Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Skandapurāṇa
Āryāsaptaśatī
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīyabrāhmaṇa
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 7.1 lomāni prayatir mama tvaṅ mā ānatir āgatiḥ /
Ṛgveda
ṚV, 2, 5, 6.2 tāsām adhvaryur āgatau yavo vṛṣṭīva modate //
Arthaśāstra
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
Carakasaṃhitā
Ca, Sū., 16, 21.2 rogāṇāṃ prasavānāṃ ca gatānāmāgatirdhruvā //
Ca, Nid., 1, 11.0 saṃprāptir jātir āgatir ityanarthāntaraṃ vyādheḥ //
Mahābhārata
MBh, 11, 8, 39.2 muhyate prāṇināṃ jñātvā gatiṃ cāgatim eva ca //
MBh, 12, 16, 6.1 āgatiśca gatiścaiva lokasya viditā tava /
MBh, 12, 16, 24.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 12, 120, 27.1 etenaiva prakāreṇa kṛtyānām āgatiṃ gatim /
MBh, 12, 187, 15.1 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim /
MBh, 12, 187, 54.1 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 224, 2.1 lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim /
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 270, 16.3 na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim //
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 336, 9.1 āgatiśca gatiścaiva pūrvaṃ te kathitā mayā /
MBh, 14, 12, 14.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
Rāmāyaṇa
Rām, Ki, 21, 5.1 jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 8.2 nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ //
Bodhicaryāvatāra
BoCA, 7, 1.2 na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ //
Daśakumāracarita
DKCar, 2, 2, 248.1 bhūyobhūyaśca nirbaddhayā tvayā niyatamasmi tadāgatitvenāham apadeśyaḥ //
DKCar, 2, 2, 256.1 rājñaśca nirbandhād dviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Divyāvadāna
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Kūrmapurāṇa
KūPur, 1, 1, 36.1 utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 44, 91.1 rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
KūPur, 2, 44, 99.1 tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ /
KūPur, 2, 44, 104.1 kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā /
Laṅkāvatārasūtra
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
Matsyapurāṇa
MPur, 141, 59.1 na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ /
MPur, 145, 80.1 ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam /
Viṣṇupurāṇa
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
Yājñavalkyasmṛti
YāSmṛ, 3, 170.2 ārtyā gatyā tathāgatyā satyena hy anṛtena ca //
Skandapurāṇa
SkPur, 25, 29.2 bhavānmantānumantā ca gatirāgatireva ca /
Āryāsaptaśatī
Āsapt, 2, 48.1 anuraktarāmayā punar āgataye sthāpitottarīyasya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Śār., 1, 42.2, 6.0 gatiśca prayojanānusaṃdhānād bhavati evam āgatirapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 53.2 ārādhayitvā deveśaṃ paraṃ nirvāṇamāgatīḥ //
Sātvatatantra
SātT, 3, 11.1 utpattipralayau caiva vidyāvidye gatāgatī /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /