Occurrences

Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda

Mahābhārata
MBh, 12, 224, 57.1 nāmabhedastapaḥkarmayajñākhyā lokasiddhayaḥ /
MBh, 15, 32, 15.2 rājño 'sya vṛddhasya paraṃśatākhyāḥ snuṣā vivīrā hataputranāthāḥ //
Manusmṛti
ManuS, 7, 157.1 amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ /
Amarakośa
AKośa, 2, 547.1 pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 25.1 lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi /
Matsyapurāṇa
MPur, 51, 44.1 ityetā yonayo hyaktāḥ sthānākhyā jātavedasām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.10 tatra pāśā nāma kāryakaraṇākhyāḥ kalāḥ /
PABh zu PāśupSūtra, 2, 24, 1.0 atra kalā nāma kāryakaraṇākhyāḥ kalāḥ //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 5, 46, 22.0 kāryākhyāḥ karaṇākhyāś ca //
PABh zu PāśupSūtra, 5, 46, 24.0 karaṇākhyā buddhyādyāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 50.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.2 adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.3 tatra prakṛtyākhyāḥ /
Sūryasiddhānta
SūrSiddh, 2, 1.2 śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ //
Viṣṇupurāṇa
ViPur, 4, 7, 38.1 tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.2 ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Rasaratnasamuccaya
RRS, 8, 73.0 grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 93.1 grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /
Tantrāloka
TĀ, 8, 280.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Ānandakanda
ĀK, 1, 25, 92.2 grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //