Occurrences

Aṣṭādhyāyī
Mahābhārata
Kāśikāvṛtti
Matsyapurāṇa
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Nibandhasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 35.1 svam ajñātidhanākhyāyām //
Aṣṭādhyāyī, 1, 2, 58.0 jātyākhyāyām ekasmin bahuvacanam anyatarasyām //
Aṣṭādhyāyī, 3, 2, 92.0 karmaṇy agnyākhyāyām //
Aṣṭādhyāyī, 3, 3, 20.0 parimāṇākhyāyāṃ sarvebhyaḥ //
Aṣṭādhyāyī, 3, 3, 108.0 rogākhyāyāṃ ṇvul bahulam //
Aṣṭādhyāyī, 4, 1, 48.0 puṃyogād ākhyāyām //
Aṣṭādhyāyī, 4, 1, 51.0 ktād alpākhyāyām //
Aṣṭādhyāyī, 5, 4, 93.0 agrākhyāyām urasaḥ //
Aṣṭādhyāyī, 5, 4, 104.0 brahmaṇo jānapadākhyāyām //
Aṣṭādhyāyī, 5, 4, 136.0 alpākhyāyām //
Aṣṭādhyāyī, 6, 3, 7.0 vaiyākaraṇākhyāyāṃ caturthyāḥ //
Mahābhārata
MBh, 12, 330, 6.1 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Matsyapurāṇa
MPur, 143, 2.2 kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 35, 5.0 yasmādāha mūlākhyāyāṃ nivṛttāyām //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Caturarthāḥ, 5.1 mīnākhyāyāṃ mahārāṣṭryāṃ kākamācyāṃ tataḥ param /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 34.0 iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ //