Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 15.7 śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam /
MBh, 1, 1, 15.8 tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ //
MBh, 1, 1, 17.1 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ /
MBh, 1, 1, 63.4 tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ /
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 29.4 ākhyānaṃ kathitaṃ kṛtsnaṃ mahābhāratam uttamam /
MBh, 1, 2, 29.5 ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param //
MBh, 1, 2, 30.1 vicitrārthapadākhyānam anekasamayānvitam /
MBh, 1, 2, 46.2 rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca /
MBh, 1, 2, 46.2 rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca /
MBh, 1, 2, 46.5 vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate /
MBh, 1, 2, 46.7 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param /
MBh, 1, 2, 46.8 tato nahuṣam ākhyānaṃ tato 'nantaram ucyate //
MBh, 1, 2, 69.4 janamejayasya yajñe tu nakulākhyānam eva ca /
MBh, 1, 2, 87.1 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam /
MBh, 1, 2, 98.1 lokapālasabhākhyānaṃ nāradād devadarśanāt /
MBh, 1, 2, 105.13 niryāṇapratiṣedhaśca surabhyākhyānam eva ca /
MBh, 1, 2, 106.7 tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā /
MBh, 1, 2, 106.8 pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca /
MBh, 1, 2, 106.9 yatra saubhavadhākhyānaṃ kirmīravadha eva ca /
MBh, 1, 2, 114.1 āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam /
MBh, 1, 2, 117.2 saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ //
MBh, 1, 2, 125.2 vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca //
MBh, 1, 2, 126.5 āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam /
MBh, 1, 2, 126.11 saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ /
MBh, 1, 2, 126.24 yavakrītasya cākhyānaṃ raibhyasya ca mahātmanaḥ /
MBh, 1, 2, 126.55 pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā /
MBh, 1, 2, 126.60 pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam /
MBh, 1, 2, 126.67 vrīhidrauṇikam ākhyānam atraiva bahuvistaram /
MBh, 1, 2, 146.3 dambhodbhavasya cākhyānam atraiva parikīrtitam /
MBh, 1, 2, 170.2 haṃsakākīyam ākhyānam atraivākṣepasaṃhitam /
MBh, 1, 2, 173.3 yatra kaumāram ākhyānam abhiṣekasya karma ca //
MBh, 1, 2, 188.1 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ /
MBh, 1, 2, 195.2 saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā /
MBh, 1, 2, 206.2 tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam //
MBh, 1, 2, 209.6 sudarśanaṃ tathākhyānaṃ vaiṣṇavaṃ dharmam eva ca /
MBh, 1, 2, 209.7 aśvamedhe mahāyajñe nakulākhyānam eva ca //
MBh, 1, 2, 233.37 bhaviṣyad api cākhyānaṃ vicitraṃ puṇyavardhanam /
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 2, 236.18 vedaiś caturbhiḥ samitam idam ākhyānam uttamam /
MBh, 1, 2, 236.23 bubhūṣate mahākhyānam abhimantavyam āditaḥ /
MBh, 1, 2, 238.1 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ /
MBh, 1, 2, 239.1 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ /
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 2, 241.1 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate /
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 12, 5.5 yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam /
MBh, 1, 12, 5.7 pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat /
MBh, 1, 13, 4.2 mahad ākhyānam āstīkaṃ yatraitat procyate dvija /
MBh, 1, 13, 8.2 idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate /
MBh, 1, 13, 45.1 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā /
MBh, 1, 14, 4.2 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te /
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 25.1 ityākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava /
MBh, 1, 53, 26.1 śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam /
MBh, 1, 53, 27.3 ākhyānam akhilaṃ tāta saute prīto 'smi tena te //
MBh, 1, 53, 31.3 vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat //
MBh, 1, 53, 32.2 mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram /
MBh, 1, 53, 35.2 hanta te kathayiṣyāmi mahad ākhyānam uttamam /
MBh, 1, 56, 1.3 mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat //
MBh, 1, 56, 12.3 puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ /
MBh, 1, 56, 30.2 tan mahābhāratākhyānaṃ śrutvaiva pravilīyate /
MBh, 1, 56, 32.2 mahābhāratam ākhyānaṃ kṛtavān idam uttamam /
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 57, 106.3 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam //
MBh, 1, 90, 2.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati /
MBh, 1, 165, 2.2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate /
MBh, 1, 206, 3.2 divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ //
MBh, 3, 2, 23.2 mānasasya priyākhyānaiḥ sambhogopanayair nṛṇām //
MBh, 3, 10, 6.1 atra te vartayiṣyāmi mahad ākhyānam uttamam /
MBh, 3, 72, 21.1 tasyās tat priyam ākhyānaṃ prabravīhi mahāmate /
MBh, 3, 185, 53.2 ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā //
MBh, 3, 192, 6.3 dharmiṣṭham idam ākhyānaṃ dhundhumārasya tacchṛṇu //
MBh, 3, 195, 38.1 idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam /
MBh, 3, 206, 33.2 atyadbhutam idaṃ brahman dharmākhyānam anuttamam /
MBh, 3, 298, 28.2 kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām //
MBh, 4, 67, 27.1 gāyanākhyānaśīlāś ca naṭā vaitālikās tathā /
MBh, 5, 18, 19.1 ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet /
MBh, 5, 43, 23.2 ākhyānapañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ /
MBh, 5, 121, 22.1 idaṃ mahākhyānam anuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām /
MBh, 6, 64, 11.2 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava /
MBh, 7, 8, 29.1 yo 'dhītya caturo vedān sarvān ākhyānapañcamān /
MBh, 8, 54, 29.2 dadāmi te grāmavarāṃś caturdaśa priyākhyāne sārathe suprasannaḥ /
MBh, 8, 63, 35.1 ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ /
MBh, 9, 5, 14.2 sāṅgāṃśca caturo vedān samyag ākhyānapañcamān //
MBh, 11, 7, 1.2 aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā /
MBh, 12, 121, 12.2 vyavahārasya cākhyānād vyavahāra ihocyate //
MBh, 12, 135, 1.2 atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam /
MBh, 12, 167, 18.2 saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha /
MBh, 12, 223, 11.1 vedaśrutibhir ākhyānair arthān abhijigīṣate /
MBh, 12, 238, 14.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
MBh, 12, 238, 14.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
MBh, 12, 248, 11.2 ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā //
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 326, 113.1 idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa /
MBh, 12, 326, 121.2 śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya /
MBh, 12, 331, 1.2 brahman sumahad ākhyānaṃ bhavatā parikīrtitam /
MBh, 12, 331, 2.1 idaṃ śatasahasrāddhi bhāratākhyānavistarāt /
MBh, 12, 334, 2.2 śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 334, 11.1 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ /
MBh, 12, 334, 12.1 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā /
MBh, 12, 335, 72.1 etaddhayaśiro rājann ākhyānaṃ tava kīrtitam /
MBh, 12, 337, 10.1 kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ /
MBh, 12, 337, 16.1 śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam /
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 13, 2, 1.3 śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara //
MBh, 13, 2, 93.1 etat te kathitaṃ putra mayākhyānam anuttamam /
MBh, 13, 2, 94.1 dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam /
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 31, 1.2 śrutaṃ me mahad ākhyānam etat kurukulodvaha /
MBh, 13, 43, 17.1 idam ākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ /
MBh, 13, 96, 52.1 ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi /
MBh, 13, 107, 141.1 purāṇam itihāsāśca tathākhyānāni yāni ca /
MBh, 13, 124, 22.1 yaścedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi /
MBh, 14, 89, 14.2 priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā //
MBh, 15, 43, 13.1 śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana /
MBh, 18, 5, 53.1 mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ /