 80.2 na hi kubjapalāśākhyā pārijātasya yujyate //
BKŚS, 24, 13.2 dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ //
Daśakumāracarita
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 6, 109.1 tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
Divyāvadāna
Divyāv, 2, 428.0 adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ //
Harivaṃśa
HV, 2, 47.3 śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ //
HV, 23, 158.2 tasya putrāḥ śatākhyās tu tālajaṅghā iti śrutāḥ //
Harṣacarita
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Kumārasaṃbhava
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 1, 31.1 asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya /
KumSaṃ, 2, 32.1 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
KumSaṃ, 5, 7.2 prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat //
Kāmasūtra
KāSū, 3, 1, 11.1 nakṣatrākhyāṃ nadīnāmnīṃ vṛkṣanāmnīṃ ca garhitām /
Kātyāyanasmṛti
KātySmṛ, 1, 25.1 prayatnasādhye vicchinne dharmākhye nyāyavistare /
KātySmṛ, 1, 651.1 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
KātySmṛ, 1, 682.2 samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ //
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.2 hlādanākhyena cānveti karmaṇendum itīdṛśī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 68.1 ity etad asamastākhyaṃ samastaṃ pūrvarūpakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 88.2 upamāvyatirekākhyaṃ rūpakadvitayaṃ yathā //
Kāvyālaṃkāra
KāvyAl, 2, 26.1 amūni kurvate 'nvarthām asyākhyām arthadīpanāt /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kūrmapurāṇa
KūPur, 1, 1, 18.1 caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam /
KūPur, 1, 1, 50.1 jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare /
KūPur, 1, 1, 117.2 prāptavānātmano dhāma yattanmokṣākhyamavyayam //
KūPur, 1, 2, 71.1 yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
KūPur, 1, 2, 96.2 yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam //
KūPur, 1, 6, 3.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
KūPur, 1, 8, 7.1 nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām /
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 10, 10.2 brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā //
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 10, 85.2 nārāyaṇākhyo bhagavān yathāpūrvaṃ prajāpatiḥ //
KūPur, 1, 11, 88.2 śabdayoniḥ śabdamayī nādākhyā nādavigrahā //
KūPur, 1, 11, 99.2 brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā //
KūPur, 1, 11, 112.2 haṃsākhyā vyomanilayā jagatsṛṣṭivivardhinī //
KūPur, 1, 11, 177.1 asaṃkhyeyāprameyākhyā śūnyā śuddhakulodbhavā /
KūPur, 1, 11, 180.1 śivākhyā cittanilayā śivajñānasvarūpiṇī /
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 20, 58.1 nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā ca tatsutaḥ /
KūPur, 1, 23, 35.3 jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam //
KūPur, 1, 25, 98.1 tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
KūPur, 1, 27, 25.1 rasollāsā kālayogāt tretākhye naśyate tataḥ /
KūPur, 1, 28, 13.1 śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ /
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 8.1 parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam /
KūPur, 1, 33, 15.1 kedāratīrthamugrākhyaṃ kālañjaramanuttamam /
KūPur, 1, 33, 16.1 laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
KūPur, 1, 41, 31.2 ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ //
KūPur, 1, 42, 26.1 pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
KūPur, 1, 43, 20.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam //
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
KūPur, 1, 47, 45.2 paśyanti paramaṃ brahma viṣṇvākhyaṃ tamasaḥ paraṃ //
KūPur, 1, 49, 42.2 rājasī cāniruddhākhyā pradyumnaḥ sṛṣṭikārikā //
KūPur, 1, 49, 43.2 nārāyaṇākhyo brahmāsau prijāsargaṃ karoti saḥ //
KūPur, 1, 49, 44.1 yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ /
KūPur, 2, 4, 23.2 tāmasī me samākhyātā kālākhyā rudrarūpiṇī //
KūPur, 2, 7, 29.2 kleśākhyānacalān prāhuḥ pāśānātmanibandhanān //
KūPur, 2, 28, 22.1 abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
KūPur, 2, 29, 11.1 kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam /
KūPur, 2, 38, 24.1 dakṣiṇe narmadākūle kapilākhyā mahānadī /
Laṅkāvatārasūtra
LAS, 2, 105.2 ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate //
LAS, 2, 143.23 ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
LAS, 2, 155.2 tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate //
Liṅgapurāṇa
LiPur, 1, 1, 22.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 2, 11.2 ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare //
LiPur, 1, 2, 15.1 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt /
LiPur, 1, 3, 9.2 bījayonipradhānānām ātmākhyā vartate tviha //
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 4, 54.2 asaṃkhyātāś ca kalpākhyā hyasaṃkhyātāḥ pitāmahāḥ //
LiPur, 1, 6, 30.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 10, 46.1 īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām //
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 17, 56.1 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam /
LiPur, 1, 17, 64.1 bījī ca bījaṃ tadyonirnādākhyaś ca maheśvaraḥ /
LiPur, 1, 17, 67.2 aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu //
LiPur, 1, 17, 69.1 tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ /
LiPur, 1, 19, 12.1 tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā /
LiPur, 1, 25, 23.1 rudreṇa pavamānena tvaritākhyena mantravit /
LiPur, 1, 27, 24.2 kalpayedāsanaṃ paścātpadmākhyaṃ praṇavena tat //
LiPur, 1, 39, 19.2 rasollāsaḥ kālayogāt tretākhye naśyate dvija //
LiPur, 1, 39, 63.1 vāmanākhyaṃ tataḥ kūrmaṃ mātsyaṃ gāruḍameva ca /
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 61, 9.1 tena grahā gṛhāṇyeva tadākhyāste bhavanti ca /
LiPur, 1, 61, 44.1 phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ /
LiPur, 1, 65, 12.1 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat /
LiPur, 1, 66, 39.2 nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā tataḥ smṛtaḥ //
LiPur, 1, 70, 117.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
LiPur, 1, 70, 181.2 sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ //
LiPur, 1, 73, 15.1 guṇatrayaṃ caturdhākhyam ahaṅkāraṃ ca suvratāḥ /
LiPur, 1, 74, 20.1 rudropari mahādevaḥ praṇavākhyaḥ sadāśivaḥ /
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 16.2 nīlādriśikharākhyaṃ vā prāsādaṃ yaḥ suśobhanam //
LiPur, 1, 80, 2.2 purā kailāsaśikhare bhogyākhye svapure sthitam /
LiPur, 1, 82, 34.2 baddho hṛtpuṇḍarīkākhye staṃbhe vṛttiṃ nirudhya ca //
LiPur, 1, 84, 34.1 vaiśākhe vai cared evaṃ kailāsākhyaṃ vratottamam /
LiPur, 1, 84, 60.2 indrasya vajram agneś ca śaktyākhyaṃ paramāyudham //
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 86, 4.1 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā /
LiPur, 1, 86, 6.1 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā /
LiPur, 1, 86, 9.1 na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamucyate /
LiPur, 1, 86, 128.1 vāhneye kālarudrākhyo vāyutattve maheśvaraḥ /
LiPur, 1, 86, 132.1 āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate /
LiPur, 1, 86, 133.2 tathaiva viprā vijñānaṃ sparśākhyaṃ vāyusaṃbhavam //
LiPur, 1, 86, 134.2 gandhākhyaṃ pārthivaṃ bhūyaścintayedbhāskaraṃ kramāt //
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam //
LiPur, 1, 86, 137.1 haṃsākhyaṃ ca tato brahma vyomnaścordhvaṃ tataḥ param /
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 86, 154.1 saṃsārakālakūṭākhyānmucyate munipuṅgavāḥ /
LiPur, 1, 87, 7.2 icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ //
LiPur, 1, 88, 36.2 dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham //
LiPur, 1, 89, 113.1 pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ /
LiPur, 1, 96, 1.3 śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 3.1 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ /
LiPur, 1, 97, 37.2 sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ //
LiPur, 1, 98, 1.3 sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā //
LiPur, 1, 98, 22.2 tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ //
LiPur, 1, 98, 170.2 sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam //
LiPur, 1, 99, 6.2 sā bhagākhyā jagaddhātrī liṅgamūrtestrivedikā //
LiPur, 1, 101, 29.2 senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ //
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 2, 1, 13.2 padmākhya iti vikhyātastasmai cānnaṃ dadau tadā //
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
LiPur, 2, 3, 110.1 brāhmaṇo vāsudevākhyāṃ gāyamāno bhṛśaṃ nṛpa /
LiPur, 2, 5, 8.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 2, 8, 16.1 asūta sā ca tanayaṃ viśalyākhyā prayatnataḥ /
LiPur, 2, 11, 13.1 puruṣākhyo manuḥ śaṃbhuḥ śatarūpā śivapriyā /
LiPur, 2, 12, 8.1 amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ /
LiPur, 2, 12, 10.1 śuklākhyā raśmayastasya śaṃbhormārtaṇḍarūpiṇaḥ /
LiPur, 2, 12, 17.2 suṣumṇākhyaḥ sadā raśmiḥ puṣṇāti śiśiradyutim //
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
LiPur, 2, 13, 26.2 ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ //
LiPur, 2, 14, 7.1 sthāṇostatpuruṣākhyā ca dvitīyā mūrtirucyate /
LiPur, 2, 14, 8.1 aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī /
LiPur, 2, 14, 9.1 caturthī vāmadevākhyā mūrtiḥ śaṃbhor garīyasī /
LiPur, 2, 16, 7.2 vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param //
LiPur, 2, 16, 9.2 carācaraśarīrāṇi piṇḍākhyāny akhilāny api //
LiPur, 2, 16, 16.2 prājñataijasaviśvākhyaṃ tasya rūpatrayaṃ viduḥ //
LiPur, 2, 16, 17.2 virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam //
LiPur, 2, 16, 19.2 bhavaviṣṇuviriñcākhyamavasthātrayamīśituḥ //
LiPur, 2, 16, 24.2 hiraṇyagarbhaḥ prāṇākhyo virāṭ lokātmakaḥ smṛtaḥ //
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 20, 46.2 bhauvanaṃ ca padaṃ caiva varṇākhyaṃ mātramuttamam //
LiPur, 2, 20, 47.1 kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam /
LiPur, 2, 21, 9.1 sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
LiPur, 2, 21, 10.2 uttare vāmadevākhyaṃ japākusumasannibham //
LiPur, 2, 22, 48.1 mudrā ca padmamudrākhyā bhāskarasya mahātmanaḥ /
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
LiPur, 2, 27, 73.2 bhadrākhyaḥ kathito vyūhaḥ kanakākhyaṃ śṛṇuṣva me //
LiPur, 2, 27, 73.2 bhadrākhyaḥ kathito vyūhaḥ kanakākhyaṃ śṛṇuṣva me //
LiPur, 2, 27, 77.1 kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me /
LiPur, 2, 27, 97.1 sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 102.1 kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te /
Matsyapurāṇa
MPur, 8, 12.2 gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte /
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
MPur, 47, 44.2 andhakākhyo'ṣṭamasteṣāṃ navamo vṛtraghātakaḥ //
MPur, 47, 238.2 dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ //
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 51, 44.1 ityetā yonayo hyaktāḥ sthānākhyā jātavedasām /
MPur, 69, 6.1 vaivasvatākhye saṃjāte saptame saptalokakṛt /
MPur, 69, 6.2 dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ //
MPur, 75, 13.1 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm /
MPur, 128, 40.1 tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi /
MPur, 129, 5.2 vidyunmālī ca balavāṃstārakākhyaśca vīryavān //
MPur, 130, 7.2 tārakākhyo'dhipastatra kṛtasthānādhipo'vasat //
MPur, 131, 22.1 pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ /
MPur, 135, 39.1 tārakākhyo jayatyeṣa iti daityā aghoṣayan /
MPur, 135, 60.1 tato'suravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
MPur, 135, 63.1 tayāsuravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 135, 64.2 mayena māyānihatāstārakākhyena ceṣubhiḥ /
MPur, 136, 18.1 mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ /
MPur, 136, 34.1 nandīśvareṇa pramathāstārakākhyena dānavāḥ /
MPur, 136, 60.1 tārakākhyo'pi daityendro girīndra iva pakṣavān /
MPur, 136, 62.2 tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ //
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 138, 45.2 dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram //
MPur, 139, 1.2 tārakākhye hate yuddhe utsārya pramathānmayaḥ /
MPur, 140, 56.2 sajalāni samākhyāni sāvalokanakāni ca //
MPur, 142, 29.1 eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ /
MPur, 142, 35.1 eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ /
MPur, 142, 37.2 caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai //
MPur, 143, 2.2 kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā //
MPur, 144, 103.2 yugākhyāsu tu sarvāsu bhavatīha yadā ca yat //
MPur, 165, 19.1 vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām /
MPur, 167, 5.2 yaścānyaḥ puruṣākhyaḥ syātsa eṣa puruṣottamaḥ //
MPur, 167, 38.3 divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ //
MPur, 167, 50.3 ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ //
MPur, 167, 52.2 ahaṃ yogī yugākhyasya yugāntāvarta eva ca //
Meghadūta
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Narasiṃhapurāṇa
NarasiṃPur, 1, 15.2 śaunakasya mahāsattre vārāhākhyā tu saṃhitā /
NarasiṃPur, 1, 16.1 sāṃprataṃ nārasiṃhākhyāṃ tvattaḥ paurāṇasaṃhitām /
Nāradasmṛti
NāSmṛ, 2, 12, 14.1 tatrādyāv apratīkarau pakṣākhyo māsam ācaret /
Nāṭyaśāstra
NāṭŚ, 1, 15.2 nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham //
NāṭŚ, 6, 18.1 nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.10 tatra pāśā nāma kāryakaraṇākhyāḥ kalāḥ /
PABh zu PāśupSūtra, 1, 3, 4.0 śaya ity upaśamasya viśrāmasyākhyā //
PABh zu PāśupSūtra, 1, 5, 2.0 nir iti nirmuktasyākhyā //
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 2, 24, 1.0 atra kalā nāma kāryakaraṇākhyāḥ kalāḥ //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 3, 11, 1.0 atra puruṣākhyaḥ pretaḥ na mṛtākhyaḥ //
PABh zu PāśupSūtra, 3, 11, 1.0 atra puruṣākhyaḥ pretaḥ na mṛtākhyaḥ //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 5.0 na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 6.0 yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 5, 6.0 yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
PABh zu PāśupSūtra, 5, 35, 1.0 antaḥkaraṇākhyā buddhirityuktā //
PABh zu PāśupSūtra, 5, 35, 5.0 yasmādāha mūlākhyāyāṃ nivṛttāyām //
PABh zu PāśupSūtra, 5, 46, 22.0 kāryākhyāḥ karaṇākhyāś ca //
PABh zu PāśupSūtra, 5, 46, 24.0 karaṇākhyā buddhyādyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 39.1 sāpi dvividhā kāryākhyā karaṇākhyā ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 164.0 doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
Suśrutasaṃhitā
Su, Sū., 3, 5.2 agnikarmajalaukākhyāv adhyāyau raktavarṇanam //
Su, Sū., 3, 10.1 miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ /
Su, Sū., 40, 10.10 tayor madhurākhyo guruḥ kaṭukākhyo laghur iti /
Su, Sū., 40, 10.10 tayor madhurākhyo guruḥ kaṭukākhyo laghur iti /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Cik., 7, 24.2 sahaiḍakākhyau peyau vā śobhāñjanakamārkavau //
Su, Cik., 9, 59.1 śirīṣastuvarākhyastu kuṭajāruṣkarau vacā /
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 21, 13.1 piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak /
Su, Cik., 22, 74.2 rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca //
Su, Cik., 30, 34.1 vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate /
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 3, 6.2 kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca //
Su, Utt., 4, 5.1 śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samamiha vardhate cireṇa /
Su, Utt., 4, 9.2 kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ //
Su, Utt., 7, 15.2 timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ //
Su, Utt., 23, 4.1 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca /
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 38, 8.2 śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā //
Su, Utt., 39, 190.1 sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ /
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Su, Utt., 44, 6.1 sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako 'lasākhyaḥ /
Su, Utt., 44, 12.1 jvarāṅgamardabhramasādatandrākṣayānvito lāgharako 'lasākhyaḥ /
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 51, 33.1 durālabhātha pippalyaḥ kaṭukākhyā harītakī /
Su, Utt., 52, 20.1 bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām /
Su, Utt., 60, 7.2 rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 26.1 buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni /
SāṃKār, 1, 33.1 antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam /
SāṃKār, 1, 46.1 eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /
SāṃKār, 1, 50.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
SāṃKār, 1, 52.2 liṅgākhyo bhāvākhyas tasmād dvividhaḥ pravartate sargaḥ //
SāṃKār, 1, 52.2 liṅgākhyo bhāvākhyas tasmād dvividhaḥ pravartate sargaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.4 tat trayasya viṣayākhyaṃ buddhyahaṃkāramanasāṃ bhogyam /
SKBh zu SāṃKār, 46.2, 1.8 evaṃ tṛtīyastuṣṭyākhyaḥ /
SKBh zu SāṃKār, 46.2, 1.11 caturthaḥ siddhyākhyaḥ /
SKBh zu SāṃKār, 50.2, 1.2 adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.3 tatra prakṛtyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.6 eṣā prakṛtyākhyā /
SKBh zu SāṃKār, 50.2, 1.7 upādānākhyā /
SKBh zu SāṃKār, 50.2, 1.9 eṣopādānākhyā /
SKBh zu SāṃKār, 50.2, 1.10 tathā kālākhyā /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.13 tathā bhāgyākhyā /
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
SKBh zu SāṃKār, 51.2, 1.6 eṣohākhyā prathamā siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.8 eṣā śabdākhyā siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.34 sa bhāvākhyaḥ pratyayasargaḥ /
SKBh zu SāṃKār, 52.2, 1.4 tasmād bhāvākhyo liṅgākhyaśca dvividhaḥ pravartate sarga iti /
SKBh zu SāṃKār, 52.2, 1.4 tasmād bhāvākhyo liṅgākhyaśca dvividhaḥ pravartate sarga iti /
Sūryasiddhānta
SūrSiddh, 2, 1.2 śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ //
SūrSiddh, 2, 3.1 pravahākhyo marut tāṃs tu svoccābhimukham īrayet /
SūrSiddh, 2, 13.1 tatrātiśīghrā śīghrākhyā mandā mandatarā samā /
Tantrākhyāyikā
TAkhy, 2, 348.1 ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatito jālenākulīkṛtaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 2.2 svasthalī bhāratākhyaṃ tu varṣaṃ haimavataṃ viduḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.9 guruvṛddhadīkṣitānām ākhyāṃ na brūyāt /
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 2.0 tasmādeṣāṃ yat kāraṇaṃ tasmin kālākhyā //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 1.0 grāhyagrahaṇaprasiddhyākhyo grahītṛsadbhāve yo heturuktaḥ so'napadeśaḥ akāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 1.0 catuṣṭayasannikarṣād yadutpadyate jñānākhyaṃ kāryaṃ tad anyaddhetvantaram ātmajñāpakamastīti //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 6, 1.0 śalabhādiśarīrākhyāt kāryaviśeṣān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 3.0 śucyākhyayā nāḍyā vāyusaṃyuktayā ādityaprayatnāpekṣayārohaṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 2.0 viruddhadikkriyābhyāṃ vāyubhyām apāṃ preryamāṇānāṃ taraṅgabhūtānāṃ parasparābhighātākhyāt saṃyogācchabdaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
Varāhapurāṇa
VarPur, 27, 34.3 asūyā ca varāhākhyā ityetāḥ parikīrtitāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 1, 2, 67.2 sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat //
ViPur, 1, 3, 3.2 nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ //
ViPur, 1, 3, 5.2 tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate //
ViPur, 1, 3, 14.2 yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ //
ViPur, 1, 4, 1.2 brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā /
ViPur, 1, 6, 13.2 śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam //
ViPur, 1, 15, 12.1 tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ /
ViPur, 1, 15, 50.1 vṛkṣāgragarbhasambhūtā māriṣākhyā varānanā /
ViPur, 1, 15, 52.2 puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau //
ViPur, 1, 15, 59.2 etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan /
ViPur, 1, 18, 21.1 dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ /
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 1, 22, 51.2 samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam //
ViPur, 2, 1, 41.2 kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ //
ViPur, 2, 2, 22.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam //
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
ViPur, 2, 4, 53.1 puṣkarāḥ puṣkalā dhanyāstiṣyākhyāśca mahāmune /
ViPur, 2, 4, 72.1 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ /
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 2, 8, 15.2 udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
ViPur, 2, 8, 56.2 dahatyaśeṣarakṣāṃsi mandehākhyānyaghāni vai //
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 8, 114.1 bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam /
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
ViPur, 2, 14, 18.1 putraścetparamārthākhyaḥ so 'pyanyasya nareśvara /
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 15, 50.1 tatastu vaiśvadevākhyāṃ kuryānnityakriyāṃ budhaḥ /
ViPur, 3, 17, 21.2 dharmākhyaṃ ca tathā rūpaṃ namastasmai janārdana //
ViPur, 3, 18, 65.2 vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam //
ViPur, 4, 2, 9.1 tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā babhūvuḥ /
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 7, 38.1 tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ //
ViPur, 4, 11, 4.2 yatrāvatīrṇaṃ viṣṇvākhyaṃ paraṃ brahma nirākṛti //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 11, 23.1 tālajaṅghasya tālajaṅghākhyaṃ putraśatam āsīt //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 133.1 tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati //
ViPur, 4, 14, 9.1 upamadgor mṛdāmṛdaviśvārimejayagirikṣatropakṣatraśataghnārimardanadharmadṛgdṛṣṭadharmagandhamojavāhaprativāhākhyāḥ putrāḥ sutārākhyā kanyā ca //
ViPur, 4, 14, 12.1 kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ //
ViPur, 4, 14, 35.1 tasyāṃ ca dharmānilendrair yudhiṣṭhirabhīmasenārjunākhyās trayaḥ putrāḥ samutpāditāḥ //
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 15, 29.1 karṣaṇāccāsāvapi saṃkarṣaṇākhyām agamat //
ViPur, 4, 18, 9.1 uśīnarasyāpi śibinṛganavakṛmivarmākhyāḥ pañca putrā babhūvuḥ //
ViPur, 4, 18, 13.1 yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 5, 1, 73.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśastato mama /
ViPur, 5, 9, 9.2 ājagāma pralambākhyo gopaveṣatirohitaḥ //
ViPur, 5, 18, 51.2 brahmaviṣṇuśivākhyābhiḥ kalpanābhirudīritaḥ //
ViPur, 5, 21, 15.2 sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum //
ViPur, 5, 21, 16.3 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
ViPur, 5, 30, 10.2 brahmaviṣṇuśivākhyābhirātmamūrtibhirīśvara //
ViPur, 5, 38, 34.2 itthaṃ vadanyayau jiṣṇurmathurākhyaṃ purottamam /
ViPur, 6, 3, 2.2 ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ //
ViPur, 6, 4, 6.2 ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ //
ViPur, 6, 5, 72.1 śuddhe mahāvibhūtyākhye pare brahmaṇi vartate /
ViPur, 6, 5, 86.2 sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ //
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 7, 40.1 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat /
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 61.1 viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
ViPur, 6, 7, 103.2 viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam //
Viṣṇusmṛti
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 16.1 heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
Abhidhānacintāmaṇi
AbhCint, 1, 52.2 anilo yaśodharākhyaḥ kṛtārtho 'tha jineśvaraḥ //
AbhCint, 2, 174.2 gotrasaṃjñānāmadheyākhyāhvābhikhyāśca nāma ca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 21.0 teṣvādyo rasākhyaḥ itare trayo 'nurasākhyāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 21.0 teṣvādyo rasākhyaḥ itare trayo 'nurasākhyāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 2.0 tena carakeṇa gurvādiṣv eva vīryākhyā varṇyate //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 2.0 sā vīryākhyā rasādiṣu sambhavatyapi vidyamānāpi na vivakṣyate anudarā kanyetivat //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 2.0 rasamadyādyairyathāruci yathāsātmyaṃ miśritaḥ eṣa vicāraṇākhyaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 101.1 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam /
AṣṭNigh, 1, 128.1 kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā /
AṣṭNigh, 1, 162.1 puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ /
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
AṣṭNigh, 1, 186.1 cāraṭī śukabarhākhyaṃ sthauṇeyaṃ tailapītakam /
AṣṭNigh, 1, 199.1 nīlasyandā nīlapuṣpī nīlākhyā girikarṇikā /
AṣṭNigh, 1, 200.2 bastāntrī vṛṣagandhākhyā meṣāntrī vṛṣapattrikā //
AṣṭNigh, 1, 256.1 bimbī go hā tuṇḍikerī tilākhyā phalanābhikā /
AṣṭNigh, 1, 272.2 nāraṅgas tvaksugandhākhya airāvatamukhapriyau //
AṣṭNigh, 1, 311.1 mṛdulohaṃ tīkṣṇalohaṃ tīkṣṇākhyaṃ sūkṣmalohakam /
AṣṭNigh, 1, 380.1 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī /
Bhairavastava
Bhairavastava, 1, 11.1 samāptaṃ stavam idam abhinavākhyaṃ padyanavakam //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 3, 8, 12.2 kālākhyayāsāditakarmatantro lokān apītān dadṛśe svadehe //
BhāgPur, 3, 10, 10.3 kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho //
BhāgPur, 3, 11, 16.1 kālākhyayā guṇamayaṃ kratubhir vitanvan /
BhāgPur, 3, 11, 38.1 kālo 'yaṃ dviparārdhākhyo nimeṣa upacaryate /
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 12, 53.2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ //
BhāgPur, 3, 20, 41.1 jagṛhus tadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ /
BhāgPur, 3, 20, 44.2 tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam //
BhāgPur, 3, 24, 19.2 loke kapila ity ākhyāṃ gantā te kīrtivardhanaḥ //
BhāgPur, 3, 26, 21.2 yad āhur vāsudevākhyaṃ cittaṃ tan mahadātmakam //
BhāgPur, 3, 26, 25.2 saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam //
BhāgPur, 3, 26, 28.1 yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram /
BhāgPur, 3, 26, 52.1 etad aṇḍaṃ viśeṣākhyaṃ kramavṛddhair daśottaraiḥ /
BhāgPur, 3, 27, 28.2 niḥśreyasaṃ svasaṃsthānaṃ kaivalyākhyaṃ madāśrayam //
BhāgPur, 3, 29, 14.1 sa eva bhaktiyogākhya ātyantika udāhṛtaḥ /
BhāgPur, 3, 29, 38.2 sa viṣṇvākhyo 'dhiyajño 'sau kālaḥ kalayatāṃ prabhuḥ //
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 3, 33, 9.2 īḍito bhagavān evaṃ kapilākhyaḥ paraḥ pumān /
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 8, 8, 6.1 kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ /
BhāgPur, 10, 2, 8.1 devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam /
BhāgPur, 11, 6, 47.2 brahmākhyaṃ dhāma te yānti śāntāḥ saṃnyāsino 'malāḥ //
BhāgPur, 11, 15, 16.1 nārāyaṇe turīyākhye bhagavacchabdaśabdite /
BhāgPur, 11, 18, 37.1 na hi tasya vikalpākhyā yā ca madvīkṣayā hatā /
Bhāratamañjarī
BhāMañj, 1, 46.2 prāha pauṣyāparākhyasya saudāsasya mahīpateḥ //
BhāMañj, 1, 47.1 bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale /
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 1, 91.2 prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ //
BhāMañj, 1, 241.1 sā menakākhyā samprāpya tadvanaṃ vāmalocanā /
BhāMañj, 1, 379.2 tataśca matinārākhyastasya taṃsur abhūtsutaḥ //
BhāMañj, 1, 453.1 tasminvicitravīryākhye śanaiḥ sampūrṇavigrahe /
BhāMañj, 1, 466.2 vallabhāyāṃ sudoṣṇāyām aṅgākhyo janito nṛpaḥ //
BhāMañj, 1, 863.1 tatra yājopayājākhyau kāśyapau saṃśitavratau /
BhāMañj, 1, 894.1 ahamaṅgāraparṇākhyastathā citrarathābhidhaḥ /
BhāMañj, 1, 963.1 pauṣyaḥ kalmāṣapādākhyaḥ saudāsaḥ kupitastataḥ /
BhāMañj, 1, 993.2 parāśarākhyastenābhūtsa śakteḥ sadṛśaḥ sutaḥ //
BhāMañj, 1, 1367.2 tatputramaśvasenākhyaṃ jananī nāgavallabhā //
BhāMañj, 1, 1386.1 babhūva mandapālākhyo brahmacārī muniḥ purā /
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 6, 29.1 vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ /
BhāMañj, 6, 107.1 te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām /
BhāMañj, 10, 49.1 tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ /
BhāMañj, 13, 282.2 tatsutaḥ kardamākhyaśca viraktaḥ kānanaṃ yayau //
BhāMañj, 13, 371.2 sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā //
BhāMañj, 13, 533.2 candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam //
BhāMañj, 13, 570.1 rājñā śatruṃtapākhyena vṛttiṃ nītiṃ ca bhūbhujām /
BhāMañj, 13, 587.3 kaṇiṅkākhyena muninā babhūva nayakovidaḥ //
BhāMañj, 13, 628.1 indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā /
BhāMañj, 13, 987.2 siṣeve kuṇḍadhārākhyaṃ bhaktyā jñānadharaṃ ciram //
BhāMañj, 13, 1023.1 rudro 'tha vīrabhadrākhyaṃ sasarja gaṇamutkaṭam /
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1431.1 piturniyogādyajñārthaṃ mataṅgākhyo dvijanmanaḥ /
BhāMañj, 13, 1452.2 jagāda pañcacūlākhyā yathārthaṃ śāpakampitā //
BhāMañj, 14, 23.2 saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ //
BhāMañj, 16, 5.1 musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ /
BhāMañj, 16, 30.1 nārāyaṇākhyamaviśatparaṃ dhāma sanātanam /
BhāMañj, 19, 6.2 tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ //
BhāMañj, 19, 40.1 auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā /
Bījanighaṇṭu
BījaN, 1, 30.1 ukāre kālakūṭākhyā pracaṇḍā caṇḍavallabhā /
BījaN, 1, 35.1 akrūrākhyā vidārī ca aṃkāre rudrarākiṇī /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 18.1 saptamaṃ kāṃsyatālākhyaṃ meghaśabdas tathāṣṭamam /
Garuḍapurāṇa
GarPur, 1, 1, 1.4 tatrādau karmakāṇḍākhyaḥ pūrvakhaṇḍaḥ prārabhyate /
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 3, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ //
GarPur, 1, 4, 29.1 yakṣākhyā jakṣaṇājjñeyāḥ sarpā vai keśasarpaṇāt /
GarPur, 1, 4, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ //
GarPur, 1, 5, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ //
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ //
GarPur, 1, 9, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ //
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 11, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ //
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 161.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ //
GarPur, 1, 16, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ //
GarPur, 1, 17, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ //
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
GarPur, 1, 19, 13.2 ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam //
GarPur, 1, 19, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ //
GarPur, 1, 20, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ //
GarPur, 1, 21, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ //
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
GarPur, 1, 23, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ //
GarPur, 1, 24, 4.1 caṇārūpā caṇḍikākhyā durge durge 'tha rakṣiṇi /
GarPur, 1, 24, 7.1 cāmuṇḍā caṇḍikā pūjyā bhairavākhyāṃstato yajet /
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 25, 4.1 oṃ hrīṃ śrīṃ pūthivītatsavarṇabhuvanadvīpasamudradiśām anantākhyam āsanaṃ padmāsanaṃ pūjayāmi namaḥ //
GarPur, 1, 25, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ //
GarPur, 1, 27, 2.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣaharamantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ //
GarPur, 1, 28, 13.4 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
GarPur, 1, 29, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ //
GarPur, 1, 30, 3.2 dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam //
GarPur, 1, 30, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ //
GarPur, 1, 31, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ //
GarPur, 1, 32, 6.1 tathā pradyumnarūpeṇāniruddhākhyena ca sthitaḥ /
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
GarPur, 1, 33, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ //
GarPur, 1, 34, 19.1 ādhārākhyāṃ mahādeva tataḥ kūrmaṃ samarcayet /
GarPur, 1, 34, 58.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ //
GarPur, 1, 35, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
GarPur, 1, 36, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ //
GarPur, 1, 37, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
GarPur, 1, 38, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
GarPur, 1, 39, 23.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 40, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ //
GarPur, 1, 41, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 42, 20.1 ātmatattvātmakaṃ paścāddevakākhyaṃ tato 'rcayet /
GarPur, 1, 42, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 43, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 44, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 45, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 46, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 47, 21.2 vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ //
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 48, 50.1 samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ /
GarPur, 1, 48, 102.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 49, 29.1 yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram /
GarPur, 1, 49, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 50, 87.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ //
GarPur, 1, 51, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 52, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
GarPur, 1, 53, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
GarPur, 1, 54, 12.2 ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca //
GarPur, 1, 54, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 55, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 56, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 57, 5.2 rudhirākhyo vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ //
GarPur, 1, 57, 11.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 58, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 59, 50.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 60, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 61, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 63, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 64, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 65, 122.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 67, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 68, 53.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 70, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ //
GarPur, 1, 71, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ //
GarPur, 1, 72, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ //
GarPur, 1, 73, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ //
GarPur, 1, 74, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
GarPur, 1, 75, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
GarPur, 1, 76, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
GarPur, 1, 77, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ //
GarPur, 1, 78, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
GarPur, 1, 79, 2.1 ākāśaśuddhaṃ tailākhyamutpannaṃ sphaṭikaṃ tataḥ /
GarPur, 1, 79, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ //
GarPur, 1, 80, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ //
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 81, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ //
GarPur, 1, 82, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ //
GarPur, 1, 83, 48.1 vaitaraṇyāś cottaratas tṛtīyākhyo jalāśayaḥ /
GarPur, 1, 83, 49.1 krauñcapādāduttarato niścirākhyo jalāśayaḥ /
GarPur, 1, 83, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ //
GarPur, 1, 84, 49.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ //
GarPur, 1, 85, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
GarPur, 1, 86, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
GarPur, 1, 87, 33.1 vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān /
GarPur, 1, 87, 45.1 prāṇākhyāḥ śatasaṃkhyāstu devatānāṃ gaṇastadā /
GarPur, 1, 87, 66.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ //
GarPur, 1, 88, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
GarPur, 1, 89, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ //
GarPur, 1, 91, 19.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ //
GarPur, 1, 92, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ //
GarPur, 1, 93, 14.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ //
GarPur, 1, 94, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ //
GarPur, 1, 95, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ //
GarPur, 1, 96, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
GarPur, 1, 97, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ //
GarPur, 1, 98, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
GarPur, 1, 99, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ //
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
GarPur, 1, 101, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 102, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 103, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 104, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 105, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 106, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 107, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 108, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 109, 55.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛnītisāre navottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 116, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 117, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 118, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 119, 7.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 120, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 121, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 122, 1.2 vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmi te /
GarPur, 1, 122, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 123, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 124, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 125, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 127, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 128, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 129, 22.1 putrādikaṃ damanakairdamanākhyā caturthyapi /
GarPur, 1, 129, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 130, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 131, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 9.1 pure pāṭaliputrākhye vīro nāma dvijottamaḥ /
GarPur, 1, 132, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 133, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 134, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 135, 7.1 damanākhyā digdaśamī navamyekādaśī tathā //
GarPur, 1, 135, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 136, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 137, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 138, 19.2 purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ //
GarPur, 1, 138, 36.1 aśvakākhyo 'bhavatputro hyaśvakānmūlako 'bhavat /
GarPur, 1, 138, 61.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 139, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 140, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 141, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 142, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 143, 52.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 144, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 145, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 146, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 147, 87.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 148, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 149, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 150, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 151, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 152, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 153, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 154, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 155, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 156, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 157, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ //
GarPur, 1, 158, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 159, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 160, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 161, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 162, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 163, 21.3 śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam //
GarPur, 1, 163, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 164, 8.1 maṇḍalākhyaṃ vicarcī ca ṛṣyākhyaṃ vātapittajam /
GarPur, 1, 164, 8.1 maṇḍalākhyaṃ vicarcī ca ṛṣyākhyaṃ vātapittajam /
GarPur, 1, 164, 19.2 hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate //
GarPur, 1, 164, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 165, 13.2 sausurādāḥ saśūlākhyā lelihā janayanti hi //
GarPur, 1, 165, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 166, 54.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 167, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 168, 56.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
Hitopadeśa
Hitop, 2, 90.3 asti śrīparvatamadhye brahmapurākhyaṃ nagaram /
Kathāsaritsāgara
KSS, 1, 1, 5.2 syāccaturdārikākhyaśca tato madanamañcukā //
KSS, 1, 1, 9.2 tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet //
KSS, 1, 1, 15.1 uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
KSS, 1, 1, 59.2 supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ //
KSS, 1, 1, 65.1 anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ /
KSS, 1, 2, 30.1 kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi /
KSS, 1, 2, 41.1 vetasākhye pure mātardevasvāmikarambhakau /
KSS, 1, 2, 46.1 tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ /
KSS, 1, 2, 47.2 astīha mūrkho varṣākhyo vipra ityavadajjanaḥ //
KSS, 1, 3, 53.2 ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ //
KSS, 1, 4, 104.1 tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 79.2 putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat //
KSS, 1, 5, 109.2 kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi //
KSS, 1, 5, 129.2 śiṣyayukto guṇāḍhyākhyas tyaktabhāṣātrayo dvijaḥ //
KSS, 1, 6, 8.2 tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ //
KSS, 1, 6, 13.1 kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 76.2 astīha bharukacchākhyo viṣayo narmadātaṭe //
KSS, 1, 6, 124.2 āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ //
KSS, 1, 6, 155.1 tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
KSS, 1, 7, 13.1 adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati /
KSS, 1, 7, 31.1 rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
KSS, 1, 7, 42.1 tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
KSS, 1, 7, 51.1 taddṛṣṭvā devadattākhyastasyaikastanayastadā /
KSS, 1, 7, 56.2 siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi //
KSS, 1, 7, 59.2 mantrasvāmyākhyam abhyarthya vidyāḥ samyagadhītavān //
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 7, 69.1 yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
KSS, 1, 7, 106.2 ataḥ sa puṣpadantākhyaḥ sampanno gaṇasaṃsadi //
KSS, 1, 7, 107.2 itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu //
KSS, 1, 7, 107.2 itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu //
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 1, 8, 9.1 athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
KSS, 2, 1, 14.1 tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
KSS, 2, 2, 6.1 mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
KSS, 2, 2, 7.2 dvitīyaścāpi vigatabhaya ityākhyayābhavat //
KSS, 2, 2, 45.1 mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi /
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 2, 3, 6.2 ekā vāsavadattākhyā kanyakā śrūyate param //
KSS, 2, 3, 33.1 tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
KSS, 2, 3, 40.2 ataścaṇḍamahāsena ityākhyā te bhaviṣyati //
KSS, 2, 4, 45.2 gṛhaṃ pulindakākhyasya pulindādhipateragāt //
KSS, 2, 4, 49.2 yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ //
KSS, 2, 4, 79.1 tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī /
KSS, 2, 4, 126.2 vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ //
KSS, 2, 4, 133.1 tatrasthātsvarṇamūlākhyādgireḥ samprekṣya rākṣasān /
KSS, 2, 5, 28.1 tatputraḥ pālakākhyo 'tha jātakolāhale pure /
KSS, 2, 5, 54.2 tasyāṃ ca dhanadattākhyo vaṇigāsīnmahādhanaḥ //
KSS, 2, 5, 169.2 vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā //
KSS, 2, 6, 37.1 babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
KSS, 3, 2, 25.1 tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 3, 3, 34.1 tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
KSS, 3, 3, 64.1 asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
KSS, 3, 3, 64.2 tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik //
KSS, 3, 3, 72.2 harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām //
KSS, 3, 3, 75.1 tato 'sya guhasenākhyaḥ pitā snehena yācitum /
KSS, 3, 4, 31.2 tatraiko devasenākhyo madhye gopālako 'sti naḥ //
KSS, 3, 4, 69.2 tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ //
KSS, 3, 4, 74.1 tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
KSS, 3, 4, 109.2 vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ //
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 259.1 astīha devasenākhyo nagare putra bhūpatiḥ /
KSS, 3, 4, 314.2 kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ //
KSS, 3, 4, 351.1 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
KSS, 3, 5, 16.1 babhūva devadāsākhyaḥ pure pāṭaliputrake /
KSS, 3, 5, 32.2 madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ //
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 6, 7.2 khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk //
KSS, 3, 6, 8.2 dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ //
KSS, 3, 6, 92.2 putrau śākhaviśākhākhyāvubhāvatulatejasau //
KSS, 3, 6, 194.1 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
KSS, 4, 1, 38.2 nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat //
KSS, 4, 1, 107.2 jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ //
KSS, 4, 2, 51.1 kanyā malayavatyākhyā svasā me 'sti kanīyasī /
KSS, 4, 2, 64.2 prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam //
KSS, 4, 2, 208.2 ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca //
KSS, 4, 2, 218.2 antakāle namaskartuṃ gokarṇākhyam umāpatim //
KSS, 4, 3, 31.2 āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ //
KSS, 4, 3, 57.1 tato nityoditākhyasya pratīhārādhikāriṇaḥ /
KSS, 4, 3, 73.2 naravāhanadattaṃ ca jānīhyenam ihākhyayā //
KSS, 4, 3, 90.2 gomukhamityakanāmā tapantakākhyaṃ vasantakaśca sutam //
KSS, 5, 1, 11.2 sampannaḥ śaktivegākhyaḥ prabhūtāśca mamārayaḥ //
KSS, 5, 1, 19.1 abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
KSS, 5, 1, 42.2 dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila //
KSS, 5, 1, 47.2 dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit //
KSS, 5, 1, 71.2 tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam //
KSS, 5, 1, 148.2 mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ //
KSS, 5, 1, 160.1 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
KSS, 5, 2, 23.2 triṣu tatrottarākhyaśca giristatrāpi cāśramaḥ //
KSS, 5, 2, 33.2 tatra satyavratākhyo 'sti niṣādādhipatir dhanī //
KSS, 5, 2, 39.1 tasmin samudradattākhyam utsthaladvīpayāyinam /
KSS, 5, 2, 55.2 brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham //
KSS, 5, 2, 119.2 dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata //
KSS, 5, 2, 122.2 pratāpamukuṭākhyasya purato 'nye parājitāḥ //
KSS, 5, 2, 195.2 asti bhadra trighaṇṭākhyaṃ himavacchikhare puram //
KSS, 5, 2, 196.1 tatrāsīllambajihvākhyaḥ pravīro rākṣasādhipaḥ /
KSS, 5, 2, 254.1 ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ /
KSS, 5, 3, 3.1 asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
KSS, 5, 3, 40.1 iyaṃ kanakapuryākhyā purī vidyādharāspadam /
KSS, 5, 3, 51.2 yathā kanakarekhākhyām āgatastad avarṇayat //
KSS, 5, 3, 53.2 astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi //
KSS, 5, 3, 65.2 kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim //
KSS, 5, 3, 179.2 tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā //
KSS, 5, 3, 184.2 vipro 'haṃ śaktidevākhya iti pratyabravīcca saḥ //
KSS, 5, 3, 195.2 purābhūddharidattākhyaḥ kambukākhye pure dvijaḥ //
KSS, 5, 3, 198.2 japantaṃ jālapādākhyaṃ mahāvratinam ekakam //
KSS, 5, 3, 215.2 kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā //
KSS, 5, 3, 275.2 dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā //
KSS, 6, 1, 12.1 tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ /
KSS, 6, 1, 15.2 dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ //
KSS, 6, 1, 60.2 ekā surabhidattākhyā nādṛśyata varāpsarāḥ //
KSS, 6, 1, 79.2 abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ //
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
KSS, 6, 1, 109.1 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
KSS, 6, 1, 138.1 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
KSS, 6, 1, 138.1 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /
Kālikāpurāṇa
KālPur, 54, 15.2 mahāmāyāyai vidmahe tvāṃ caṇḍikākhyāṃ dhīmahi //
KālPur, 54, 35.2 koṭeśvarīṃ dīrghikākhyāṃ prakaṭīṃ bhuvaneśvarīm //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 67.1 hrasvākhyam pañcamūlaṃ syāt pañcabhir gokṣurādibhiḥ /
MPālNigh, Abhayādivarga, 209.1 mustaṃ vāridharo mustā meghākhyaḥ kuruvindakaḥ /
MPālNigh, 2, 58.1 gaḍākhyaṃ romalavaṇaṃ romaṃ śākambharībhavam /
MPālNigh, 2, 58.2 gaḍākhyaṃ laghu vātaghnam atyuṣṇam bhedi mūtralam //
MPālNigh, 4, 46.1 sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /
MPālNigh, 4, 47.1 sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /
Mahācīnatantra
Mahācīnatantra, 7, 30.1 trailokyavijayākhyāyā nāmāni prathamaṃ kramāt /
Mukundamālā
MukMā, 1, 11.2 saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda //
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
MukMā, 1, 22.1 śrīmannāma procya nārāyaṇākhyaṃ yena prāptā vāñchitaṃ pāpino 'pi /
Mātṛkābhedatantra
MBhT, 4, 4.1 sākṣād brahmamayī mālā mahāśaṅkhākhyayā punaḥ /
MBhT, 5, 35.1 prajapet parameśāni prāsādākhyaṃ mahāmanum /
MBhT, 7, 26.2 tadākhyā devatā proktā caturvargaphalapradā //
MBhT, 7, 34.1 śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu /
MBhT, 7, 60.2 pārthive pūjanaṃ devi toḍalākhye mayoditam //
MBhT, 8, 19.1 pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum /
MBhT, 9, 10.1 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ /
MBhT, 13, 6.2 bhairavyāḥ prajapen mantrī śaṅkhapadmākhyayā priye //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 4.1 tadanugrāhakaṃ tattvaṃ kalākhyaṃ taijasaṃ haraḥ /
MṛgT, Vidyāpāda, 10, 9.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 30.0 śrīmatkāmikākhyaṃ cāsmai parameśvara upadideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 35.1 kāmikaṃ praṇavākhyasya śivākhyasya tu yogajam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 35.1 kāmikaṃ praṇavākhyasya śivākhyasya tu yogajam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 4.0 tataś ca yugapad anekadeśasaṃnidhinirākaraṇāyopāttasya mūrtitvākhyasya hetor aprayojakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 3.0 atra ca śāstre patipaśupāśākhyās trayaḥ padārthāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 3.0 atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 2.0 vidyākhyena karaṇena kila pratibimbitasrakcandanādibāhyaviṣayā bhogyarūpā buddhir gṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.3 sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 3.0 tataś ca yad anyanniyatyākhyaṃ tattvaṃ kalpyate tadatiricyate niṣprayojanatvāt tad adhikībhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.1 dharmajñānavairāgyaiśvaryākhyā buddhiguṇā bhāvasaṃjñayā vijñeyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.2 ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 13.0 pañca ca vikhyātā iti viparyayabhedās tamomohamahāmohatāmisrāndhatāmisrākhyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 4.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 2.0 teṣāṃ karmānvayāt karmendriyatvāt rajobahulo vaikārikākhyo'haṅkāraskandhaḥ prakṛtibhūtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 15.1 tamālapattre vastrākhyaṃ romaśaṃ tāmasaṃ dalam /
NighŚeṣa, 1, 36.2 karuṇe tu chāgalākhyo mallikākusumaḥ priyaḥ //
NighŚeṣa, 1, 75.2 trivṛtākhyo raktapuṣpo bījasnehaḥ samidvaraḥ //
NighŚeṣa, 1, 195.2 niśākhyā rañjanī gaurī pītikā mehaghātinī //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 390.0 keśāntaḥ godānākhyaṃ karma //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Rasahṛdayatantra
RHT, 3, 29.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //
RHT, 9, 5.2 uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //
RHT, 11, 8.1 āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /
RHT, 11, 8.1 āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /
RHT, 19, 80.2 rasahṛdayākhyaṃ tantraṃ viracitavān bhikṣugovindaḥ //
Rasamañjarī
RMañj, 3, 47.1 kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /
RMañj, 4, 1.2 kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //
RMañj, 4, 4.2 mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 90.2 jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //
RMañj, 6, 163.2 rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //
RMañj, 6, 177.2 triguṇākhyo raso nāma tripakṣātkampavātanut //
RMañj, 6, 188.2 ayamagnikumārākhyo raso mātrāsya raktikā //
RMañj, 6, 216.1 trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
Rasaprakāśasudhākara
RPSudh, 1, 144.1 dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /
RPSudh, 2, 15.1 lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /
RPSudh, 2, 79.2 lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /
RPSudh, 5, 80.2 taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //
RPSudh, 6, 2.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /
RPSudh, 6, 3.1 dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /
RPSudh, 6, 24.1 sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /
RPSudh, 6, 63.1 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 70.1 uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham /
RPSudh, 6, 77.1 daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
RPSudh, 9, 34.2 adhaḥpuṣpī madhurākhyā śṛṅkhalā gṛñjanīti ca //
RPSudh, 10, 3.2 khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //
RPSudh, 10, 3.2 khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //
RPSudh, 10, 7.1 kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā /
RPSudh, 10, 29.2 mūṣā sā musalākhyā syāccakrībaddharase hitā //
RPSudh, 10, 40.2 tiryakpradhamanākhyā ca mṛdusatvasya pātanī //
RPSudh, 10, 52.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
Rasaratnasamuccaya
RRS, 2, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RRS, 2, 14.2 tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //
RRS, 2, 76.2 pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //
RRS, 3, 10.2 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RRS, 3, 16.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
RRS, 3, 91.2 khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //
RRS, 3, 113.2 tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //
RRS, 3, 135.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RRS, 3, 136.3 viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //
RRS, 3, 147.0 hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //
RRS, 4, 5.2 puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //
RRS, 4, 37.1 puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RRS, 5, 212.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
RRS, 8, 42.0 mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //
RRS, 8, 62.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RRS, 8, 73.0 grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //
RRS, 8, 90.0 lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //
RRS, 9, 57.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RRS, 10, 31.2 mūṣā sā mūsalākhyā syāccakribaddharase hitā //
RRS, 10, 63.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RRS, 12, 73.2 mṛtasaṃjīvanākhyo 'yaṃ sūcikābharaṇo rasaḥ //
RRS, 12, 106.3 unmattākhyo raso nāmnā nasye syātsaṃnipātajit //
Rasaratnākara
RRĀ, R.kh., 2, 24.1 bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 2, 33.1 kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /
RRĀ, R.kh., 2, 40.2 dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //
RRĀ, R.kh., 5, 14.0 mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
RRĀ, R.kh., 8, 100.1 gajākhye jāyate bhasma catvāriṃśativaṅgakam /
RRĀ, R.kh., 10, 48.2 viṣeṣu jaṅgamākhyeṣu viṣaṃ nāgabhavaṃ hitam //
RRĀ, Ras.kh., 2, 94.1 ajīrṇaṃ cetpacedyantre kacchapākhye viḍānvitam /
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 141.1 bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
RRĀ, Ras.kh., 6, 21.2 rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām //
RRĀ, Ras.kh., 8, 94.1 tatrāsti puṣpasampūrṇaṃ divyākhyaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 133.1 tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ /
RRĀ, Ras.kh., 8, 155.1 amareśvaradevākhyastatra svarṇaśilā śubhā /
RRĀ, V.kh., 3, 19.1 mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /
RRĀ, V.kh., 4, 5.1 vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 6.2 bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //
RRĀ, V.kh., 4, 36.1 athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /
RRĀ, V.kh., 5, 2.2 kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //
RRĀ, V.kh., 6, 120.1 nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /
RRĀ, V.kh., 9, 118.1 krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /
RRĀ, V.kh., 12, 59.1 ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /
RRĀ, V.kh., 14, 45.1 jārayecca punaḥ sūte kacchapākhye viḍānvite /
RRĀ, V.kh., 14, 102.2 tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //
RRĀ, V.kh., 18, 153.1 cārayenmardayanneva kacchapākhye 'tha jārayet /
Rasendracintāmaṇi
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 5, 3.0 gandhakamatra navanītākhyamupādeyam //
RCint, 7, 64.1 kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /
RCint, 8, 98.1 jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
RCint, 8, 99.2 trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //
RCint, 8, 124.2 karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
RCint, 8, 167.2 suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //
RCint, 8, 244.1 elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /
Rasendracūḍāmaṇi
RCūM, 4, 50.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
RCūM, 4, 53.2 mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //
RCūM, 4, 82.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RCūM, 4, 93.1 grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /
RCūM, 4, 107.1 lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /
RCūM, 5, 4.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
RCūM, 5, 126.2 mūṣā sā muśalākhyā syāccakrībaddharase hitā //
RCūM, 5, 143.2 tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //
RCūM, 5, 161.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 10, 14.2 tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //
RCūM, 10, 130.2 pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //
RCūM, 11, 4.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
RCūM, 11, 32.1 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /
RCūM, 11, 54.2 khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //
RCūM, 11, 69.2 tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //
RCūM, 11, 96.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RCūM, 11, 97.3 viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //
RCūM, 11, 107.1 hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
RCūM, 12, 31.1 puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RCūM, 14, 151.1 arjunākhyasya vṛkṣasya mahārājagirerapi /
RCūM, 14, 179.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
Rasendrasārasaṃgraha
RSS, 1, 84.2 dinaikaṃ pātayedyantre kaṇṭukākhye na saṃśayaḥ /
RSS, 1, 164.1 kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ /
RSS, 1, 182.1 tālakaṃ vaṃśapattrākhyaṃ kūṣmāṇḍasalile kṣipet /
RSS, 1, 187.3 puṇḍarīkaṃ ca carmākhyaṃ visphoṭaṃ maṇḍalaṃ tathā //
Rasādhyāya
RAdhy, 1, 67.1 yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /
RAdhy, 1, 141.1 yavākhyākadalīśigruciñcāphalapunarnavā /
RAdhy, 1, 304.1 gandhakāmalasārākhyo haritālo manaḥśilā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 3.0 athavā vajrākhyaḥ kandaḥ parvatabhūmau bhavati //
Rasārṇava
RArṇ, 3, 9.1 mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī /
RArṇ, 3, 23.1 ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet /
RArṇ, 6, 123.0 śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
RArṇ, 9, 6.2 viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //
RArṇ, 12, 101.2 gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //
RArṇ, 12, 225.1 mūṣākhye veṇuyantre ca trivāramapi bhāvayet /
RArṇ, 12, 261.2 tasmāduttarato devi kampākhyaṃ nagaraṃ param //
RArṇ, 12, 262.2 praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /
RArṇ, 12, 282.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
Ratnadīpikā
Ratnadīpikā, 3, 22.2 aṅkolaphalaśaṅkhākhyaṃ putrasaubhāgyanāśanam //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 5.0 arthavattvaṃ teṣveva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ //
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
RājNigh, Dharaṇyādivarga, 4.1 sā bhūmir urvarākhyā yā sarvaśasyodbhavapradā /
RājNigh, Dharaṇyādivarga, 9.2 pradeśaḥ sthānam ākhyā bhūr avakāśaḥ sthitiḥ padam //
RājNigh, Guḍ, 96.1 vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā /
RājNigh, Guḍ, 140.1 jñeyāmṛtasravā vṛttāruhākhyā toyavallikā /
RājNigh, Parp., 117.1 punarnavānyā raktākhyā krūrā maṇḍalapattrikā /
RājNigh, Parp., 121.2 kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā //
RājNigh, Pipp., 7.1 tavakṣīraṃ ca tālīsapatrākhyaṃ vaṃśarocanā /
RājNigh, Pipp., 139.1 kroḍeṣṭā kuruvindākhyā sugandhir granthilā himā /
RājNigh, Pipp., 164.2 bījāntākhyaṃ śodhanī cakradantyo vedendvākhyaṃ tannikumbhyāś ca bījam //
RājNigh, Pipp., 164.2 bījāntākhyaṃ śodhanī cakradantyo vedendvākhyaṃ tannikumbhyāś ca bījam //
RājNigh, Śat., 118.1 viśvākhyā vaiṣṇavī kārṣṇī vāsudevī varīyasī /
RājNigh, Mūl., 7.2 kuṇañjaraḥ kusumbhākhyaḥ śatāhvā patrataṇḍulī //
RājNigh, Mūl., 8.2 jīvaśākas tathā gaurasuvarṇākhyaḥ punarnavā //
RājNigh, Mūl., 37.2 maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ //
RājNigh, Mūl., 65.2 sa śvetaśūraṇākhyo vanakandaḥ kaṇḍūlaś ca saptākhyaḥ //
RājNigh, Mūl., 65.2 sa śvetaśūraṇākhyo vanakandaḥ kaṇḍūlaś ca saptākhyaḥ //
RājNigh, Mūl., 124.2 dalāmlam amlaśākākhyam amlādi hilamocikā //
RājNigh, Śālm., 8.2 kukkuṭī tūlavṛkṣaś ca mocākhyaḥ kaṇṭakadrumaḥ //
RājNigh, Śālm., 49.2 śākhākaṇṭaś ca guṇḍākhyaḥ sehuṇḍo vajrakaṇṭakaḥ //
RājNigh, Śālm., 67.2 ghaṇṭālo mādano harṣo ghaṇṭākhyo vastirodhanaḥ /
RājNigh, Śālm., 82.1 sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ /
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Kar., 92.1 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
RājNigh, Kar., 92.2 madanī bhramarānandā kāmakāntā ca pañcākhyā //
RājNigh, Kar., 121.1 japākhyā oḍrakākhyā ca raktapuṣpī javā ca sā /
RājNigh, Kar., 121.1 japākhyā oḍrakākhyā ca raktapuṣpī javā ca sā /
RājNigh, Kar., 129.1 atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ /
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
RājNigh, Kar., 206.2 teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā //
RājNigh, Āmr, 87.2 madhuphalam amṛtaphalākhyaṃ pārevatakaṃ ca saptāhvam //
RājNigh, Āmr, 173.1 nimbūkaḥ syād amlajambīrakākhyo vahnir dīpyo vahnibījo 'mlasāraḥ /
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
RājNigh, 13, 187.2 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Śālyādivarga, 28.1 prasādhikā jīrakākhyā saśyāmā madhurā matā /
RājNigh, Śālyādivarga, 121.2 sā kṛṣṇasarṣapākhyā vijñeyā rājasarṣapākhyā ca //
RājNigh, Śālyādivarga, 121.2 sā kṛṣṇasarṣapākhyā vijñeyā rājasarṣapākhyā ca //
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
RājNigh, Siṃhādivarga, 53.1 golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ /
RājNigh, Siṃhādivarga, 53.2 mandurābhūṣaṇākhyo 'yaṃ vijñeyaḥ kṛṣṇavānaraḥ //
RājNigh, Siṃhādivarga, 89.2 tadbhedo makarākhyo 'nyo mātaṃgamakaro 'paraḥ //
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Sattvādivarga, 94.2 yato nityam udīyante sā pūrvākhyā digucyate //
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
RājNigh, Miśrakādivarga, 1.2 teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ //
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 34.2 matsyapittātha rajanī haridrānīlikākhyayoḥ //
RājNigh, Ekārthādivarga, Caturarthāḥ, 5.1 mīnākhyāyāṃ mahārāṣṭryāṃ kākamācyāṃ tataḥ param /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 58.0 tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 29, 34.0 iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ //
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 14.0 yathottaraṃ trayaḥ snehā majjavasātailākhyā vātaśleṣmaghnāḥ //
SarvSund zu AHS, Sū., 16, 11.1, 6.0 vātenāvṛtāḥ panthānaḥ chidrākhyāḥ yeṣāṃ teṣu ca śasyete śeṣau //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 15.1, 7.0 tena mūrdhatarpaṇena śirobastyākhyena //
SarvSund zu AHS, Sū., 16, 15.1, 8.0 tathā karṇatarpaṇena karṇapūraṇākhyena //
SarvSund zu AHS, Sū., 16, 17.1, 1.0 acchapeyākhyaḥ kalpaḥ prayogaḥ snehasya śreṣṭhaḥ praśasyatamaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 6.0 ity evaṃ prakāraḥ ayaṃ cyavanaprāśākhyo lehaḥ //
SarvSund zu AHS, Utt., 39, 106.2, 2.0 ādyante indravajrākhye madhyamaṃ tūpajātiḥ //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Skandapurāṇa
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
Tantrasāra
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, Dvāviṃśam āhnikam, 40.1 tatsammīlanayoge dehāntākhye ca yāmale cakre /
Tantrāloka
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 1, 146.2 yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam //
TĀ, 1, 206.1 ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ /
TĀ, 1, 210.1 itthaṃbhāve ca śāktākhyo vaikalpikapathakramaḥ /
TĀ, 1, 213.2 śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ //
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 1, 317.2 caturviṃśe 'ntyayāgākhye vaktavyaṃ paricarcyate //
TĀ, 1, 323.1 naimittikaprakāśākhye 'pyaṣṭāviṃśāhnike sthitam /
TĀ, 1, 327.2 dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ //
TĀ, 3, 61.1 tatrāpi ca nimittākhye nopādāne kathaṃcana /
TĀ, 3, 169.2 viṣatattvamanackākhyaṃ tava snehātprakāśitam //
TĀ, 3, 221.1 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
TĀ, 3, 249.2 unmeṣaśaktirjñānākhyā tvapareti nigadyate //
TĀ, 3, 254.1 pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām /
TĀ, 3, 261.1 alaṃ grāsarasākhyena satataṃ jvalanātmanā /
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 4, 21.2 yatastāvati sā tasya vāmākhyā śaktiraiśvarī //
TĀ, 5, 23.1 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
TĀ, 5, 24.1 mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet /
TĀ, 5, 66.2 visargāmṛtametāvad bodhākhye hutabhojini //
TĀ, 5, 77.1 tajjñeyaṃ saṃvidākhyena vahninā pravilīyate /
TĀ, 5, 81.2 vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ //
TĀ, 5, 118.1 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
TĀ, 6, 150.1 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 48.1 dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet /
TĀ, 7, 49.1 ṣoḍaśākhye dvādaśite dvānavatyadhike śate /
TĀ, 7, 50.1 ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ /
TĀ, 8, 52.2 vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām //
TĀ, 8, 60.2 caitrarathanandanākhye vaibhrājaṃ pitṛvanaṃ vanānyāhuḥ //
TĀ, 8, 68.2 sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam //
TĀ, 8, 76.2 haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam //
TĀ, 8, 84.2 saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ //
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
TĀ, 8, 114.1 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
TĀ, 8, 163.1 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
TĀ, 8, 197.1 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
TĀ, 8, 250.1 tadūrdhvaṃ vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ /
TĀ, 8, 280.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
TĀ, 8, 283.2 puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā //
TĀ, 8, 290.1 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
TĀ, 8, 359.1 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
TĀ, 8, 364.1 icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam /
TĀ, 8, 379.1 śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam /
TĀ, 8, 438.2 adhare 'nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ //
TĀ, 8, 441.2 bhairavakedāramahākālā madhyāmrajalpākhyāḥ //
TĀ, 8, 442.2 bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ //
TĀ, 8, 443.2 sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ //
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //
TĀ, 11, 38.1 evamaṣṭādaśākhye 'pi vidhau nyāyaṃ vadetsudhīḥ /
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 47.1 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 179.2 mokṣa eko 'pi bījasya samayākhyasya tādṛśam //
TĀ, 16, 214.1 padāni pañca dhīmūlapuṃrāgākhye traye trayam /
TĀ, 16, 230.1 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
TĀ, 17, 5.2 naraśaktiśivākhyasya trayasya bahubhedatām //
TĀ, 17, 32.2 puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā //
TĀ, 17, 71.1 pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam /
TĀ, 17, 76.2 yato 'dhikārabhogākhyau dvau pāśau tu sadāśive //
TĀ, 17, 78.1 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.2 ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt //
ToḍalT, Pañcamaḥ paṭalaḥ, 3.1 bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum /
ToḍalT, Pañcamaḥ paṭalaḥ, 6.1 prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca /
ToḍalT, Saptamaḥ paṭalaḥ, 29.1 viśuddhākhye vasennityā sākinī ca sadāśivaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 47.2 tadvākyaṃ prārthanāvākyaṃ ḍāmarākhye mayoditam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 8.0 tejovāyvākhyau bhoktṛsvabhāvau saṃsthitau //
VNSūtraV zu VNSūtra, 6.1, 2.0 tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ bhautikaṃ pṛthivyādirūpaṃ śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 9.1, 1.0 devīcatuṣṭayaṃ kṣuttṛḍīrṣyāmananākhyam //
Ānandakanda
ĀK, 1, 1, 20.2 paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ //
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 3, 2.1 samayā prathamā dīkṣā sādhakākhyā dvitīyakā /
ĀK, 1, 3, 2.2 nirvāṇākhyā tṛtīyā ca caturthyācāryasaṃjñakā //
ĀK, 1, 3, 48.1 cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ /
ĀK, 1, 3, 50.2 siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet //
ĀK, 1, 3, 58.1 dīkṣayetsudine lagne dīkṣayā sādhakākhyayā /
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
ĀK, 1, 3, 71.1 ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate /
ĀK, 1, 4, 5.2 caturdaśaṃ syādrāgākhyaṃ sāraṇā daśapañcamī //
ĀK, 1, 4, 54.2 atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ //
ĀK, 1, 7, 156.2 tadutpādayate rogamaśmaryākhyam asādhyakam //
ĀK, 1, 7, 157.2 tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam //
ĀK, 1, 9, 101.2 andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari //
ĀK, 1, 9, 108.2 taptakhalve kacchapākhye yantre pacanakarma ca //
ĀK, 1, 9, 174.2 tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet //
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 12, 45.1 tatra rāmeśvarākhyo'sti nikhanettasya sannidhau /
ĀK, 1, 12, 159.2 śrīgirīśasya nairṛtyāṃ khyātā guṇḍīprabhākhyayā //
ĀK, 1, 12, 184.2 piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ //
ĀK, 1, 15, 210.1 punarnavākhyā dvividhā lohitā dhavalā tathā /
ĀK, 1, 15, 339.2 trilokān ariṣaḍvargān vijayākhyā jayediti //
ĀK, 1, 15, 342.1 svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā /
ĀK, 1, 15, 529.1 vitastottaratīre'sti prabhāsākhyo mahīdharaḥ /
ĀK, 1, 19, 50.2 etatsomātmakaṃ viddhi visargākhyamiti smṛtam //
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
ĀK, 1, 20, 71.2 haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ //
ĀK, 1, 20, 72.1 japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī /
ĀK, 1, 20, 136.1 śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt /
ĀK, 1, 20, 168.1 ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe /
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
ĀK, 1, 23, 330.2 gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet //
ĀK, 1, 23, 484.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
ĀK, 1, 24, 201.1 manmathākhyā jalūkā syātpūrvavat phaladāyinī /
ĀK, 1, 24, 204.1 kandarpākhyā sureśāni pūrvavatphaladāyinī /
ĀK, 1, 24, 206.1 jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām /
ĀK, 1, 25, 48.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
ĀK, 1, 25, 51.2 mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //
ĀK, 1, 25, 82.1 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
ĀK, 1, 25, 92.2 grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //
ĀK, 1, 25, 106.2 lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //
ĀK, 1, 26, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //
ĀK, 1, 26, 178.2 mūṣā sā musalākhyā ca cakribaddharase tathā //
ĀK, 1, 26, 236.2 yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //
ĀK, 2, 1, 49.1 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /
ĀK, 2, 1, 75.1 khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /
ĀK, 2, 1, 91.2 pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //
ĀK, 2, 1, 92.2 kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam //
ĀK, 2, 1, 199.1 viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /
ĀK, 2, 1, 273.2 raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //
ĀK, 2, 1, 341.1 kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /
ĀK, 2, 7, 20.1 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam /
ĀK, 2, 8, 24.1 vidrumākhyā suraktā sā durlabhā dīptarūpiṇī /
ĀK, 2, 8, 69.2 kuñjarākhyena puṭayetpuṭena mahatā punaḥ //
ĀK, 2, 8, 150.3 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ //
ĀK, 2, 10, 45.1 punarnavānyā raktākhyā kṛtamaṇḍalapattrikā /
ĀK, 2, 10, 47.2 śyāmākhyā nīlavarṣābhūr dīrghapattrā punarnavā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 4.0 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Vim., 3, 35.2, 9.0 durbalam āyurjananaṃ daivaṃ balavatā mārakeṇa dṛṣṭāpathyabhojanādinā viparītamaraṇakāryajananād upahanyate viśiṣṭena balavatā itarat karma dṛṣṭaṃ puruṣakārākhyam upahanyate parābhūyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Indr., 1, 7.6, 4.0 riṣṭākhyā hi vikṛtirmaraṇe tasyaivāvabodhane vā nimittaṃ bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 3.0 māyīyākhyaṃ malaṃ tattadbhinnavedyaprathāmayam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 9.0 jīvanākhyāthavā prāṇe 'haṃtā puryaṣṭakātmikā //
ŚSūtraV zu ŚSūtra, 1, 14.1, 3.0 tenaiva yasya paśvākhyā bandhaśaktir na vidyate //
Śukasaptati
Śusa, 7, 2.2 tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ /
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śusa, 11, 4.1 prabhāvatyāha kathametat śuka āha asti dābhilākhyo grāmaḥ /
Śusa, 20, 2.2 tatra ca karṣukaḥ sūrākhyo dhanī /
Śusa, 22, 3.4 tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte /
Śusa, 24, 2.3 tatrābhūdvardhakiḥ sūrapālākhyaḥ śrīmān /
Śusa, 28, 2.1 asti kuhāḍākhyo mahāgrāmaḥ tatra jarasākhyo kauṭumbiko mahāmūrkhaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 83.1 mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca /
ŚdhSaṃh, 2, 12, 83.2 ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //
ŚdhSaṃh, 2, 12, 136.1 unmattākhyo raso nāmnā nasye syātsaṃnipātajit /
ŚdhSaṃh, 2, 12, 258.1 rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 paścādbhāvanārthaṃ dravyāṇyāha dhātakī dhātakīkusumāni kākolī svanāmakhyātā madhukaṃ madhukayaṣṭī māṃsī jaṭākhyaṃ sugandhadravyam //
Bhāvaprakāśa
BhPr, 6, 2, 198.1 haridrā kāñcanī pītā niśākhyā varavarṇinī /
BhPr, 6, 2, 205.2 tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam //
BhPr, 6, 2, 244.0 śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā //
BhPr, 6, 2, 245.1 guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam /
BhPr, 6, 8, 127.2 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //
BhPr, 6, 8, 129.1 patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /
BhPr, 7, 3, 36.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 71.2 kāśī puṣpagiriḥ kāñcī nivṛttākhyā hy alaṃpurī //
GokPurS, 2, 91.2 māliny ākhyā nadī śuklā śiṃśumāram ihocyate //
GokPurS, 9, 65.2 gokarṇākhyaṃ mahākṣetram asti pāpavināśanam //
GokPurS, 9, 85.1 alakākhyāṃ purīṃ ramyāṃ nidhīn aṣṭau śriyaṃ tathā /
GokPurS, 10, 31.2 vināyakākhyāṃ gamitaḥ kadācit pārvatī nṛpa //
GokPurS, 10, 43.2 hiraṇyakaśipoḥ putraḥ prahlādākhyo mahāsuraḥ /
GokPurS, 11, 41.1 kanakākhyo rājaputras tatra sampūjya śaṅkaram /
GokPurS, 11, 56.1 tac chrutvā romapādākhyam āhūya paripṛṣṭavān /
GokPurS, 12, 38.2 tato 'bhyagāt kauśikākhyas tīrthasevī dvijottamaḥ //
Gorakṣaśataka
GorŚ, 1, 18.1 ādhārākhyaṃ gudasthānaṃ paṅkajaṃ ca caturdalam /
Haribhaktivilāsa
HBhVil, 1, 3.2 jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam //
HBhVil, 1, 157.1 tathā ca bṛhadgautamīye śrīgovindavṛndāvanākhye /
HBhVil, 3, 149.2 prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam //
HBhVil, 5, 131.5 evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt /
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 150.2 dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai //
HBhVil, 5, 167.1 veṇvākhyāṃ vanamālākhyāṃ mudrāṃ saṃdarśayet tataḥ /
HBhVil, 5, 167.1 veṇvākhyāṃ vanamālākhyāṃ mudrāṃ saṃdarśayet tataḥ /
HBhVil, 5, 167.2 śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām //
HBhVil, 5, 167.2 śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām //
HBhVil, 5, 167.2 śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām //
HBhVil, 5, 205.1 ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam /
HBhVil, 5, 264.2 nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā //
HBhVil, 5, 306.2 ghoṇimūrtir anantākhyā gambhīrā saṃpuṭā tathā //
HBhVil, 5, 315.2 saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ //
HBhVil, 5, 329.3 matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā //
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 346.1 nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ /
HBhVil, 5, 349.1 āraktaḥ padmanābhākhyaṃ paṅkajacchatrasaṃyutam /
HBhVil, 5, 350.1 candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 53.2 gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam //
HYP, Dvitīya upadeśaḥ, 67.2 viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam //
HYP, Tṛtīya upadeshaḥ, 7.1 karaṇī viparītākhyā vajrolī śakticālanam /
HYP, Tṛtīya upadeshaḥ, 55.2 tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ //
HYP, Tṛtīya upadeshaḥ, 70.2 bandho jālaṃdharākhyo'yaṃ jarāmṛtyuvināśakaḥ //
HYP, Tṛtīya upadeshaḥ, 79.2 karaṇī viparītākhyā guruvākyena labhyate //
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
Janmamaraṇavicāra
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 123.1 yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
KokSam, 1, 92.2 tāṃ jānīyā diśi diśi jayantākhyayā khyāyamānāṃ pratyādiṣṭatridivanagaraprābhavāṃ prāpya bhūmim //
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.1 guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ /
MuA zu RHT, 2, 3.2, 13.2 pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
MuA zu RHT, 4, 20.2, 5.0 kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmalaṃ kiṭṭarahitaṃ ca //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 9, 6.2, 1.0 śikhiśaśinau svarṇatārakau sāralohākhyau sāralohasaṃjñakāvityarthaḥ //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 19, 9.2, 3.0 kaiḥ jātabalaḥ śālyodanaṃ ca yāvakākhyaṃ ca mudgāśca taiḥ //
MuA zu RHT, 19, 80.2, 3.0 kiṃviśiṣṭaṃ idaṃ tantraṃ rasahṛdayākhyaṃ kiṃ kṛtvā tasmādityādi //
Rasakāmadhenu
RKDh, 1, 1, 37.1 etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /
RKDh, 1, 1, 61.1 patanti yena tadyantraṃ siddhasārākhyam īritam /
RKDh, 1, 1, 180.2 mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //
RKDh, 1, 2, 7.1 śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /
RKDh, 1, 2, 29.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 78.3, 4.0 mṛgacāriṇā tadākhyena kenacid rasatantrakṛtā //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 3.0 bhṛṣṭayantrākhye tasmin viṃśatipalamitaṃ sīsaṃ vinikṣipet //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 7.2, 8.0 atra navanītākhyo gandhako bhakṣyaḥ pāradaśca bhakṣakaḥ //
RRSṬīkā zu RRS, 8, 7.2, 10.0 ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate //
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 57.2, 4.0 etad yantraṃ ḍamarukākhyam ūrdhvatalagapāradabhasmakarmaṇyupayujyate //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 9, 64.3, 13.0 iyaṃ ca tīkṣṇaṃ vahnipātaṃ sahata ityanvarthākhyā //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 22.2, 3.0 kañcukākhyayā śāstra uditāḥ //
RRSṬīkā zu RRS, 11, 81.2, 1.0 bālākhyabaddhaṃ lakṣayati sameti //
Rasasaṃketakalikā
RSK, 1, 17.1 pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /
RSK, 4, 7.2 nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ //
RSK, 4, 31.1 tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
RSK, 4, 124.2 unmattākhyo raso nāma nasyaṃ syātsannipātajit //
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 30.1 ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
Rasataraṅgiṇī
RTar, 2, 59.1 yantreṇa nāḍikākhyena vahnisantāpayogataḥ /
RTar, 3, 39.2 saṃdīpya vahniṃ puṭanaṃ tatastanmahāpuṭākhyaṃ vibudhaiḥ pradiṣṭam //
Rasārṇavakalpa
RAK, 1, 156.2 gajendrākhyaṃ puṭaṃ kṛtvā saptadhā baddhatāṃ nayet //
RAK, 1, 161.2 gajendrākhyaṃ puṭaṃ dadyāt mriyate nātra saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 34.2 śivabhaktisamāyogācchaivaṃ taccāparākhyayā //
SkPur (Rkh), Revākhaṇḍa, 14, 13.2 tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam //
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 26, 133.2 madhukākhyāṃ tu lalitāmārādhayati yena vai //
SkPur (Rkh), Revākhaṇḍa, 29, 44.2 dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake //
SkPur (Rkh), Revākhaṇḍa, 47, 7.2 andhakākhyo mahādaityo balavān padmasambhava /
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 142.1 tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 5.2 yasmātpratiṣṭhitaṃ liṅgaṃ tasmājjātaṃ tadākhyayā //
SkPur (Rkh), Revākhaṇḍa, 172, 46.2 māṇḍavyanārāyaṇākhye viprān bhojayate 'grataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 69.2 saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam //
SkPur (Rkh), Revākhaṇḍa, 183, 2.2 katham atra suraśreṣṭha kedārākhyaḥ sthitaḥ svayam /
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 200, 16.1 drupadākhyaśca yo mantro vede vājasaneyake /
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 227, 45.1 praṇavākhye mahārāja tathā revorisaṃgame /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.2 tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram //
Sātvatatantra
SātT, 1, 9.1 vakṣye sātvatatantrākhyaṃ bhagavadbhaktivardhanam /
SātT, 2, 1.3 hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ //
SātT, 2, 5.1 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam /
SātT, 2, 10.1 siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai /
SātT, 2, 11.1 yogeśvaro 'tritanayo bhagavān ananto dattākhya āsa samatāvavadat svacaryām /
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //
SātT, 3, 42.2 śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 44.1 kapilākhyaḥ sāṃkhyapātā kardamāṅgasamudbhavaḥ /
SātT, 7, 18.2 dvitīyo vyatirekākhyas tad vijānīhi sattama //
SātT, 7, 19.2 bhogas tṛtīyaḥ puruṣair indriyākhyaḥ prakīrtitaḥ //
SātT, 9, 31.1 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam /
Uḍḍāmareśvaratantra
UḍḍT, 10, 4.3 pratyahaṃ maṇibhadrākhyaḥ prayacchaty ekarūpyakam //
UḍḍT, 10, 9.2 sakṛd uccāramātreṇa nṛsiṃhaceṭakākhyo mantro ḍākinyādidoṣaṃ nāśayati /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
Yogaratnākara
YRā, Dh., 261.2 śukraśatāni ca sūte sindūrākhyo rasaḥ puṃsām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 2.0 anvayasya prakṛtir ity ākhyā //