Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Cik., 3, 130.1 rasākhyaṃ dhātumanvetya paktiṃ sthānānnirasya ca /
Mahābhārata
MBh, 1, 60, 64.2 diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam //
MBh, 3, 1, 39.2 prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam //
MBh, 3, 135, 7.1 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam /
MBh, 6, 19, 7.2 acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā //
Manusmṛti
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
Śvetāśvataropaniṣad
ŚvetU, 5, 14.1 bhāvagrāhyam anīḍākhyaṃ bhāvābhāvakaraṃ śivaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 64.2 śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam //
AHS, Cikitsitasthāna, 15, 82.2 kālaśākaṃ yavākhyaṃ vā khādet svarasasādhitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 86.2 māṃ divākaradevākhyaṃ jānīta paricārakam //
Kūrmapurāṇa
KūPur, 1, 1, 50.1 jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare /
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 23, 35.3 jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam //
KūPur, 2, 28, 22.1 abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
KūPur, 2, 29, 11.1 kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam /
Liṅgapurāṇa
LiPur, 1, 1, 22.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 6, 30.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 16.2 nīlādriśikharākhyaṃ vā prāsādaṃ yaḥ suśobhanam //
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 88, 36.2 dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham //
LiPur, 2, 5, 8.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 2, 21, 9.1 sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
LiPur, 2, 21, 10.2 uttare vāmadevākhyaṃ japākusumasannibham //
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
LiPur, 2, 27, 73.2 bhadrākhyaḥ kathito vyūhaḥ kanakākhyaṃ śṛṇuṣva me //
LiPur, 2, 27, 77.1 kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me /
LiPur, 2, 27, 102.1 kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te /
Matsyapurāṇa
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
Nāṭyaśāstra
NāṭŚ, 1, 15.2 nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham //
Suśrutasaṃhitā
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
Viṣṇupurāṇa
ViPur, 1, 15, 52.2 puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau //
ViPur, 1, 15, 59.2 etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan /
ViPur, 2, 8, 114.1 bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam /
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 6, 4, 6.2 ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ //
ViPur, 6, 7, 40.1 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 3, 20, 44.2 tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam //
BhāgPur, 3, 26, 25.2 saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam //
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 10, 2, 8.1 devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam /
Bhāratamañjarī
BhāMañj, 1, 1367.2 tatputramaśvasenākhyaṃ jananī nāgavallabhā //
BhāMañj, 6, 107.1 te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām /
BhāMañj, 13, 371.2 sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā //
BhāMañj, 13, 533.2 candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam //
BhāMañj, 13, 628.1 indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā /
BhāMañj, 13, 987.2 siṣeve kuṇḍadhārākhyaṃ bhaktyā jñānadharaṃ ciram //
BhāMañj, 13, 1023.1 rudro 'tha vīrabhadrākhyaṃ sasarja gaṇamutkaṭam /
Garuḍapurāṇa
GarPur, 1, 30, 3.2 dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam //
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 163, 21.3 śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam //
Kathāsaritsāgara
KSS, 1, 4, 104.1 tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
KSS, 1, 5, 109.2 kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi //
KSS, 1, 7, 56.2 siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi //
KSS, 1, 7, 59.2 mantrasvāmyākhyam abhyarthya vidyāḥ samyagadhītavān //
KSS, 2, 2, 45.1 mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi /
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 4, 2, 218.2 antakāle namaskartuṃ gokarṇākhyam umāpatim //
KSS, 4, 3, 90.2 gomukhamityakanāmā tapantakākhyaṃ vasantakaśca sutam //
KSS, 5, 1, 160.1 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
KSS, 5, 2, 39.1 tasmin samudradattākhyam utsthaladvīpayāyinam /
KSS, 5, 3, 65.2 kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim //
KSS, 5, 3, 198.2 japantaṃ jālapādākhyaṃ mahāvratinam ekakam //
Mātṛkābhedatantra
MBhT, 5, 35.1 prajapet parameśāni prāsādākhyaṃ mahāmanum /
MBhT, 8, 19.1 pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum /
MBhT, 9, 10.1 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
Rasaratnākara
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
Rasārṇava
RArṇ, 3, 23.1 ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet /
RArṇ, 6, 123.0 śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //
RArṇ, 12, 101.2 gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
RājNigh, Miśrakādivarga, 1.2 teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ //
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Tantrāloka
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 1, 213.2 śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ //
TĀ, 16, 47.1 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
TĀ, 17, 32.2 puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 3.1 bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum /
ToḍalT, Pañcamaḥ paṭalaḥ, 6.1 prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca /
Ānandakanda
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 3, 50.2 siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet //
ĀK, 1, 7, 156.2 tadutpādayate rogamaśmaryākhyam asādhyakam //
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
ĀK, 1, 23, 330.2 gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet //
ĀK, 2, 1, 199.1 viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 258.1 rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 56.1 tac chrutvā romapādākhyam āhūya paripṛṣṭavān /
Haribhaktivilāsa
HBhVil, 1, 3.2 jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam //
HBhVil, 5, 349.1 āraktaḥ padmanābhākhyaṃ paṅkajacchatrasaṃyutam /
HBhVil, 5, 350.1 candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet /
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 13.2 tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam //
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /