Occurrences

Cakra (?) on Suśr
Kauśikasūtra
Kauṣītakibrāhmaṇa
Mānavagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Meghadūta
Suśrutasaṃhitā
Ṭikanikayātrā
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 6.0 āgantāvapi kālānubandhāddoṣakriyayā phalaṃ bhavati //
Kauśikasūtra
KauśS, 13, 1, 41.0 āgantau ca //
KauśS, 13, 42, 1.0 atha ced āgantur dahatyevam eva kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 16.0 etāvaddhyāgantu bhavatīti //
Mānavagṛhyasūtra
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
Arthaśāstra
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 12, 29.1 āgantulavaṇaṃ ṣaḍbhāgaṃ dadyāt //
ArthaŚ, 2, 16, 13.1 anabhiyogaś cārtheṣvāgantūnām anyatra sabhyopakāribhyaḥ //
ArthaŚ, 2, 25, 12.1 tatrasthāḥ prakṛtyautpattikau vyayau gūḍhā vidyuḥ āgantūṃśca //
ArthaŚ, 2, 25, 15.1 vaṇijastu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ //
Carakasaṃhitā
Ca, Sū., 7, 51.2 nṛṇāmāgantavo rogāḥ prajñā teṣvaparādhyati //
Ca, Sū., 7, 54.1 āgantūnāmanutpattāveṣa mārgo nidarśitaḥ /
Ca, Sū., 11, 45.1 trayo rogā iti nijāgantumānasāḥ /
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 18, 3.1 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 6.3 na te pṛthak pittakaphānilebhya āgantavastveva tato viśiṣṭāḥ //
Ca, Sū., 19, 7.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumapi pravṛddhaḥ /
Ca, Sū., 19, 7.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumapi pravṛddhaḥ /
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 5.0 dvayostu khalvāgantunijayoḥ preraṇamasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 17.0 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt //
Ca, Nid., 1, 30.1 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati /
Ca, Nid., 1, 30.2 sa kiṃcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate /
Ca, Nid., 1, 32.2 tamevābhiprāyaviśeṣād dvividham ācakṣate nijāgantuviśeṣācca /
Ca, Nid., 7, 3.1 iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ //
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Nid., 8, 9.1 teṣāmāganturanubandho bhavatyeva kadācit tam uttarakālam upadekṣyāmaḥ /
Ca, Nid., 8, 10.1 hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ mantrādīni cāgantusaṃyoge //
Ca, Nid., 8, 14.1 yadā doṣanimittasya bhavatyāganturanvayaḥ /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Indr., 12, 65.2 liṅgānyārogyamāgantu vaktavyaṃ bhiṣajā dhruvam //
Ca, Cik., 3, 111.2 āganturaṣṭamo yastu sa nirdiṣṭaścaturvidhaḥ //
Ca, Cik., 3, 129.1 hetvauṣadhaviśiṣṭāśca bhavantyāgantavo jvarāḥ /
Ca, Cik., 3, 177.1 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ /
Ca, Cik., 3, 293.1 āganturanubandho hi prāyaśo viṣamajvare /
Mahābhārata
MBh, 12, 84, 36.1 āgantuścānurakto 'pi kāmam astu bahuśrutaḥ /
MBh, 13, 101, 57.2 bāhyāścāgantavo ye 'nye yakṣarākṣasapannagāḥ //
Amarakośa
AKośa, 2, 456.2 niyamastu sa yatkarma nityamāgantusādhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 20.2 nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ //
AHS, Sū., 4, 31.2 rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ //
AHS, Sū., 4, 34.2 nijāgantuvikārāṇām utpannānāṃ ca śāntaye //
AHS, Sū., 13, 21.1 āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya vā /
AHS, Sū., 22, 6.2 ūṣādāhānvite pāke kṣate cāgantusambhave //
AHS, Nidānasthāna, 2, 3.2 āgantuśca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ //
AHS, Nidānasthāna, 2, 38.1 āganturabhighātābhiṣaṅgaśāpābhicārataḥ /
AHS, Nidānasthāna, 13, 23.2 dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam //
AHS, Cikitsitasthāna, 1, 22.2 śuddhavātakṣayāgantujīrṇajvariṣu laṅghanam //
AHS, Cikitsitasthāna, 1, 130.1 kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān /
AHS, Cikitsitasthāna, 1, 165.2 viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ //
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Utt., 6, 59.2 nijāgantubhirunmādaiḥ sattvavān na sa yujyate //
AHS, Utt., 25, 1.3 vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ /
AHS, Utt., 25, 1.4 nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ //
AHS, Utt., 25, 56.2 sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān //
AHS, Utt., 28, 5.2 doṣaiḥ pṛthag yutaiḥ sarvairāgantuḥ so 'ṣṭamaḥ smṛtaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.6 bāhyahetujāstvāgantavasteṣu vyathā pūrvamupajāyate tato doṣavaiṣamyam /
ASaṃ, 1, 22, 20.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumatipravṛddham /
ASaṃ, 1, 22, 20.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumatipravṛddham /
Bodhicaryāvatāra
BoCA, 6, 40.1 atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 145.1 ekenaiva pravṛddhena kāmenāgantunā tava /
BKŚS, 20, 24.2 praśāntāgantusaṃtāpā śītapīḍāturābhavat //
Daśakumāracarita
DKCar, 2, 6, 232.1 sa caikadā kasyacidāgantościtrakarasya haste citrapaṭaṃ dadarśa //
Harivaṃśa
HV, 19, 20.2 dṛṣṭvā babhūvur asvasthāḥ paurāś cāgantavaś ca ha //
Kāmasūtra
KāSū, 1, 4, 7.3 kuśīlavāścāgantavaḥ prekṣaṇakam eṣāṃ dadyuḥ /
KāSū, 1, 4, 7.7 āgantūnāṃ ca kṛtasamavāyānāṃ pūjanam abhyupapattiśca /
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
KāSū, 6, 4, 12.2 anurāgād āgantukāmaḥ sa bahu dāsyati /
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 35.2 atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād ity āgantūn ramayati jano yatra bandhūn abhijñaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 24.1 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti //
Su, Sū., 1, 25.1 teṣāmāgantavo 'bhighātanimittāḥ /
Su, Sū., 1, 36.1 āgantavas tu ye rogās te dvidhā nipatanti hi /
Su, Sū., 17, 4.1 sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ /
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 23, 13.3 āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ //
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 34, 6.2 tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ //
Su, Sū., 34, 7.1 doṣāgantujamṛtyubhyo rasamantraviśāradau /
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 8, 13.1 mānasāgantubhir māturupatāpaiḥ prapīḍitaḥ /
Su, Nid., 9, 13.1 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ /
Su, Nid., 13, 50.2 mārutāgantusambhūtāṃ vidyāttāṃ parivartikām //
Su, Cik., 1, 3.1 dvau vraṇau bhavataḥ śārīra āgantuś ca /
Su, Cik., 1, 3.2 tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 70.2 pittaraktaviṣāgantūn gambhīrān api ca vraṇān //
Su, Cik., 2, 6.2 evaṃprakārākṛtayo bhavantyāgantavo vraṇāḥ //
Su, Cik., 2, 8.2 anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ //
Su, Cik., 8, 31.2 āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ //
Su, Cik., 16, 27.2 vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ //
Su, Utt., 1, 6.2 upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ //
Su, Utt., 8, 5.3 asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau //
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 39, 14.2 doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca //
Su, Utt., 39, 56.2 āgantuścānubandho hi prāyaśo viṣamajvare //
Su, Utt., 39, 81.2 rogāṇāṃ tu samutthānād vidāhāgantutas tathā //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 30.2 āgantunāśāya bahirmukhās te tulyaṃ vihaṃgaiḥ saramātmajaiś ca //
Garuḍapurāṇa
GarPur, 1, 147, 24.1 āgantur abhighātābhiṣaṅgaśāpābhicārataḥ /
Hitopadeśa
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 2, 136.4 mūlabhṛtyān parityajya nāgantūn pratimānayet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 7.0 na ca keṣāṃcidivāgantunā citā yuktaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 2.0 pūrvamutpannatvādāgantoḥ taccānnavaiṣamyaṃ yathāhītyavyayaṃ prāgabhidhānaṃ iti prāñjalam //
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 ityarthaḥ iyamavayavasaṃkhyā āgantava sā kurvantīti paṭhanti niścayārthaḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 pañcoṣmāṇaḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya saṃnipātāntānāṃ tapojñānabāhulyād yathaiva rasādayo evārthe svaprabhāvotkarṣād ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 5.0 iti āgantavaḥ prabhṛtigrahaṇānmehakṣayādayaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 11.0 pīḍitajanasamīpotpannā prahārādikṛtā sāmapittaduṣṭaṃ pīḍitajanasamīpotpannā na bhuñjate āgantavaḥ iyarti prādurbhavanti catasraśca pītaṃ jvarādayaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
Rasaprakāśasudhākara
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
Rājanighaṇṭu
RājNigh, Rogādivarga, 15.2 atītyāgantavaste dvyaikāhikatryāhikādayaḥ //
Tantrāloka
TĀ, 8, 274.2 yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ //
TĀ, 8, 420.1 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 7, 1.0 āgantunijayorbhedakaṃ lakṣaṇamāha āganturhītyādi //
ĀVDīp zu Ca, Sū., 20, 7, 1.0 āgantunijayorbhedakaṃ lakṣaṇamāha āganturhītyādi //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 8, 1.1 āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi /
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 20, 3.0 aṣṭamanavamāvantareṇāgantū //