Occurrences

Saṅghabhedavastu
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Tantrāloka
Ānandakanda
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī

Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Kūrmapurāṇa
KūPur, 1, 41, 31.2 ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ //
Liṅgapurāṇa
LiPur, 1, 17, 67.2 aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu //
LiPur, 1, 25, 23.1 rudreṇa pavamānena tvaritākhyena mantravit /
LiPur, 1, 98, 22.2 tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ //
Matsyapurāṇa
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 135, 64.2 mayena māyānihatāstārakākhyena ceṣubhiḥ /
MPur, 136, 34.1 nandīśvareṇa pramathāstārakākhyena dānavāḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 72.1 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ /
Bhāratamañjarī
BhāMañj, 13, 570.1 rājñā śatruṃtapākhyena vṛttiṃ nītiṃ ca bhūbhujām /
BhāMañj, 13, 587.3 kaṇiṅkākhyena muninā babhūva nayakovidaḥ //
Tantrāloka
TĀ, 3, 261.1 alaṃ grāsarasākhyena satataṃ jvalanātmanā /
TĀ, 5, 77.1 tajjñeyaṃ saṃvidākhyena vahninā pravilīyate /
Ānandakanda
ĀK, 2, 8, 69.2 kuñjarākhyena puṭayetpuṭena mahatā punaḥ //
Janmamaraṇavicāra
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 78.3, 4.0 mṛgacāriṇā tadākhyena kenacid rasatantrakṛtā //