Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā

Arthaśāstra
ArthaŚ, 4, 6, 8.1 taccen niveditam āsādyeta rūpābhigṛhītam āgamaṃ pṛcchet kutaste labdham iti //
Buddhacarita
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
Mahābhārata
MBh, 1, 115, 28.14 pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ /
MBh, 1, 117, 9.1 taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā /
MBh, 3, 29, 2.1 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 3, 43, 1.3 cintayāmāsa rājendra devarājarathāgamam //
MBh, 3, 261, 39.1 rāmastu punar āśaṅkya paurajānapadāgamam /
MBh, 3, 266, 53.1 tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam /
MBh, 4, 19, 6.2 iti cāpyāgamaṃ bhūyo daivasya pratipālaye //
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 6, 63, 1.3 tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha //
MBh, 11, 17, 6.1 ityukte jānatī sarvam ahaṃ svaṃ vyasanāgamam /
MBh, 12, 72, 10.2 śāstranītena lipsethā vetanena dhanāgamam //
MBh, 12, 72, 13.1 mā smādharmeṇa lābhena lipsethāstvaṃ dhanāgamam /
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 212, 36.1 indriyāṇyavasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam /
MBh, 12, 215, 21.2 virūpebhyo 'lpabuddhibhyo lipsamānā dhanāgamam //
MBh, 12, 222, 4.1 jaigīṣavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 12, 223, 19.1 nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati /
MBh, 12, 345, 10.3 pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane //
MBh, 13, 61, 36.1 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam /
MBh, 14, 16, 18.2 āsasāda dvijaṃ kaṃcid dharmāṇām āgatāgamam //
MBh, 14, 92, 11.1 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam /
Manusmṛti
ManuS, 8, 401.1 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau /
ManuS, 9, 242.1 yatra varjayate rājā pāpakṛdbhyo dhanāgamam /
ManuS, 9, 278.2 āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam //
Rāmāyaṇa
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
Rām, Utt, 67, 15.2 āgamaṃ tasya divyasya praṣṭum evopacakrame //
Rām, Utt, 85, 17.1 tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ /
Saundarānanda
SaundĀ, 3, 4.1 sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam /
Bodhicaryāvatāra
BoCA, 9, 44.1 savivādaṃ mahāyānamiti cedāgamaṃ tyaja /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 224.2 mahākālamataṃ nāma nidhānotpāṭanāgamam //
Kāmasūtra
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 7, 2, 54.1 bābhravīyāṃśca sūtrārthān āgamaṃ suvimṛśya ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 134.2 tatkāraṇam upanyasya dāruṇaṃ jaladāgamam //
Liṅgapurāṇa
LiPur, 1, 20, 89.2 viditvā cāgamaṃ sarvamavaśyaṃ bhavitavyatām //
LiPur, 1, 93, 9.1 itīdamakhilaṃ śrutvā daityāgamam anaupamam /
Nāradasmṛti
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 7, 4.1 na gūhetāgamaṃ kretā śuddhis tasya tadāgamāt /
NāSmṛ, 2, 9, 16.2 vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā //
Suśrutasaṃhitā
Su, Utt., 39, 18.2 śarīraṃ samabhivyāpya svakāleṣu jvarāgamam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.9 tatpratipādanāgamaṃ śrotreṇa śṛṇvanti /
Viṣṇupurāṇa
ViPur, 3, 12, 23.2 apyalpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 8.2 niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ //
Bhāratamañjarī
BhāMañj, 7, 534.1 ākarṇāñcitagāṇḍīvastaṃ dūrādduḥsahāgamam /
Hitopadeśa
Hitop, 4, 81.3 anatikramaṇīyasya janma mṛtyor ivāgamam //
Kathāsaritsāgara
KSS, 3, 4, 25.2 sūcayadbhir ivāśeṣabhūpālopāyanāgamam //
KSS, 4, 2, 78.1 tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Tantrāloka
TĀ, 8, 435.2 ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena //
Ānandakanda
ĀK, 1, 3, 68.2 dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam //
ĀK, 1, 3, 79.2 rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //