Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasendrasārasaṃgraha
Tantrāloka
Ānandakanda
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 7.2 utpalādhyardhadhārākhye bhedane chedane tathā //
AHS, Śār., 1, 92.1 makkallākhye śirovastikoṣṭhaśūle tu pāyayet /
Kūrmapurāṇa
KūPur, 1, 27, 25.1 rasollāsā kālayogāt tretākhye naśyate tataḥ /
Liṅgapurāṇa
LiPur, 1, 39, 19.2 rasollāsaḥ kālayogāt tretākhye naśyate dvija //
LiPur, 1, 80, 2.2 purā kailāsaśikhare bhogyākhye svapure sthitam /
Matsyapurāṇa
MPur, 8, 12.2 gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte /
MPur, 69, 6.1 vaivasvatākhye saṃjāte saptame saptalokakṛt /
Suśrutasaṃhitā
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 72.1 śuddhe mahāvibhūtyākhye pare brahmaṇi vartate /
ViPur, 6, 7, 103.2 viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam //
Garuḍapurāṇa
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 132, 9.1 pure pāṭaliputrākhye vīro nāma dvijottamaḥ /
Kathāsaritsāgara
KSS, 1, 2, 41.1 vetasākhye pure mātardevasvāmikarambhakau /
KSS, 5, 1, 19.1 abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
KSS, 5, 3, 195.2 purābhūddharidattākhyaḥ kambukākhye pure dvijaḥ //
KSS, 6, 1, 109.1 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
Mātṛkābhedatantra
MBhT, 7, 60.2 pārthive pūjanaṃ devi toḍalākhye mayoditam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
Rasahṛdayatantra
RHT, 3, 29.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 94.1 ajīrṇaṃ cetpacedyantre kacchapākhye viḍānvitam /
Rasendrasārasaṃgraha
RSS, 1, 84.2 dinaikaṃ pātayedyantre kaṇṭukākhye na saṃśayaḥ /
Tantrāloka
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 1, 317.2 caturviṃśe 'ntyayāgākhye vaktavyaṃ paricarcyate //
TĀ, 1, 323.1 naimittikaprakāśākhye 'pyaṣṭāviṃśāhnike sthitam /
TĀ, 3, 61.1 tatrāpi ca nimittākhye nopādāne kathaṃcana /
TĀ, 5, 23.1 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 48.1 dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet /
TĀ, 7, 49.1 ṣoḍaśākhye dvādaśite dvānavatyadhike śate /
TĀ, 7, 50.1 ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ /
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //
TĀ, 16, 214.1 padāni pañca dhīmūlapuṃrāgākhye traye trayam /
Ānandakanda
ĀK, 1, 9, 101.2 andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari //
ĀK, 1, 9, 108.2 taptakhalve kacchapākhye yantre pacanakarma ca //
ĀK, 1, 20, 168.1 ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe /
Kokilasaṃdeśa
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 3.0 bhṛṣṭayantrākhye tasmin viṃśatipalamitaṃ sīsaṃ vinikṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 46.2 māṇḍavyanārāyaṇākhye viprān bhojayate 'grataḥ //